Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 9, 24.2 aindre vyomātmakaṃ sarvaṃ saumye caiva tu mānasam //
LiPur, 1, 18, 6.2 śivāya śivaliṅgāya vyāpine vyomavyāpine //
LiPur, 1, 21, 5.1 gahvarāya ghaṭeśāya vyomacīrāṃbarāya ca /
LiPur, 1, 41, 3.1 vahniḥ samīraṇaścaiva vyomni tanmātrasaṃyutaḥ /
LiPur, 1, 41, 31.2 bhīmāya vyomarūpāya śabdamātrāya te namaḥ //
LiPur, 1, 43, 44.1 māṃ tathābhyarcitaṃ vyomni dṛṣṭvā meghaiḥ prabhākaraḥ /
LiPur, 1, 45, 14.2 sahasrayojanaṃ vyoma daśasāhasrameva ca //
LiPur, 1, 45, 15.2 vyomnaḥ pramāṇaṃ mūlaṃ tu triṃśatsāhasrakeṇa tu //
LiPur, 1, 58, 7.2 vighnānāṃ vyomajaṃ devaṃ gajāsyaṃ tu vināyakam //
LiPur, 1, 64, 19.1 vyomāṅgaṇastho'tha hariḥ puṇḍarīkanibhekṣaṇaḥ /
LiPur, 1, 73, 17.1 vāyurbhasmeti ca vyoma tathāmbhaḥ pṛthivī tathā /
LiPur, 1, 75, 24.1 vyomaikamapi dṛṣṭaṃ hi śarāvaṃ prati suvratāḥ /
LiPur, 1, 76, 61.1 vyomni kuryāt tathā liṅgaṃ brahmāṇaṃ haṃsarūpiṇam /
LiPur, 1, 86, 133.1 tadākāśaṃ ca vijñānaṃ śabdajaṃ vyomasaṃbhavam /
LiPur, 1, 86, 136.2 vāyavyaṃ vai lalāṭādyaṃ vyomākhyaṃ vā śikhāgrakam //
LiPur, 1, 86, 137.1 haṃsākhyaṃ ca tato brahma vyomnaścordhvaṃ tataḥ param /
LiPur, 1, 86, 137.2 vyomākhyo vyomamadhyastho hyayaṃ prāthamikaḥ smaret //
LiPur, 1, 86, 137.2 vyomākhyo vyomamadhyastho hyayaṃ prāthamikaḥ smaret //
LiPur, 1, 86, 139.1 vyomādīni ca bhūtāni naiveha paramārthataḥ /
LiPur, 1, 96, 101.1 yadavyaktaṃ paraṃ vyoma kalātītaṃ sadāśivam /
LiPur, 2, 12, 3.1 bhūr āpo 'gnir marud vyoma bhāskaro dīkṣitaḥ śaśī /
LiPur, 2, 13, 11.1 vyomātmā bhagavāndevo bhīma ityucyate budhaiḥ /
LiPur, 2, 24, 5.1 kṣmāmbho'gnivāyuvyomāntaṃ pañcacatuḥśuddhakoṭyante dhārāsahitena vyavasthāpya tacchuddhiṃ pūrvaṃ kuryāt //