Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 3.2 prāvṛṇmeghaghanavyomavidyullekhāvilāsinīm //
TĀ, 1, 64.2 vyomādiśabdavijñānātparo mokṣo na saṃśayaḥ //
TĀ, 1, 325.2 śūlābjabhedo vyomeśasvastikādinirūpaṇam //
TĀ, 3, 3.1 ato 'sau parameśānaḥ svātmavyomanyanargalaḥ /
TĀ, 3, 140.2 śivavyometi paramaṃ brahmātmasthānamucyate //
TĀ, 3, 264.2 cidvyomabhairavaṃ devamabhedenādhiśerate //
TĀ, 4, 233.2 vyomādirūpe nigame śaṅkā mithyārthatāṃ prati //
TĀ, 5, 28.1 vyomabhirniḥsaratyeva tattadviṣayagocare /
TĀ, 5, 29.2 evaṃ śabdādiviṣaye śrotrādivyomavartmanā //
TĀ, 6, 26.1 mādhyāhnikī mokṣadā syādvyomamadhyasthito raviḥ /
TĀ, 8, 208.2 khatattve bhuvanaṃ vyomnaḥ prāpyaṃ tadvyomadhāraṇāt //
TĀ, 8, 208.2 khatattve bhuvanaṃ vyomnaḥ prāpyaṃ tadvyomadhāraṇāt //
TĀ, 8, 209.1 vastrāpadāntaṃ sthāṇvādi vyomatattve surāṣṭakam /
TĀ, 8, 243.2 svacchandāstāḥ parāścānyāḥ pare vyomni vyavasthitāḥ //
TĀ, 8, 385.1 ardhamātraḥ smṛto bindurvyomarūpī catuṣkalaḥ /
TĀ, 8, 398.2 vyāpī vyomātmako 'nanto 'nāthastacchaktibhāginaḥ //
TĀ, 8, 412.2 svapuraṃ gayādi khe ca vyoma pavitrāṣṭakaṃ ca bhuvanayugam //
TĀ, 8, 425.2 vyāpivyomānantānāthānāśritapurāṇi pañca tataḥ //
TĀ, 11, 31.1 tatsparśānte tu saṃvittiḥ śuddhacidvyomarūpiṇī /
TĀ, 11, 94.1 cidvyomnyeva śive tattaddehādimatirīdṛśī /
TĀ, 11, 99.2 arūḍhāyāḥ svatantro 'yaṃ sthitaścidvyomabhairavaḥ //
TĀ, 17, 7.2 tato 'gnau tarpitāśeṣamantre cidvyomamātrake //
TĀ, 17, 64.1 tato 'pi jalatattvasya vahnau vyomni cidātmake /
TĀ, 17, 104.2 marudānandasaṃsparśaṃ vyoma vaitatyamāvahet //
TĀ, 26, 32.1 dehāsudhīvyomabhūṣu manasā tatra cārcanam /
TĀ, 26, 41.1 tatastatsthaṇḍilaṃ vīdhravyomasphaṭikanirmalam /