Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sūryasiddhānta
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 2.1 indraḥ karmākṣitam amṛtaṃ vyoma ṛtaṃ satyaṃ vijigyānam vivācanam /
Aitareyabrāhmaṇa
AB, 4, 20, 12.0 vyomasad ity eṣa vai vyomasad vyoma vā etat sadmanāṃ yasminn eṣa āsannas tapati //
AB, 4, 20, 12.0 vyomasad ity eṣa vai vyomasad vyoma vā etat sadmanāṃ yasminn eṣa āsannas tapati //
AB, 4, 20, 12.0 vyomasad ity eṣa vai vyomasad vyoma vā etat sadmanāṃ yasminn eṣa āsannas tapati //
AB, 7, 13, 8.0 annaṃ ha prāṇaḥ śaraṇaṃ ha vāso rūpaṃ hiraṇyam paśavo vivāhāḥ sakhā ha jāyā kṛpaṇaṃ ha duhitā jyotir ha putraḥ parame vyoman //
AB, 8, 8, 11.0 nānā hi vāṃ devahitaṃ sadas kṛtam mā saṃsṛkṣāthām parame vyomani surā tvam asi śuṣmiṇī soma eṣa rājā mainaṃ hiṃsiṣṭaṃ svāṃ yonim āviśantāv iti //
Atharvaveda (Śaunaka)
AVŚ, 5, 17, 6.2 bhīmā jāyā brāhmaṇasyāpanītā durdhāṃ dadhāti parame vyoman //
AVŚ, 6, 123, 1.2 anvāgantā yajamānaḥ svasti taṃ sma jānīta parame vyoman //
AVŚ, 6, 123, 2.1 jānīta smainaṃ parame vyoman devāḥ sadhasthā vida lokam atra /
AVŚ, 7, 5, 3.2 madema tatra parame vyoman paśyema tad uditau sūryasya //
AVŚ, 8, 9, 8.2 yasyā vrate prasave yakṣam ejati sā virāṭ ṛṣayaḥ parame vyoman //
AVŚ, 9, 10, 13.2 pṛchāmi viśvasya bhuvanasya nābhiṃ pṛchāmi vācaḥ paramaṃ vyoma //
AVŚ, 9, 10, 14.2 ayaṃ yajño viśvasya bhuvanasya nābhir brahmāyaṃ vācaḥ paramaṃ vyoma //
AVŚ, 9, 10, 18.1 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ /
AVŚ, 11, 1, 30.2 yena rohāt param āpadya yad vaya uttamaṃ nākaṃ paramaṃ vyoma //
AVŚ, 12, 1, 8.2 yasyā hṛdayaṃ parame vyomant satyenāvṛtam amṛtaṃ pṛthivyāḥ /
AVŚ, 13, 1, 44.2 yat te sadhasthaṃ parame vyoman //
AVŚ, 17, 1, 6.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 7.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 8.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 9.2 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 10.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 11.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 12.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 13.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 14.2 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 15.2 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 16.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 17.2 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 18.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 19.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 24.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 18, 3, 58.1 saṃ gacchasva pitṛbhiḥ saṃ yameneṣṭāpūrtena parame vyoman /
AVŚ, 18, 4, 30.2 ūrjaṃ madantīm aditiṃ janeṣv agne mā hiṃsīḥ parame vyoman //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 17, 25.0 nirṇijya srucaṃ niṣṭapyādbhiḥ pūrayitvā bahiḥparidhi ninayatīmaṃ samudraṃ śatadhāram utsam vyacyamānaṃ bhuvanasya madhye ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman iti //
BaudhŚS, 18, 1, 18.2 bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 2, 10.3 mā te vyoma saṃdṛśi /
Gopathabrāhmaṇa
GB, 1, 1, 22, 11.0 yā purastād yujyata ṛco akṣare parame vyomann iti //
GB, 2, 1, 3, 4.0 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin ma etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 10.0 śītoṣṇābhir adbhir hiraṇyāntarhitābhir enaṃ snāpayecchivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśīti //
JaimGS, 2, 2, 15.2 sahasradhāram amṛtodakaṃ me pūrtam astv etat parame vyoman /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 9, 5.1 tasyaitāni nāmānīndraḥ karmākṣitir amṛtaṃ vyomānto vācaḥ /
JUB, 1, 10, 4.1 tad idam imān atividhya daśadhā kṣarati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ //
JUB, 1, 28, 3.3 sa daśadhā bhavati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ //
JUB, 1, 29, 5.3 sa daśadhā bhavati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ //
Kauśikasūtra
KauśS, 8, 6, 15.2 tasmin ma eṣa suhuto 'stv odanaḥ sa mā mā hiṃsīt parame vyoman /
KauśS, 8, 6, 15.3 so asmabhyam astu parame vyomann iti dātāraṃ vācayati //
KauśS, 8, 9, 26.3 yad atiṣṭho divas pṛṣṭhe vyomann adhy odana /
Kaṭhopaniṣad
KaṭhUp, 5, 2.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 41.1 uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati mā te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ //
Kāṭhakasaṃhitā
KS, 20, 12, 4.0 vyomā saptadaśa iti dakṣiṇataḥ //
KS, 20, 13, 11.0 vyomā saptadaśa iti dakṣiṇataḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 8, 22.1 nānā hi vāṃ devahitaṃ sadas kṛtaṃ mā saṃsṛkṣāthāṃ parame vyoman /
MS, 2, 6, 12, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
MS, 2, 7, 17, 5.2 śiśuṃ nadīnāṃ harim adribudhnam agne mā hiṃsīḥ parame vyoman //
MS, 2, 7, 17, 7.2 mahīṃ sāhasrīm asurasya māyām agne mā hiṃsīḥ parame vyoman //
MS, 2, 7, 17, 9.12 ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman /
MS, 2, 7, 17, 9.18 tvaṣṭur devānāṃ prathamaṃ janitram agne mā hiṃsīḥ parame vyoman //
MS, 2, 8, 4, 3.0 vyomā saptadaśaḥ //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 7.2 divye brahmapure hyeṣa vyomnyātmā pratiṣṭhitaḥ /
Mānavagṛhyasūtra
MānGS, 1, 11, 18.2 mā te vyoma saṃdṛśi /
Taittirīyasaṃhitā
TS, 5, 3, 3, 13.1 vyoma saptadaśa iti dakṣiṇataḥ //
TS, 5, 3, 3, 14.1 annaṃ vai vyoma //
Taittirīyopaniṣad
TU, 2, 1, 2.4 yo veda nihitaṃ guhāyāṃ parame vyoman /
TU, 3, 6, 1.6 parame vyomanpratiṣṭhitā /
Taittirīyāraṇyaka
TĀ, 2, 11, 6.0 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣedur yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsata iti //
Vaitānasūtra
VaitS, 1, 3, 12.1 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 2.4 apsuṣadaṃ tvā ghṛtasadaṃ vyomasadam /
VSM, 10, 24.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
VSM, 12, 14.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam /
VSM, 13, 42.2 śiśuṃ nadīnāṃ harim adribudhnam agne mā hiṃsīḥ parame vyoman //
VSM, 13, 44.2 mahīṃ sāhasrīm asurasya māyām agne mā hiṃsīḥ parame vyoman //
VSM, 13, 49.2 ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman /
VSM, 13, 50.2 tvaṣṭuḥ prajānāṃ prathamaṃ janitram agne mā hiṃsīḥ parame vyoman /
VSM, 14, 23.3 vyomā saptadaśaḥ /
Vārāhaśrautasūtra
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
VārŚS, 3, 2, 1, 30.7 ṛtasya tvā vyomana ṛtasya tvā vibhūmana ṛtasya tvā vidharmaṇa ṛtasya tvā jyotiṣa iti daśa sapta trayaḥ //
VārŚS, 3, 4, 4, 1.2 pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṃ vyoma /
VārŚS, 3, 4, 4, 1.5 ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma /
Āpastambaśrautasūtra
ĀpŚS, 19, 3, 5.1 nānā hi vāṃ devahitaṃ sado mitaṃ mā saṃsṛkṣāthāṃ parame vyoman /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 8, 6.0 pibā somam abhīndraṃ staveti madhyaṃdino vyomnānnādyakāmaḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 6, 7, 3, 11.11 vyomasad iti sarveṣu hy eṣa vyomasu sannaḥ /
ŚBM, 6, 7, 3, 11.11 vyomasad iti sarveṣu hy eṣa vyomasu sannaḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 1, 13.0 śivā naḥ śaṭamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśi //
Ṛgveda
ṚV, 1, 52, 12.1 tvam asya pāre rajaso vyomanaḥ svabhūtyojā avase dhṛṣanmanaḥ /
ṚV, 1, 62, 7.2 bhago na mene parame vyomann adhārayad rodasī sudaṃsāḥ //
ṚV, 1, 143, 2.1 sa jāyamānaḥ parame vyomany āvir agnir abhavan mātariśvane /
ṚV, 1, 164, 34.2 pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṃ vyoma //
ṚV, 1, 164, 35.2 ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma //
ṚV, 1, 164, 39.1 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ /
ṚV, 1, 164, 41.2 aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā parame vyoman //
ṚV, 3, 32, 10.1 tvaṃ sadyo apibo jāta indra madāya somam parame vyoman /
ṚV, 4, 40, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
ṚV, 4, 50, 4.1 bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman /
ṚV, 5, 15, 2.1 ṛtena ṛtaṃ dharuṇaṃ dhārayanta yajñasya śāke parame vyoman /
ṚV, 5, 63, 1.1 ṛtasya gopāv adhi tiṣṭhatho rathaṃ satyadharmāṇā parame vyomani /
ṚV, 5, 87, 9.2 jyeṣṭhāso na parvatāso vyomani yūyaṃ tasya pracetasaḥ syāta durdhartavo nidaḥ //
ṚV, 6, 8, 2.1 sa jāyamānaḥ parame vyomani vratāny agnir vratapā arakṣata /
ṚV, 7, 5, 7.1 sa jāyamānaḥ parame vyoman vāyur na pāthaḥ pari pāsi sadyaḥ /
ṚV, 7, 82, 2.2 viśve devāsaḥ parame vyomani saṃ vām ojo vṛṣaṇā sam balaṃ dadhuḥ //
ṚV, 8, 13, 2.1 sa prathame vyomani devānāṃ sadane vṛdhaḥ /
ṚV, 9, 70, 1.1 trir asmai sapta dhenavo duduhre satyām āśiram pūrvye vyomani /
ṚV, 9, 86, 15.2 padaṃ yad asya parame vyomany ato viśvā abhi saṃ yāti saṃyataḥ //
ṚV, 10, 5, 7.1 asac ca sac ca parame vyoman dakṣasya janmann aditer upasthe /
ṚV, 10, 14, 8.1 saṃ gacchasva pitṛbhiḥ saṃ yameneṣṭāpūrtena parame vyoman /
ṚV, 10, 109, 4.2 bhīmā jāyā brāhmaṇasyopanītā durdhāṃ dadhāti parame vyoman //
ṚV, 10, 123, 5.1 apsarā jāram upasiṣmiyāṇā yoṣā bibharti parame vyoman /
ṚV, 10, 129, 1.1 nāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat /
ṚV, 10, 129, 7.2 yo asyādhyakṣaḥ parame vyoman so aṅga veda yadi vā na veda //
Lalitavistara
LalVis, 11, 28.1 vyāvṛtte timiranudasya maṇḍale 'pi vyomābhaṃ śubhavaralakṣaṇāgradhārim /
Mahābhārata
MBh, 1, 22, 1.4 nīlajīmūtasaṃghātair vyoma sarvaṃ samāvṛṇot //
MBh, 1, 60, 50.2 tasyāstu mānasāḥ putrāsturagā vyomacāriṇaḥ //
MBh, 1, 85, 8.1 ṣaṣṭiṃ sahasrāṇi patanti vyomni tathā aśītiṃ parivatsarāṇi /
MBh, 1, 125, 28.2 kiṃ svid āpūryate vyoma jalabhāraghanair ghanaiḥ //
MBh, 1, 168, 18.2 ayodhyāṃ vyoma śītāṃśuḥ śaratkāla ivoditaḥ //
MBh, 1, 176, 13.10 trayastriṃśat surāḥ sarve vimānair vyomni niṣṭhitāḥ /
MBh, 1, 218, 17.1 kṣaṇena cābhavad vyoma saṃpraśāntarajastamaḥ /
MBh, 3, 21, 36.1 tato vyoma mahārāja śatasūryam ivābhavat /
MBh, 3, 44, 27.2 sūryācandramasau vyomni caturdaśyām ivoditau //
MBh, 3, 65, 16.2 candralekhām iva navāṃ vyomni nīlābhrasaṃvṛtām //
MBh, 3, 143, 8.1 na sma prajñāyate kiṃcid āvṛte vyomni reṇunā /
MBh, 3, 168, 5.2 āvṛṇvan sarvato vyoma diśaścopadiśastathā //
MBh, 3, 169, 7.1 tato nivātakavacā vyoma saṃchādya kevalam /
MBh, 3, 266, 2.1 sa dṛṣṭvā vimale vyomni nirmalaṃ śaśalakṣaṇam /
MBh, 3, 272, 24.2 harayo viviśur vyoma pragṛhya mahatīḥ śilāḥ //
MBh, 4, 43, 9.2 dṛśyatām adya vai vyoma khadyotair iva saṃvṛtam //
MBh, 4, 54, 3.2 śaragāḍhe kṛte vyomni chāyābhūte samantataḥ //
MBh, 5, 131, 10.2 vinadan vātha vā tūṣṇīṃ vyomni vāpariśaṅkitaḥ //
MBh, 5, 181, 30.3 rāmasya mama caivāśu vyomāvṛtya samantataḥ //
MBh, 5, 183, 21.2 āvavrur jaladā vyoma kṣaranto rudhiraṃ bahu //
MBh, 5, 185, 18.1 tato vyomni prādurabhūt teja eva hi kevalam /
MBh, 7, 14, 19.2 vyoma saṃdīpayānā sā sasṛje pāvakaṃ bahu //
MBh, 7, 25, 9.2 gabhastibhir ivārkasya vyomni nānābalāhakāḥ //
MBh, 7, 47, 35.2 ārjunir vyacarad vyomni bhṛśaṃ vai pakṣirāḍ iva //
MBh, 7, 98, 32.2 mahājaladharān vyomni mātariśvā vivān iva //
MBh, 7, 107, 27.2 sitāsitā mahārāja yathā vyomni balāhakāḥ //
MBh, 7, 107, 32.2 śarajālāvṛtaṃ vyoma cakrāte śaravṛṣṭibhiḥ //
MBh, 7, 107, 34.2 bhāsvaraṃ vyoma cakrāte vahnyulkābhir iva prabho //
MBh, 7, 114, 29.1 te vyomni ratnavikṛtā vyakāśanta sahasraśaḥ /
MBh, 7, 114, 36.1 tato vyomni viṣaktāni śarajālāni bhāgaśaḥ /
MBh, 7, 131, 66.2 vibhāvarīmukhe vyoma khadyotair iva citritam //
MBh, 7, 141, 26.2 babhau niśāmukhe vyoma khadyotair iva saṃvṛtam //
MBh, 7, 143, 30.2 vyapetajalade vyomni budhabhārgavayor iva //
MBh, 7, 144, 19.1 śarajālāvṛtaṃ vyoma cakratustau mahārathau /
MBh, 8, 12, 48.2 nakṣatram abhito vyomni śukrāṅgirasayor iva //
MBh, 8, 17, 68.1 tato bāṇamayaṃ jālaṃ vitataṃ vyomny adṛśyata /
MBh, 8, 17, 71.1 bāṇajālāvṛte vyomni chādite ca divākare /
MBh, 8, 17, 92.2 pariveṣam anuprāpto yathā syād vyomni candramāḥ /
MBh, 8, 33, 55.1 tathā tu vitate vyomni nisvanaṃ śuśruvur janāḥ /
MBh, 8, 40, 16.2 meghacchannau yathā vyomni candrasūryau hataprabhau //
MBh, 8, 42, 43.2 pibanta iva tad vyoma jagmur drauṇirathaṃ prati //
MBh, 8, 49, 37.2 anv eva ca tato vyomnaḥ puṣpavarṣam avāpatat //
MBh, 8, 58, 27.3 tāni vaktrāṇi vibabhur vyomni tārāgaṇā iva //
MBh, 9, 64, 7.2 pūrṇacandram iva vyomni tuṣārāvṛtamaṇḍalam //
MBh, 10, 14, 10.1 saśabdam abhavad vyoma jvālāmālākulaṃ bhṛśam /
MBh, 12, 112, 62.1 talavad dṛśyate vyoma khadyoto havyavāḍ iva /
MBh, 12, 112, 62.2 na caivāsti talaṃ vyomni na khadyote hutāśanaḥ //
MBh, 12, 160, 37.1 candramā vimalaṃ vyoma yathābhyuditatārakam /
MBh, 12, 199, 11.1 pavanācca mahad vyoma tasmāt parataraṃ manaḥ /
MBh, 12, 211, 47.1 bhūvyomatoyānalavāyavo hi sadā śarīraṃ paripālayanti /
MBh, 12, 262, 45.1 tejaḥ kṣamā śāntir anāmayaṃ śubhaṃ tathāvidhaṃ vyoma sanātanaṃ dhruvam /
MBh, 12, 325, 4.3 amṛta vyoma sanātana sadasadvyaktāvyakta ṛtadhāman pūrvādideva vasuprada prajāpate suprajāpate vanaspate /
MBh, 12, 330, 15.1 mayā saṃśleṣitā bhūmir adbhir vyoma ca vāyunā /
MBh, 13, 2, 89.2 buddhiḥ kālo mano vyoma kāmakrodhau tathaiva ca //
MBh, 14, 42, 56.2 vyomni tasya paraṃ sthānam anantam atha lakṣyate //
Manusmṛti
ManuS, 1, 13.2 madhye vyoma diśaś cāṣṭāv apāṃ sthānaṃ ca śāśvatam //
Rāmāyaṇa
Rām, Ār, 23, 4.2 vyomni meghā vivartante paruṣā gardabhāruṇāḥ //
Rām, Ki, 17, 3.2 naṣṭacandram iva vyoma na vyarājata bhūtalam //
Rām, Ki, 28, 1.1 samīkṣya vimalaṃ vyoma gatavidyudbalāhakam /
Rām, Ki, 29, 6.1 dṛṣṭvā ca vimalaṃ vyoma gatavidyudbalāhakam /
Rām, Ki, 42, 35.2 anakṣatragaṇaṃ vyoma niṣpayodam anādimat //
Rām, Ki, 43, 15.2 gatāmbude vyomni viśuddhamaṇḍalaḥ śaśīva nakṣatragaṇopaśobhitaḥ //
Rām, Ki, 58, 18.1 sa yātastejasā vyoma saṃkṣipann iva vegataḥ /
Rām, Su, 1, 68.2 vyomni taṃ kapiśārdūlaṃ suparṇam iti menire //
Rām, Su, 35, 51.1 sāyudhā bahavo vyomni rākṣasāstvaṃ nirāyudhaḥ /
Rām, Su, 43, 10.1 sa taiḥ krīḍan dhanuṣmadbhir vyomni vīraḥ prakāśate /
Rām, Su, 44, 21.2 utpapāta nadan vyomni diśo daśa vinādayan //
Rām, Su, 44, 23.1 sa kapir vārayāmāsa taṃ vyomni śaravarṣiṇam /
Rām, Su, 45, 5.1 surāsurādhṛṣyam asaṃgacāriṇaṃ raviprabhaṃ vyomacaraṃ samāhitam /
Rām, Su, 55, 5.1 mārutasyālayaṃ śrīmān kapir vyomacaro mahān /
Rām, Yu, 61, 45.2 vivṛtya vaktraṃ vaḍavāmukhābham āpupluve vyomni sa caṇḍavegaḥ //
Rām, Utt, 32, 12.2 vyomāntaracarau vīrau prasthitau paścimonmukhau //
Rām, Utt, 35, 40.2 utpapāta punar vyoma grahītuṃ siṃhikāsutam //
Śvetāśvataropaniṣad
ŚvetU, 4, 8.1 ṛco 'kṣare parame vyoman yasmin devā adhi viśve niṣeduḥ /
Amarakośa
AKośa, 1, 84.1 dyodivau dve striyāmabhraṃ vyoma puṣkaramambaram /
AKośa, 1, 303.1 uktaṃ svarvyomadikkāladhīśabdādi sanāṭyakam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 24, 9.2 pibecca dhūmaṃ nekṣeta vyoma rūpaṃ ca bhāsvaram //
Bhallaṭaśataka
BhallŚ, 1, 11.2 etāvat tu vyathayatitarāṃ lokabāhyais tamobhis tasminn eva prakṛtimahati vyomni labdho 'vakāśaḥ //
Bodhicaryāvatāra
BoCA, 4, 41.1 daśadigvyomaparyantajagatkleśavimokṣaṇe /
BoCA, 6, 29.1 nityo hy acetanaścātmā vyomavat sphuṭamakriyaḥ /
BoCA, 10, 54.1 daśadigvyomaparyantasarvasattvārthasādhane /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 97.1 atha prātar nabhovyāpi nirabhre vyomni garjitam /
BKŚS, 5, 19.1 adya paśyāmy ahaṃ svapne vyomni kāmapi devatām /
BKŚS, 5, 21.2 āropya prasthitā vyomni diśaṃ vitteśapālitām //
BKŚS, 5, 325.2 siddhādeśavacaḥ satyaṃ kṛtaṃ vyomacarair iti //
BKŚS, 18, 667.2 bhrāntamegha ivodbhrāntā vyomni sārasakanyakā //
BKŚS, 20, 188.1 avatīrya tato vyomnaḥ sā priyā priyavādinī /
BKŚS, 27, 54.2 pratidhvānadhvanadvyoma prādhvanat tūryamaṇḍalam //
Harivaṃśa
HV, 13, 30.1 tair uktā sā tu mā bhaiṣīr iti vyomni vyavasthitā /
HV, 26, 22.1 daśārhasya suto vyomā vidvāñ jīmūta ucyate /
Harṣacarita
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Kirātārjunīya
Kir, 3, 60.1 anujagur atha divyaṃ dundubhidhvānam āśāḥ surakusumanipātair vyomni lakṣmīr vitene /
Kir, 13, 22.2 vidadhe vilasattaḍillatābhaiḥ kiraṇair vyomani mārgaṇasya mārgaḥ //
Kir, 16, 6.2 rajaḥ pratūrṇāśvarathāṅganunnaṃ tanoti na vyomani mātariśvā //
Kir, 18, 19.2 cakruḥ prayatnena vikīryamāṇair vyomnaḥ pariṣvaṅgam ivāgrapakṣaiḥ //
Kir, 18, 40.2 mārgātītāyendriyāṇāṃ namas te 'vijñeyāya vyomarūpāya tasmai //
Kumārasaṃbhava
KumSaṃ, 6, 4.1 te prabhāmaṇḍalair vyoma dyotayantas tapodhanāḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 42.1 pūṣṇy ātapa ivāhnīva pūṣā vyomnīva vāsaraḥ /
Kāvyālaṃkāra
KāvyAl, 1, 41.1 himāpahāmitradharair vyāptaṃ vyometyavācakam /
Kūrmapurāṇa
KūPur, 1, 1, 77.1 tvamakṣaraṃ paraṃ dhāma cinmātraṃ vyoma niṣkalam /
KūPur, 1, 1, 116.1 svātmānamakṣaraṃ vyoma tad viṣṇoḥ paramaṃ padam /
KūPur, 1, 2, 71.1 yogināmamṛtaṃ sthānaṃ vyomākhyaṃ paramākṣaram /
KūPur, 1, 10, 56.1 bhūmirāpo 'nalo vāyurvyomāhaṅkāra eva ca /
KūPur, 1, 11, 21.2 vyomasaṃjñā parā kāṣṭhā seyaṃ haimavatī matā //
KūPur, 1, 11, 80.2 vyomamūrtirvyomalayā vyomādhārācyutāmarā //
KūPur, 1, 11, 80.2 vyomamūrtirvyomalayā vyomādhārācyutāmarā //
KūPur, 1, 11, 80.2 vyomamūrtirvyomalayā vyomādhārācyutāmarā //
KūPur, 1, 11, 112.2 haṃsākhyā vyomanilayā jagatsṛṣṭivivardhinī //
KūPur, 1, 11, 139.2 vyomalakṣmīḥ siṃharathā cekitānāmitaprabhā //
KūPur, 1, 11, 226.1 tvamakṣaraṃ paraṃ vyoma mahajjyotirnirañjanam /
KūPur, 1, 11, 304.2 svasaṃvedyamavedyaṃ tat pare vyomni vyavasthitam //
KūPur, 1, 16, 16.2 vāsudevamanādyantamānandaṃ vyoma kevalam //
KūPur, 1, 16, 56.2 pravartate cāpi saridvarā tadā gaṅgetyuktā brahmaṇā vyomasaṃsthā //
KūPur, 1, 22, 20.2 bhrājamānaṃ śriyā vyomni bhūṣitaṃ divyamālayā //
KūPur, 1, 24, 51.2 adṛśyata mahādevo vyomni devyā maheśvaraḥ //
KūPur, 1, 24, 72.1 namaste vyomarūpāya vyomādhipataye namaḥ /
KūPur, 1, 24, 72.1 namaste vyomarūpāya vyomādhipataye namaḥ /
KūPur, 1, 25, 85.1 pradhānapuruṣeśāya vyomarūpāya vedhase /
KūPur, 1, 31, 7.2 adṛśyata mahājvālā vyomni sūryasamaprabhā //
KūPur, 1, 39, 5.1 ūrdhvaṃ yanmaṇḍalād vyoma dhruvo yāvad vyavasthitaḥ /
KūPur, 1, 47, 44.2 dhyāyanti tat paraṃ vyoma vāsudevaṃ paraṃ padam //
KūPur, 2, 3, 5.2 nirguṇaṃ paramaṃ vyoma tajjñānaṃ sūrayo viduḥ //
KūPur, 2, 3, 20.1 prāṇāt parataraṃ vyoma vyomātīto 'gnirīśvaraḥ /
KūPur, 2, 3, 20.1 prāṇāt parataraṃ vyoma vyomātīto 'gnirīśvaraḥ /
KūPur, 2, 3, 21.2 ṛte māmekamavyaktaṃ vyomarūpaṃ maheśvaram //
KūPur, 2, 7, 15.2 bhūtānāmasmyahaṃ vyoma sattvānāṃ mṛtyureva ca //
KūPur, 2, 8, 16.1 brahmā yogī paramātmā mahīyān vyomavyāpī vedavedyaḥ purāṇaḥ /
KūPur, 2, 9, 16.2 tadvijñāne paripaśyanti dhīrā vibhrājamānaṃ vimalaṃ vyoma dhāma //
KūPur, 2, 10, 1.3 svayaṃjyotiḥ paraṃ tattvaṃ pare vyomni vyavasthitam //
KūPur, 2, 11, 96.1 jale vā vahnimadhye vā vyomni sūrye 'thavānyataḥ /
KūPur, 2, 11, 98.1 agnau kriyāvatām apsu vyomni sūrye manīṣiṇām /
KūPur, 2, 18, 100.2 dhyāyīta devamīśānaṃ vyomamadhyagataṃ śivam //
KūPur, 2, 29, 17.2 vicintya paramaṃ vyoma sarvabhūtaikakāraṇam //
KūPur, 2, 31, 24.2 vyomamadhyagataṃ divyaṃ prādurāsīd dvijottamāḥ //
KūPur, 2, 31, 58.2 namaste vyomasaṃsthāya vyomaśaktyai namo namaḥ //
KūPur, 2, 37, 159.2 māheśvarīśaktir anādisiddhā vyomābhidhānā divi rājatīva //
KūPur, 2, 43, 34.2 uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ //
KūPur, 2, 44, 8.2 ādityacandrādigaṇaiḥ pūrayan vyomamaṇḍalam //
KūPur, 2, 44, 60.1 namo 'stu vyomatattvāya mahāyogeśvarāya ca /
Liṅgapurāṇa
LiPur, 1, 9, 24.2 aindre vyomātmakaṃ sarvaṃ saumye caiva tu mānasam //
LiPur, 1, 18, 6.2 śivāya śivaliṅgāya vyāpine vyomavyāpine //
LiPur, 1, 21, 5.1 gahvarāya ghaṭeśāya vyomacīrāṃbarāya ca /
LiPur, 1, 41, 3.1 vahniḥ samīraṇaścaiva vyomni tanmātrasaṃyutaḥ /
LiPur, 1, 41, 31.2 bhīmāya vyomarūpāya śabdamātrāya te namaḥ //
LiPur, 1, 43, 44.1 māṃ tathābhyarcitaṃ vyomni dṛṣṭvā meghaiḥ prabhākaraḥ /
LiPur, 1, 45, 14.2 sahasrayojanaṃ vyoma daśasāhasrameva ca //
LiPur, 1, 45, 15.2 vyomnaḥ pramāṇaṃ mūlaṃ tu triṃśatsāhasrakeṇa tu //
LiPur, 1, 58, 7.2 vighnānāṃ vyomajaṃ devaṃ gajāsyaṃ tu vināyakam //
LiPur, 1, 64, 19.1 vyomāṅgaṇastho'tha hariḥ puṇḍarīkanibhekṣaṇaḥ /
LiPur, 1, 73, 17.1 vāyurbhasmeti ca vyoma tathāmbhaḥ pṛthivī tathā /
LiPur, 1, 75, 24.1 vyomaikamapi dṛṣṭaṃ hi śarāvaṃ prati suvratāḥ /
LiPur, 1, 76, 61.1 vyomni kuryāt tathā liṅgaṃ brahmāṇaṃ haṃsarūpiṇam /
LiPur, 1, 86, 133.1 tadākāśaṃ ca vijñānaṃ śabdajaṃ vyomasaṃbhavam /
LiPur, 1, 86, 136.2 vāyavyaṃ vai lalāṭādyaṃ vyomākhyaṃ vā śikhāgrakam //
LiPur, 1, 86, 137.1 haṃsākhyaṃ ca tato brahma vyomnaścordhvaṃ tataḥ param /
LiPur, 1, 86, 137.2 vyomākhyo vyomamadhyastho hyayaṃ prāthamikaḥ smaret //
LiPur, 1, 86, 137.2 vyomākhyo vyomamadhyastho hyayaṃ prāthamikaḥ smaret //
LiPur, 1, 86, 139.1 vyomādīni ca bhūtāni naiveha paramārthataḥ /
LiPur, 1, 96, 101.1 yadavyaktaṃ paraṃ vyoma kalātītaṃ sadāśivam /
LiPur, 2, 12, 3.1 bhūr āpo 'gnir marud vyoma bhāskaro dīkṣitaḥ śaśī /
LiPur, 2, 13, 11.1 vyomātmā bhagavāndevo bhīma ityucyate budhaiḥ /
LiPur, 2, 24, 5.1 kṣmāmbho'gnivāyuvyomāntaṃ pañcacatuḥśuddhakoṭyante dhārāsahitena vyavasthāpya tacchuddhiṃ pūrvaṃ kuryāt //
Matsyapurāṇa
MPur, 2, 32.2 sa cākaroddiśaḥ sarvā madhye vyoma ca śāśvatam //
MPur, 39, 8.1 ṣaṣṭiṃ sahasrāṇi patanti vyomni tathāśītiṃ caiva tu vatsarāṇām /
MPur, 95, 13.2 pradhānāya namo jaṅghe gulphau vyomātmane namaḥ //
MPur, 123, 51.2 bhūtādirdhārayanvyoma tasmāddaśaguṇastu vai //
MPur, 124, 112.2 etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram //
MPur, 125, 42.1 tenāsau carati vyomni bhāsvānanudinaṃ divi /
MPur, 127, 15.3 tasmādyāni pragṛhyante vyomni devagṛhā iti //
MPur, 132, 2.1 siṃhanāde vyomagānāṃ teṣu bhīteṣu jantuṣu /
MPur, 135, 42.1 vyomni cotplutya sahasā tālamātraṃ varāyudhaiḥ /
MPur, 150, 98.1 tato jvālākulaṃ vyoma cakārāstraṃ samantataḥ /
MPur, 153, 103.1 tato jaladharairvyoma sphuradvidyullatākulaiḥ /
MPur, 153, 106.2 babhūva vimalaṃ vyoma nīlotpaladalaprabham //
MPur, 153, 174.2 bāṇairvyoma diśaḥ pṛthvīṃ pūrayāmāsa dānavaḥ //
MPur, 163, 22.2 āvṛtya sarvato vyoma diśaścopadiśastathā //
MPur, 172, 40.2 bhayeṣvabhayadaṃ vyomni devā daityaparājitāḥ //
MPur, 174, 26.1 jyotiṣāmīśvaraṃ vyomni rasānāṃ rasadaṃ prabhum /
MPur, 174, 36.2 bhūmyāpovyomabhūtātmā śyāmaḥ śāntikaro 'rihā //
Meghadūta
Megh, Pūrvameghaḥ, 55.1 tasyāḥ pātuṃ suragaja iva vyomni paścārdhalambī tvaṃ ced acchasphaṭikaviśadaṃ tarkayes tiryag ambhaḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 63.1 talavad dṛśyate vyoma khadyoto havyavāḍ iva /
NāSmṛ, 1, 1, 63.2 na talaṃ vidyate vyomni na khadyote hutāśanaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 32, 10.0 āha kim asya siddhasyaitadaiśvaryaṃ nityam āhosvit pārthivāpyataijasavāyavyavyomamānasāhaṃkārikamahadātmakādivad anityam iti //
Saṃvitsiddhi
SaṃSi, 1, 91.2 vyavasthā ghaṭate vitter vyomavad vaibhavāśrayāt //
SaṃSi, 1, 118.2 na cāsadvyomapuṣpādivyavahāravad iṣyate //
Suśrutasaṃhitā
Su, Śār., 1, 4.5 teṣāṃ viśeṣāḥ śabdasparśarūparasagandhās tebhyo bhūtāni vyomānilānalajalorvya evameṣā tattvacaturviṃśatir vyākhyātā //
Sūryasiddhānta
SūrSiddh, 1, 37.2 cāndrāḥ khāṣṭakhakhavyomakhāgnikhartuniśākarāḥ //
SūrSiddh, 1, 38.2 tithikṣayā yamārthāśvidvyaṣṭavyomaśarāśvinaḥ //
SūrSiddh, 2, 11.2 ākṛṣyamāṇās tair evaṃ vyomni yānty anilāhatāḥ //
Sūryaśataka
SūryaŚ, 1, 17.1 vistīrṇaṃ vyoma dīrghāḥ sapadi daśa diśo vyastavelāmbhaso 'bdhīn kurvadbhir dṛśyanānānaganagaranagābhogapṛthvīṃ ca pṛthvīm /
Viṣṇupurāṇa
ViPur, 1, 5, 1.3 manuṣyatiryagvṛkṣādīn bhūvyomasalilaukasaḥ //
ViPur, 1, 14, 32.2 anantamūrtimāñchuddhas tasmai vyomātmane namaḥ //
ViPur, 2, 8, 98.2 etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram //
ViPur, 3, 17, 30.1 tiryaṅmanuṣyadevādivyomaśabdādikaṃ ca yat /
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 5, 7, 50.1 yasyākhilaṃ mahīvyomajalāgnipavanātmakam /
ViPur, 5, 10, 7.1 tārakāvimale vyomni rarājākhaṇḍamaṇḍalaḥ /
ViPur, 5, 10, 12.1 babhūva vimalaṃ vyoma śaradādhvastatoyadam /
ViPur, 5, 13, 14.1 kṛṣṇastu vimalaṃ vyoma śaraccandrasya candrikām /
ViPur, 5, 30, 61.2 śārṅgeṇa preritairastā vyomni śālmalitūlavat //
ViPur, 6, 3, 31.2 uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ //
ViPur, 6, 5, 28.1 dūrapraṇaṣṭanayano vyomāntargatatārakaḥ /
ViPur, 6, 8, 62.1 vyomānilāgnijalabhūracanāmayāya śabdādibhogyaviṣayopanayakṣamāya /
Viṣṇusmṛti
ViSmṛ, 1, 54.2 viṣvaksenāmṛta vyoma madhukaiṭabhasūdana //
Śatakatraya
ŚTr, 3, 108.1 mātar medini tāta māruti sakhe tejaḥ subandho jala bhrātar vyoma nibaddha eṣa bhavatām antyaḥ praṇāmāñjaliḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 2.2 kvacitsagarbhapramadāstanaprabhaiḥ samācitaṃ vyoma ghanaiḥ samantataḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 4.1 vyoma kvacidrajataśaṅkhamṛṇālagauraistyaktāmbubhirlaghutayā śataśaḥ prayātaiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 21.2 śriyamatiśayarūpāṃ vyoma toyāśayānāṃ vahati vigatameghaṃ candratārāvakīrṇam //
ṚtuS, Tṛtīyaḥ sargaḥ, 22.2 vigatakaluṣamambhaḥ śyānapaṅkā dharitrī vimalakiraṇacandraṃ vyoma tārāvicitram //
Abhidhānacintāmaṇi
AbhCint, 2, 77.1 vyomāntarikṣaṃ gaganaṃ ghanāśrayo vihāya ākāśamanantapuṣkare /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 20.1 ekaṃ sarvagataṃ vyoma bahir antar yathā ghaṭe /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 49.2 dehe svadhātuvigame 'nuviśīryamāṇe vyomeva tatra puruṣo na viśīryate 'ñjaḥ //
BhāgPur, 2, 8, 15.1 bhūpātālakakubvyomagrahanakṣatrabhūbhṛtām /
BhāgPur, 2, 10, 31.2 bhūmyaptejomayāḥ sapta prāṇo vyomāmbuvāyubhiḥ //
BhāgPur, 3, 6, 29.2 ubhayor antaraṃ vyoma ye rudrapārṣadāṃ gaṇāḥ //
BhāgPur, 3, 8, 16.2 parikraman vyomni vivṛttanetraś catvāri lebhe 'nudiśaṃ mukhāni //
BhāgPur, 3, 12, 11.1 hṛd indriyāṇy asur vyoma vāyur agnir jalaṃ mahī /
BhāgPur, 3, 17, 6.2 vyomni praviṣṭatamasā na sma vyādṛśyate padam //
BhāgPur, 3, 24, 7.1 avādayaṃs tadā vyomni vāditrāṇi ghanāghanāḥ /
BhāgPur, 4, 10, 23.1 kṣaṇenācchāditaṃ vyoma ghanānīkena sarvataḥ /
BhāgPur, 4, 22, 2.1 tāṃstu siddheśvarānrājā vyomno 'vatarato 'rciṣā /
BhāgPur, 11, 11, 27.1 tvaṃ brahma paramaṃ vyoma puruṣaḥ prakṛteḥ paraḥ /
BhāgPur, 11, 14, 44.1 tatra labdhapadaṃ cittam ākṛṣya vyomni dhārayet /
Bhāratamañjarī
BhāMañj, 1, 393.2 vasūnviṣaṇṇavadanāndadarśa vyomagāminī //
BhāMañj, 1, 556.2 ityunnanāda gambhīrabhāvā vyomni sarasvatī //
BhāMañj, 1, 680.2 āvartamānaṃ vyomnīva līlāmaṇḍalitaṃ yaśaḥ //
BhāMañj, 1, 773.2 vibodhayaitānrakṣāmi nītvā vyomnā vanāntaram //
BhāMañj, 1, 1350.2 dhūmāndhakāritaṃ vyoma babhūvāgniśikhākulam //
BhāMañj, 1, 1365.2 taḍidghanākulaṃ vyoma jvālādhūmavṛtaṃ vanam //
BhāMañj, 5, 239.1 kimanyadarjunaśarairniruddhe vyomamaṇḍale /
BhāMañj, 6, 15.1 kravyādairāvṛtaṃ vyoma meghā varṣanti śoṇitam /
BhāMañj, 6, 117.2 lokāḥ sthitā na sthitāśca mayi vyomnīva vāyavaḥ //
BhāMañj, 6, 243.2 ārūḍheva mahīvyoma rajasā samalakṣyata //
BhāMañj, 7, 58.1 rajobhiḥ pihite vyomni dikṣu ruddhāsu sāyakaiḥ /
BhāMañj, 7, 141.2 vyomanirjhariṇīsvacchapatākālaṃkṛtairbhujaiḥ //
BhāMañj, 7, 206.1 carantaṃ vyomni bāhulyātsahasrāṃśumivābhitaḥ /
BhāMañj, 7, 219.2 vyomagā mumucurbāṣpaṃ suravidyādharāṅganāḥ //
BhāMañj, 7, 259.1 so 'paśyadvyomagaḥ svapne viṣṇunā saha saṃyutaḥ /
BhāMañj, 7, 494.2 karṇāya prāhiṇotpārtho nārācaṃ vyomavartmanā //
BhāMañj, 7, 558.1 tamobhirāvṛte vyomni kṛpāṇavanamecakaiḥ /
BhāMañj, 7, 648.2 vyoma śmaśāne tasyāsanmattavetālakoṭayaḥ //
BhāMañj, 7, 664.1 tayoḥ saṃrabdhayorvyomni saṃnipāto ghanasvanaḥ /
BhāMañj, 7, 677.1 svastītyuktvā prayāteṣu vyomnaḥ siddhasurarṣiṣu /
BhāMañj, 7, 703.1 athodyayau vyomakṛpāṇapaṭṭadantatsaruḥ kāntisarinmarālaḥ /
BhāMañj, 7, 711.2 saṃhartumudyato lokānityūcurvyomacāriṇaḥ //
BhāMañj, 7, 729.1 munisaṃghe gate vyomnā droṇo bhīmavacaḥ smaran /
BhāMañj, 7, 735.2 brahmarandhraviniṣkrāntaṃ jyotirvyoma samāviśat //
BhāMañj, 8, 202.2 astraṃ yenābhavadvyoma ghoradigdāhabhīṣaṇam //
BhāMañj, 10, 66.1 surairāpūrite vyomni yuddhadarśanalālasaiḥ /
BhāMañj, 10, 87.2 praśaṃsantaśca tadyuddhaṃ prayayurvyomacāriṇaḥ //
BhāMañj, 11, 32.2 nānāpraharaṇairdīptairvyoma kṣipramapūrayat //
BhāMañj, 13, 815.2 āpūrya vyoma ṣaṭkośaṃ prakāśenāntaraṃ nabhaḥ //
BhāMañj, 13, 933.2 brahma sṛjati śabdāttu vyomādikṣmāntapañcakam //
BhāMañj, 13, 934.2 gate vyomādi vilayaṃ prayātyavyaktasaṃjñake //
BhāMañj, 13, 1153.2 vyomagaṅgāmbudhartā ca nivahaḥ pañcamo 'nilaḥ //
BhāMañj, 13, 1176.2 avākiranpuṣpavarṣaiḥ sarve ca vyomacāriṇaḥ //
BhāMañj, 13, 1365.1 meghajālasamārūḍhaṃ vyomni somaśatojjvalam /
BhāMañj, 13, 1427.1 vyomaśrīmauktikalatā śrīkaṇṭhottaṃsamālikā /
BhāMañj, 14, 43.2 yajñāṅganaṃ narapatervyomnā meghairvṛto yayau //
BhāMañj, 14, 61.2 nirdhūtasya yathā vahnerūṣmā vyomni prasarpati //
BhāMañj, 15, 49.2 yudhiṣṭhiraṃ vyomacarā jñānasiddhā nyavārayan //
Devīkālottarāgama
DevīĀgama, 1, 24.1 vyomākāraṃ mahāśūnyaṃ vyāpakaṃ yo na bhāvayet /
DevīĀgama, 1, 36.1 sarvabhūtalaye jāte yadyadvyoma sunirmalam /
Garuḍapurāṇa
GarPur, 1, 9, 6.1 prāṇavaṃ cintayed vyomni śarīre 'nyattu kāraṇam /
GarPur, 1, 11, 1.3 jīvamutkṣipya mūrdhanyaṃ nābhyāṃ vyomni niveśayet //
GarPur, 1, 22, 14.1 śāntyatītaṃ bhaved vyoma tatparaṃ śāntamavyayam /
GarPur, 1, 23, 32.1 tejo vāyurvyoma gandho rasarūpe ca śabdakaḥ /
GarPur, 1, 23, 51.2 vartulaṃ cintayed vyoma bhūtaśuddhir udāhṛtā //
GarPur, 1, 49, 29.1 yogināmamṛtasthānaṃ vyomākhyaṃ paramākṣaram /
GarPur, 1, 71, 1.3 dvidhā kurvanniva vyoma satvaraṃ vāsukiryayau //
GarPur, 1, 139, 33.2 daśārhasya suto vyomā jīmūtaśca tadātmajaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 7.1 madhye kecit vayam iha sakhe kevalaṃ mānuṣāṇāṃ vyaktotkarṣo mahati bhuvane vyomagānāṃ patis tvam /
Hitopadeśa
Hitop, 1, 52.2 vyomaikāntavihāriṇo 'pi vihagāḥ samprāpnuvanty āpadaṃ badhyante nipuṇair agādhasalilān matsyāḥ samudrād api /
Kathāsaritsāgara
KSS, 1, 3, 16.1 kadācidvyomamārgeṇa viharantaṃ maheśvaram /
KSS, 1, 3, 52.2 adhyāsyodapatadvyoma gṛhītvā yaṣṭibhājane //
KSS, 2, 4, 148.1 utpatya vyomamārgeṇa laṅkāyāstīrṇavāridhiḥ /
KSS, 2, 4, 149.1 tasyāṃ śūnye vihāre ca bāhye vyomno 'vatīrya saḥ /
KSS, 2, 4, 154.2 enaṃ nārāyaṇākalpaṃ vyomni rūpaṇikā niśi //
KSS, 2, 4, 180.1 so 'pi vyomno 'vatīryaiva lohajaṅgho 'valokayan /
KSS, 2, 6, 19.2 vyomagaṅgātaṭotphullahemāmburuhavibhramaiḥ //
KSS, 3, 4, 71.1 bhāsayatyucchrite vyoma yacchatre tuhinatviṣi /
KSS, 3, 4, 186.1 na me bhaviṣyati prātargatirvyomni tataśca mām /
KSS, 3, 6, 103.1 tad dṛṣṭvā kautukād vyomnaḥ samāhūyāvatārya ca /
KSS, 3, 6, 158.2 jānann utpatane vyomni mantraṃ govāṭaśikṣitam //
KSS, 3, 6, 160.2 tathaivotpatya harmyasthā vyomnaivojjayinīṃ yayau //
KSS, 3, 6, 179.1 athaikadā dadau tasmai mantraṃ vyomāvarohaṇe /
KSS, 3, 6, 180.2 kānyakubje nije deśe vyomamārgād avātarat //
KSS, 4, 2, 56.1 asti pūrvam ahaṃ vyomacārī vidyādharo 'bhavam /
KSS, 5, 1, 9.1 iti tasmin vadatyeva mantriṇi vyomamadhyataḥ /
KSS, 5, 2, 262.2 vyomnā taddhimavacchṛṅgaṃ gṛhītakanakāmbujau //
KSS, 5, 3, 234.1 vyomaśyāmalanistriṃśe hārakeyūrarājite /
Kālikāpurāṇa
KālPur, 56, 50.2 mantrāṇāṃ setubandhaṃ nivasati satataṃ vaiṣṇavītantramantre tanmāṃ pāyātpavitraṃ paramaparamajaṃ bhūtalavyomabhāge //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 26.1 vivakṣāyatnapūrveṇa koṣṭhavyomaguṇadhvaneḥ /
MṛgT, Vidyāpāda, 12, 19.2 vyomaprabhañjanāgnyambubhūmayo bhūtapañcakam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.2 koṣṭhasya vyomna āntarasyākāśasya guṇarūpo yaḥ śabdastasya yena vāgindriyasacivena vivakṣāyatnapūrveṇa vibhajya vaicitryaṃ kriyate so 'smindehe udānaśabdāt jñeyaḥ /
Rasahṛdayatantra
RHT, 19, 23.1 trikaṭukaviḍaṅgatriphalāmākṣikaśilājatuyutaṃ vyoma /
Rasamañjarī
RMañj, 3, 53.2 sarvarogaharaṃ vyoma jāyate yogavāhakam //
RMañj, 3, 56.2 niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam //
RMañj, 3, 57.1 niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum /
RMañj, 3, 64.2 anyāni yānyasādhyāni vyomasattvasya kā kathā //
RMañj, 6, 193.1 raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /
RMañj, 10, 49.2 tadrūpaṃ kṛṣṇavarṇaṃ ca paśyati vyomni nirmale //
Rasaratnasamuccaya
RRS, 2, 2.3 balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //
RRS, 2, 10.1 caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /
RRS, 2, 12.1 sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ /
RRS, 2, 13.1 niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca /
RRS, 2, 49.2 evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram /
RRS, 5, 41.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /
RRS, 5, 163.1 vaṃgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /
RRS, 5, 200.1 mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam /
RRS, 11, 83.1 caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ /
RRS, 14, 60.2 dvau niṣkau nīlavaṭakavyomāyaskāntatālakāt //
RRS, 15, 28.1 varanāgaṃ tathā vyomasattvaṃ śulbaṃ ca tīkṣṇakam /
RRS, 16, 10.2 pradrāvya nikṣipedvyoma palaikaṃ gatacandrikam //
RRS, 16, 33.1 nāgabhasmarasavyomagandhair ardhapalonmitaiḥ /
RRS, 16, 61.1 tīkṣṇāyaḥ kharparaṃ vyoma hiṃgulaṃ ca śilājatu /
RRS, 16, 71.2 samyaṅniścandratāṃ nītaṃ vyomabhasma palonmitam //
RRS, 16, 79.1 pāradaṃ gandhakaṃ vyoma tīkṣṇaṃ tālaṃ manaḥśilā /
RRS, 16, 146.1 kuṣṭhagaṃdhaviṣavyomatriphalāpāradaiḥ samaiḥ /
Rasaratnākara
RRĀ, V.kh., 7, 3.2 yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā //
RRĀ, V.kh., 7, 89.2 kāntalohaṃ vyomasattvam ekaikaṃ pannagārdhakam //
RRĀ, V.kh., 9, 53.1 dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā /
RRĀ, V.kh., 9, 118.2 vakṣyamāṇaprakāreṇa vyomasattvaṃ yathā jaret //
RRĀ, V.kh., 10, 90.1 samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /
RRĀ, V.kh., 12, 25.2 yena vyomādivaikrāntaṃ caratyāśvabhiṣecitam //
RRĀ, V.kh., 12, 46.1 eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam /
RRĀ, V.kh., 12, 75.1 asyaiva jāraṇāyogyo vyomasaṃskāra ucyate /
RRĀ, V.kh., 13, 30.2 vyomavad vaṃkanālena sattvaṃ śulbanibhaṃ bhavet //
RRĀ, V.kh., 13, 32.3 sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet //
RRĀ, V.kh., 13, 81.1 vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam /
RRĀ, V.kh., 13, 86.1 tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet /
RRĀ, V.kh., 13, 104.1 dvaṃdvitaṃ vyomasattvaṃ ca bījāni vividhāni ca /
RRĀ, V.kh., 14, 19.1 abhāve vyomasattvasya kāntapāṣāṇasattvakam /
RRĀ, V.kh., 14, 19.2 tīkṣṇapāṣāṇasattvaṃ vā dvaṃdvitaṃ vyomasattvavat //
RRĀ, V.kh., 14, 34.1 vyomasattvaṃ tāpyasattvaṃ śulbaṃ śuddhaṃ samaṃ samam /
RRĀ, V.kh., 15, 23.1 svarṇanāgaṃ vyomasattvaṃ samāṃśaṃ dvaṃdvamelitam /
RRĀ, V.kh., 15, 56.2 pūrvavadvyomacūrṇaṃ tu cāritaṃ jārayet kramāt //
RRĀ, V.kh., 15, 73.1 pādāṃśaṃ jārayettasya dvaṃdvitaṃ vyomasattvakam /
RRĀ, V.kh., 15, 85.1 asyaiva rasarājasya samāṃśaṃ vyomasattvakam /
RRĀ, V.kh., 15, 115.2 dvaṃdvitaṃ vyomasatvaṃ tu yāvad aṣṭaguṇaṃ tathā //
RRĀ, V.kh., 16, 10.2 vyomavatkramayogena rasabandhakaraṃ bhavet //
RRĀ, V.kh., 16, 33.2 tato vyomādisatvāni tulyatulyāni tasya vai //
RRĀ, V.kh., 16, 60.2 vyomasatvakrameṇaiva yāvat śataguṇaṃ śanaiḥ //
RRĀ, V.kh., 18, 88.1 ṣaḍguṇaṃ dvaṃdvite vyomni sarvaṃ jāryaṃ ca pūrvavat /
RRĀ, V.kh., 18, 99.1 vajrabhasma śuddhahema vyomasatvamayorajaḥ /
RRĀ, V.kh., 18, 102.1 tasminnāgaṃ vyomasattvam ayaścūrṇaṃ ca pūrvavat /
RRĀ, V.kh., 18, 104.1 evaṃ punaḥ punarjāryaṃ vyomasatvāyasaṃ phaṇī /
RRĀ, V.kh., 18, 107.1 vāsanāmukhite sūte dvaṃdvitaṃ vyomasatvakam /
RRĀ, V.kh., 18, 108.1 tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai /
RRĀ, V.kh., 20, 130.2 samajīrṇaṃ kṛtaṃ vyoma samato rasaṃ jārayet //
Rasendracintāmaṇi
RCint, 3, 51.1 tasmācchataguṇo vyomasattve jīrṇe tu tatsame /
RCint, 3, 98.1 vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /
RCint, 4, 29.1 sarvarogaharaṃ vyoma jāyate yogavāhakam /
RCint, 4, 45.2 anyāni yānyasādhyāni vyomasattvasya kā kathā //
RCint, 6, 76.2 viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt //
Rasendracūḍāmaṇi
RCūM, 10, 2.2 balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //
RCūM, 10, 10.1 caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /
RCūM, 10, 12.1 sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam /
RCūM, 10, 13.1 niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca /
RCūM, 10, 52.1 evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram /
RCūM, 13, 10.1 triguṇaṃ kāntajaṃ bhasma vyomasattvaṃ caturguṇam /
RCūM, 13, 21.2 vyomasattvaṃ samaṃ sarvaistālakaṃ sarvataḥ samam //
RCūM, 14, 39.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /
RCūM, 14, 139.1 vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /
RCūM, 14, 170.2 mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam //
RCūM, 15, 3.1 āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca /
RCūM, 16, 83.1 dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe /
Rasendrasārasaṃgraha
RSS, 1, 149.2 bhastrāgnau saptadhā vyoma taptaṃ taptaṃ viśudhyati //
RSS, 1, 159.1 sarvarogaharaṃ vyoma jāyate yogavāhikam /
RSS, 1, 166.2 niścandrakaṃ bhavedvyoma śuddhadehe rasāyanam //
RSS, 1, 167.1 niścandramāritaṃ vyoma rūpaṃ vīryyaṃ dṛḍhaṃ tanum /
Rasādhyāya
RAdhy, 1, 129.2 agnau hi ghrātanikvastho vyomajīrṇasya lakṣaṇam //
Rasārṇava
RArṇ, 1, 41.2 hṛdvyomakarṇikāntaḥstharasendrasya maheśvari //
RArṇ, 2, 114.1 tasyordhve paramaṃ satyaṃ vyomasthāyi parātparam /
RArṇ, 2, 115.1 nabhaśca gaganaṃ vyoma khamākāśaṃ ca kevalam /
RArṇ, 6, 14.2 triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam //
RArṇ, 6, 18.1 piṇḍitaṃ vyoma niṣkledaṃ dattvā sattvaṃ nirañjanam /
RArṇ, 6, 31.1 vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /
RArṇ, 8, 20.1 sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ /
RArṇ, 10, 24.1 akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ /
RArṇ, 10, 60.1 vyomasattvādibījāni rasajāraṇaśodhane /
RArṇ, 11, 14.1 śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam /
RArṇ, 11, 22.2 kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca //
RArṇ, 11, 37.1 somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /
RArṇ, 11, 47.1 vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /
RArṇ, 11, 55.1 kāñjikena niṣiktena raktavyoma śataplutam /
RArṇ, 11, 57.2 nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /
RArṇ, 11, 58.2 nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /
RArṇ, 11, 58.3 mukhena carate vyoma tārakarmaṇi śasyate //
RArṇ, 11, 76.2 agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam //
RArṇ, 11, 153.1 ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam /
RArṇ, 11, 210.2 jāraṇaṃ vyomasattvasya sarvasattvasya jāraṇam //
RArṇ, 12, 191.2 kāniciccandratulyāni vyomabhāsāni kānicit /
RArṇ, 12, 248.1 kanakaṃ pāradaṃ vyoma samam ekatra yojayet /
RArṇ, 12, 346.1 vyoma mākṣikasattvaṃ ca tārāmātraṃ surāyudham /
RArṇ, 13, 19.1 jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam /
RArṇ, 13, 20.2 ṭaṅkaṇaṃ ca rasaṃ vyoma vajraṃ cāpi praveśayet //
RArṇ, 18, 12.1 śodhitaṃ vyomatāpyābhyāṃ pātitaṃ tadanantaram /
RArṇ, 18, 15.2 kalkīkṛtaṃ rasaṃ vyomakāntamadhvājyasaṃyutam /
RArṇ, 18, 88.2 tāraṃ tāmraṃ vyomasattvaṃ kāntasattvaṃ caturthakam /
RArṇ, 18, 178.1 vajravyomajasattvakaṃ sakanakaṃ candraṃ raviṃ kāntakaṃ nāgaṃ vaṅgamathāyasaṃ dṛḍhataraṃ sūtaṃ kṛtaṃ tatsamam /
RArṇ, 18, 179.2 mṛtavajrapalāṃśena vyomasattvaṃ prayojayet //
Rājamārtaṇḍa
RājMār zu YS, 3, 41.1, 2.0 ākāśaṃ vyoma śabdatanmātrakāryam //
Rājanighaṇṭu
RājNigh, 13, 112.1 abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam /
RājNigh, 13, 205.1 śuddhaḥ snigdho nirvraṇo nistuṣo'ntaryo nirmṛṣṭo vyomni nairmalyam eti /
RājNigh, Pānīyādivarga, 73.2 nirdoṣam acchaṃ laghu tacca nityaṃ guṇādhikaṃ vyomni gṛhītam āhuḥ //
RājNigh, Sattvādivarga, 13.2 kāryeṣvatyabhimānavān asamaye dātā yathecchaṃ kṛśaḥ svapne vyomagatiḥ sitetaratanur vātūlakas tāmasaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 41.0 ato na rūpavad vyoma //
Skandapurāṇa
SkPur, 22, 26.1 taṃ tathābhyarcitaṃ vyomni dṛṣṭvā meghaḥ prabhākaraḥ /
Spandakārikā
SpandaKār, 1, 25.1 tadā tasminmahāvyomni pralīnaśaśibhāskare /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 23.2 tadā tasminmahāvyomni //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 9.0 vistīrṇaṃ pṛthulaṃ vyoma gaganam dīrghā āyatā daśa diśo daśāśāḥ sapadi tatkṣaṇaṃ vyastavelāmbhaso'bdhīn vikṣiptavelājalān samudrān kurvadbhiḥ //
Tantrasāra
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 5, 10.2 vyomabhir niḥsarad bāhye dhyāyet sṛṣṭyādibhāvakam //
TantraS, Trayodaśam āhnikam, 37.0 mūlādhārād dviṣaṭkāntavyomāgrāpūraṇātmikā //
Tantrāloka
TĀ, 1, 3.2 prāvṛṇmeghaghanavyomavidyullekhāvilāsinīm //
TĀ, 1, 64.2 vyomādiśabdavijñānātparo mokṣo na saṃśayaḥ //
TĀ, 1, 325.2 śūlābjabhedo vyomeśasvastikādinirūpaṇam //
TĀ, 3, 3.1 ato 'sau parameśānaḥ svātmavyomanyanargalaḥ /
TĀ, 3, 140.2 śivavyometi paramaṃ brahmātmasthānamucyate //
TĀ, 3, 264.2 cidvyomabhairavaṃ devamabhedenādhiśerate //
TĀ, 4, 233.2 vyomādirūpe nigame śaṅkā mithyārthatāṃ prati //
TĀ, 5, 28.1 vyomabhirniḥsaratyeva tattadviṣayagocare /
TĀ, 5, 29.2 evaṃ śabdādiviṣaye śrotrādivyomavartmanā //
TĀ, 6, 26.1 mādhyāhnikī mokṣadā syādvyomamadhyasthito raviḥ /
TĀ, 8, 208.2 khatattve bhuvanaṃ vyomnaḥ prāpyaṃ tadvyomadhāraṇāt //
TĀ, 8, 208.2 khatattve bhuvanaṃ vyomnaḥ prāpyaṃ tadvyomadhāraṇāt //
TĀ, 8, 209.1 vastrāpadāntaṃ sthāṇvādi vyomatattve surāṣṭakam /
TĀ, 8, 243.2 svacchandāstāḥ parāścānyāḥ pare vyomni vyavasthitāḥ //
TĀ, 8, 385.1 ardhamātraḥ smṛto bindurvyomarūpī catuṣkalaḥ /
TĀ, 8, 398.2 vyāpī vyomātmako 'nanto 'nāthastacchaktibhāginaḥ //
TĀ, 8, 412.2 svapuraṃ gayādi khe ca vyoma pavitrāṣṭakaṃ ca bhuvanayugam //
TĀ, 8, 425.2 vyāpivyomānantānāthānāśritapurāṇi pañca tataḥ //
TĀ, 11, 31.1 tatsparśānte tu saṃvittiḥ śuddhacidvyomarūpiṇī /
TĀ, 11, 94.1 cidvyomnyeva śive tattaddehādimatirīdṛśī /
TĀ, 11, 99.2 arūḍhāyāḥ svatantro 'yaṃ sthitaścidvyomabhairavaḥ //
TĀ, 17, 7.2 tato 'gnau tarpitāśeṣamantre cidvyomamātrake //
TĀ, 17, 64.1 tato 'pi jalatattvasya vahnau vyomni cidātmake /
TĀ, 17, 104.2 marudānandasaṃsparśaṃ vyoma vaitatyamāvahet //
TĀ, 26, 32.1 dehāsudhīvyomabhūṣu manasā tatra cārcanam /
TĀ, 26, 41.1 tatastatsthaṇḍilaṃ vīdhravyomasphaṭikanirmalam /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
VNSūtraV zu VNSūtra, 5.1, 3.0 tenāliṅganena sadaivamahāmelāpodayaḥ mahāmelāpasyāhaṃtedaṃtātmakadvayavigalanāt niruttaracidvyomni satataṃ mahāsāmarasyātmakasya sarvatra pratyakṣatayā udayaḥ samullāso bhavati ity arthaḥ //
Ānandakanda
ĀK, 1, 3, 111.2 tvaṃ vyoma tvaṃ parākāśaḥ tvaṃ jīvastvaṃ parā gatiḥ //
ĀK, 1, 4, 131.1 dvaṃdvitaṃ vyomasatvaṃ ca bījāni vividhāni ca /
ĀK, 1, 4, 174.1 jāraṇārhaṃ vyomasatvaṃ rasarājasya vakṣyate /
ĀK, 1, 4, 247.2 nāgārkavyomarasakaṃ catustrirdvyekabhāgikam //
ĀK, 1, 4, 368.2 catuḥṣaṣṭyaṃśake sūto vyomasatve tu jārite //
ĀK, 1, 4, 377.2 vyomaṣaḍguṇajīrṇastu vṛddhasaṃjño bhavedrasaḥ //
ĀK, 1, 5, 61.1 ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārase /
ĀK, 1, 8, 20.1 vajrasaṃkrāmaṇaṃ hema kāntaṃ vyoma bhavetpriye /
ĀK, 1, 9, 42.2 pūrvavadbhasmayedvyomasatvaṃ bhṛṅgavarārasaiḥ //
ĀK, 1, 9, 71.2 pūrvavanmārayedvyoma vajraṃ vajrāccaturguṇam //
ĀK, 1, 9, 112.1 palaṃ caitatsūtabhasma vyomasatvaṃ catuṣpalam /
ĀK, 1, 9, 122.2 mukhīkṛtarase kuryātpūrvavadvyomajāraṇam //
ĀK, 1, 9, 125.2 palaṃ taddviguṇaṃ vyomasatvabhasma ca tatsamam //
ĀK, 1, 9, 135.2 catuṣpalaṃ vyomasatvabhasma caikatra yojayet //
ĀK, 1, 9, 157.1 etasya sevayā vajrasūtavyomārhako bhavet /
ĀK, 1, 9, 158.1 bhasmībhūtād rasādvajraṃ dviguṇaṃ vyomabhasma ca /
ĀK, 1, 9, 167.2 samukhe pārade vyomakāntavajrāṇi ca kramāt //
ĀK, 1, 9, 169.1 kāntaṃ kāntasamaṃ vyomasatvaṃ caitāni mardayet /
ĀK, 1, 9, 177.1 etasya sevayā vyomahemavajrarasārhakaḥ /
ĀK, 1, 9, 177.2 samukhe pārade vyomahemavajrāṇi jārayet //
ĀK, 1, 9, 179.1 sarvatulyaṃ rasaṃ vyoma tatsarvaṃ brahmabījakaiḥ /
ĀK, 1, 9, 186.2 etasya sevayā vyomakāntahemapavīrasam //
ĀK, 1, 10, 11.2 kālenedaṃ vyomasatvabījaṃ jāryaṃ rasāyane //
ĀK, 1, 10, 15.1 sūtamevaṃvidhaṃ vyomasatvaṃ bījasamaṃ priye /
ĀK, 1, 10, 31.2 samukhe pārade vyomakāntabījaṃ ca mārayet //
ĀK, 1, 10, 45.2 mukhīkṛte rase vyomabījaṃ hāṭakabījakam //
ĀK, 1, 10, 55.2 samukhe pārade vyomakāntahemnāṃ samaṃ samam //
ĀK, 1, 10, 56.2 itthaṃbhūtasya sūtasya samaṃ vyomādibījakam //
ĀK, 1, 10, 63.1 etasmin vyomasatvāyaścūrṇanāgāṃśca pūrvavat /
ĀK, 1, 10, 65.1 vyomasatvam ayaścūrṇaṃ nāgaṃ vāhyaṃ punaḥ punaḥ /
ĀK, 1, 10, 71.2 mukhīkṛte rase vyomavajrabījaṃ rasonmitam //
ĀK, 1, 10, 99.1 asya sūtasya jīrṇasya samaṃ vyomādibījakam /
ĀK, 1, 11, 8.2 tadvarāṅgasthitaṃ raktaṃ śuklaṃ syādvyomasatvakam //
ĀK, 1, 11, 40.2 līyate parame vyomni līyante yatra devatāḥ //
ĀK, 1, 12, 66.2 kāntaṃ vyoma hema sūtamekīkṛtya vimardayet //
ĀK, 1, 15, 376.2 hrīṃ śrīṃ mahāvyomabhāskarāya dīpimātṛkāliṅgitavigrahāya tejasāṃ nidhiṃ kuru kuru ṭhaṃ /
ĀK, 1, 19, 147.2 vyomni jhañjhāsamīreṇa śītalena tuṣāriṇā //
ĀK, 1, 20, 38.1 vyoma śabdātmakaṃ vāyuḥ śabdasparśātmako bhavet /
ĀK, 1, 20, 42.1 vyomni līnaḥ kramāt tasmād ākāśād udbhavanti te /
ĀK, 1, 20, 154.2 vyomatattvaṃ nirākāśaṃ śāntaṃ sarvagataṃ priye //
ĀK, 1, 20, 157.2 vāyavī bhrāmaṇī proktā śamanī vyomarūpiṇī //
ĀK, 1, 20, 172.2 ājñācakramiti khyātaṃ pare vyomni nirāmaye //
ĀK, 1, 20, 186.2 niścalaṃ nirmalaṃ nityaṃ nirguṇaṃ vyoma cinmayam //
ĀK, 1, 23, 93.2 sūtaṃ svarṇaṃ vyomasatvaṃ samaṃ svarṇasamaṃ biḍam //
ĀK, 1, 23, 459.2 kanakaṃ pāradaṃ vyoma samam ekatra yojayet //
ĀK, 1, 23, 544.2 vyoma mākṣikasatvaṃ ca tāraṃ tāmraṃ surāyudham //
ĀK, 2, 1, 121.1 vyomavadvaṅkanālena sattvaṃ śulbanibhaṃ bhavet /
ĀK, 2, 1, 125.1 sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanādbhavet /
ĀK, 2, 1, 147.1 niścandrakaṃ mṛtavyoma sāmānyasaṃskṛtam /
ĀK, 2, 1, 161.2 evaṃ niścandrakaṃ vyoma kajjalābhaṃ mṛtaṃ bhavet //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 10.1, 3.0 ānandarasanirmagnaṃ paramaṃ vyoma bhāvayan //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 204.2 śuddhaṃ tāpyaṃ śilā vyoma triphalāṃ kolabījakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 8.0 tāpyaṃ suvarṇamākṣikaṃ śilā manaḥśilā vyoma abhrakam eke vyomasthāne vyoṣam iti paṭhanti vyākhyānayanti ca tathā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 8.0 tāpyaṃ suvarṇamākṣikaṃ śilā manaḥśilā vyoma abhrakam eke vyomasthāne vyoṣam iti paṭhanti vyākhyānayanti ca tathā //
Haribhaktivilāsa
HBhVil, 1, 235.2 tāravyomāgnimanuyugadaṇḍī jyotir manur mataḥ /
HBhVil, 5, 179.2 hārāvalībhagaṇarājitapīvarorovyomasthalīlalitakaustubhabhānumantam //
HBhVil, 5, 213.4 sacandrābhis tārābhir ānandaṃ sukhakaraṃ yad vimalam ambaraṃ vyoma tatsadṛśam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 26.1 niveśya bhūmau saṃsthāpya vyomasthaṃ kukkuṭāsanam /
HYP, Caturthopadeśaḥ, 50.2 sabāhyābhyantaraṃ vyomni ghaṭavat tiṣṭhati dhruvam //
Kokilasaṃdeśa
KokSam, 1, 2.2 atrāmuñcannapi bhagavatīkiṅkaroktyā saśaṅkāḥ śuśrāvetthaṃ sa punaravapuḥsaṅgrahāṃ vyomni vāṇīm //
KokSam, 1, 22.1 pakṣodyautaiḥ pataga purajitkandharākāṇḍanīlair vyāptābhogā visṛmaratarairvyoma sīmantayantī /
KokSam, 1, 43.1 siktaḥ svacchair jharajalakaṇaistaṃ bhaja vyomni tiṣṭhan muktāchannāsitanavapaṭīkāyamānāyamānaḥ /
KokSam, 1, 57.1 viṣvakkīrṇairiva paśupateḥ kandharākāntipuñjair vītāloke jagati timirairvyomanīlābjabhṛṅgaiḥ /
KokSam, 2, 21.1 sāndrāmodastimiranikaraścandramā niṣkalaṅkaḥ śailau haimau bhramarapaṭalīkīlito vyomabhāgaḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 23.2, 2.0 vyoma abhrakaṃ trikaṭukaviḍaṅgatriphalāmākṣikaśilājatuyutaṃ pippalīmaricanāgaraharītakīvibhītakāmalakakṣaudraśilājatumilitaṃ aśnīyād bhakṣayet //
Rasakāmadhenu
RKDh, 1, 1, 115.3 somānalamiti proktaṃ dvaṃdvitaṃ vyomasattvakam //
RKDh, 1, 5, 1.2 tatra vyomno daśaguṇaṃ sattvaṃ sattvāddaśaguṇā drutiḥ iti vyomacūrṇasattvadrutiṣu tāvaccūrṇarūpāṃ piṣṭiṃ nirūpayati /
RKDh, 1, 5, 1.2 tatra vyomno daśaguṇaṃ sattvaṃ sattvāddaśaguṇā drutiḥ iti vyomacūrṇasattvadrutiṣu tāvaccūrṇarūpāṃ piṣṭiṃ nirūpayati /
RKDh, 1, 5, 1.3 vyomapiṣṭīkaraṇaṃ rasārṇave /
RKDh, 1, 5, 17.4 atha vyomasattvapiṣṭiḥ rasārṇave /
RKDh, 1, 5, 17.5 sattvamāvartitaṃ vyomnaḥ śodhitaṃ kācaṭaṃkaṇaiḥ /
RKDh, 1, 5, 77.2 rūkma vyoma ravistīkṣṇaṃ hemābhraśulvamākṣikam //
RKDh, 1, 5, 78.1 rūkma vyoma khagaṃ cauraṃ khagavaṃgābhrakāñcanam /
RKDh, 1, 5, 78.2 rūkma vyoma khagaṃ kāntaṃ sasyābhraṃ kāñcanaṃ khagam //
RKDh, 1, 5, 79.1 rūkma vyoma khagaṃ haṃsaṃ tutthābhraṃ khagakāñcanam /
RKDh, 1, 5, 79.2 rūkma vyoma khagaṃ śailaṃ rūkma vyoma khagaṃ trapu //
RKDh, 1, 5, 79.2 rūkma vyoma khagaṃ śailaṃ rūkma vyoma khagaṃ trapu //
RKDh, 1, 5, 80.1 rūkma vyoma raviścauraṃ tālābhraṃ kāñcanaṃ khagam /
RKDh, 1, 5, 80.2 rūkma vyoma khagaṃ ghoṣaṃ rūkma vyoma khagāñjanam //
RKDh, 1, 5, 80.2 rūkma vyoma khagaṃ ghoṣaṃ rūkma vyoma khagāñjanam //
RKDh, 1, 5, 81.1 rūkma vyoma khagaṃ brāhmaṃ rūkma vyoma khagaṃ śilā /
RKDh, 1, 5, 81.1 rūkma vyoma khagaṃ brāhmaṃ rūkma vyoma khagaṃ śilā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 3.2 sarvamāpūritaṃ vyoma vāryaughaiḥ pūrite tadā //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 142.2 keśidveṣo vyomahantā śrutanāradakīrtanaḥ //
Yogaratnākara
YRā, Dh., 140.2 balyaṃ snigdhaṃ rucidamakaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛdvyoma sūtendrabandhi //
YRā, Dh., 148.2 mūrvāsattvayutaṃ vyoma vraṇānāṃ ca vināśanam //
YRā, Dh., 149.2 bhallātakayutaṃ vyoma tvarśodoṣanivāraṇam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 7.2 sakhā ca jāyā kṛpaṇaṃ ha duhitā jyotir ha putraḥ parame vyoman //