Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Spandakārikānirṇaya
Śyainikaśāstra
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 6, 15.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapevāṃsāchidre śroṇī kavaṣorū srekaparṇāṣṭhīvantā ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnaṃ kṛṇutād ity aṅgāny evāsya tad gātrāṇi prīṇāti //
Atharvaprāyaścittāni
AVPr, 3, 4, 4.0 tvāṃ yajño viṣṇur yajñaviṣṇū anūnaṃ hitvā ātmānaṃ deveṣu vidayāmīti //
Atharvaveda (Śaunaka)
AVŚ, 7, 81, 3.1 somasyāṃśo yudhāṃ pate 'nūno nāma vā asi /
AVŚ, 7, 81, 3.2 anūnam darśa mā kṛdhi prajayā ca dhanena ca //
AVŚ, 12, 3, 48.2 anūnaṃ pātraṃ nihitaṃ na etat paktāraṃ pakvaḥ punar āviśāti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 25, 1.14 anūnaḥ pūrṇo jāyatām anandho 'śloṇo 'piśācadhīraḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 14, 7.1 pāvakavarcāḥ śukravarcā anūnavarcā udiyarṣi bhānunā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 107.1 pāvakavarcāḥ śukravarcā anūnavarcā udiyarṣi bhānunā /
Ṛgveda
ṚV, 1, 146, 1.1 trimūrdhānaṃ saptaraśmiṃ gṛṇīṣe 'nūnam agnim pitror upasthe /
ṚV, 2, 10, 6.2 anūnam agniṃ juhvā vacasyā madhupṛcaṃ dhanasā johavīmi //
ṚV, 3, 1, 5.2 śocir vasānaḥ pary āyur apāṃ śriyo mimīte bṛhatīr anūnāḥ //
ṚV, 4, 2, 19.2 anūnam agnim purudhā suścandraṃ devasya marmṛjataś cāru cakṣuḥ //
ṚV, 4, 5, 1.2 anūnena bṛhatā vakṣathenopa stabhāyad upamin na rodhaḥ //
ṚV, 6, 17, 4.2 mahām anūnaṃ tavasaṃ vibhūtim matsarāso jarhṛṣanta prasāham //
ṚV, 7, 27, 4.2 anūnā yasya dakṣiṇā pīpāya vāmaṃ nṛbhyo abhivītā sakhibhyaḥ //
ṚV, 8, 16, 4.1 yasyānūnā gabhīrā madā uravas tarutrāḥ /
ṚV, 8, 55, 5.1 ād it sāptasya carkirann ānūnasya mahi śravaḥ /
ṚV, 10, 140, 2.1 pāvakavarcāḥ śukravarcā anūnavarcā ud iyarṣi bhānunā /
Ṛgvedakhilāni
ṚVKh, 2, 10, 2.2 anūnaḥ pūrṇo jāyatām anandhośroṇopiśācadhītaḥ //
ṚVKh, 3, 7, 5.1 ād it sāptasya carkirann ānūnaṃ ca mahi śravaḥ /
Buddhacarita
BCar, 9, 72.2 anūnamavyastamasaktamadrutaṃ dhṛtau sthito rājasuto 'bravīdvacaḥ //
BCar, 10, 30.2 dharmārthakāmādhigamaṃ hyanūnaṃ nṛṇāmanūnaṃ puruṣārthamāhuḥ //
BCar, 10, 30.2 dharmārthakāmādhigamaṃ hyanūnaṃ nṛṇāmanūnaṃ puruṣārthamāhuḥ //
Mahābhārata
MBh, 3, 27, 13.1 anūnam āsīd asurasya kāmair vairocaneḥ śrīr api cākṣayāsīt /
MBh, 14, 39, 23.1 anudriktam anūnaṃ ca hyakampam acalaṃ dhruvam /
Saundarānanda
SaundĀ, 8, 4.1 tadiyaṃ yadi kāyikī rujā bhiṣaje tūrṇamanūnamucyatām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 84.1 dhṛtimān smṛtimān nityam anūnādhikam ācaran /
Daśakumāracarita
DKCar, 2, 5, 112.1 sa tāvadeva tvatpādayornipatya sāmātyo narapatir anūnair arthaistvām upacchandya duhitaraṃ mahyaṃ dattvā madyogyatāsamārādhitaḥ samastameva rājyabhāraṃ mayi samarpayiṣyati //
Kirātārjunīya
Kir, 9, 33.1 ojasāpi khalu nūnam anūnaṃ nāsahāyam upayāti jayaśrīḥ /
Kir, 14, 40.1 maharṣabhaskandham anūnakaṃdharaṃ bṛhacchilāvapraghanena vakṣasā /
Matsyapurāṇa
MPur, 93, 46.1 vināyakasya cānūnamiti mantro budhaiḥ smṛtaḥ /
MPur, 133, 26.1 te sarpā darpasampūrṇāś cāpatūṇeṣv anūnagāḥ /
Garuḍapurāṇa
GarPur, 1, 69, 30.1 yadi ṣoḍaśabhir bhaved anūnaṃ dharaṇaṃ tatpravadanti dārvikākhyam /
GarPur, 1, 69, 31.1 dviguṇairdaśabhirbhavedanūnaṃ dharaṇaṃ tadbhavakaṃ vadanti tajjñāḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 206.2 strī vā 'py anūnadaśakaṃ dehaṃ mānuṣam ārjate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 2.0 yataś caivamato bhoktaiva cidātmā grāhako bhogyabhāvena dehanīlādirūpeṇa sadā nityaṃ sarvatra vicitratattvabhuvanādipade samyaganūnādhikatayā sthitaḥ na tu bhogyaṃ nāma kiṃcidbhoktur bhinnam asti //
Śyainikaśāstra
Śyainikaśāstra, 6, 62.2 ekatra te samakameva rasā anūnā dṛśyanta eva kṛtibhirmṛgayāvihāre //
Śyainikaśāstra, 7, 29.1 dhanurvedābhyāsaḥ samavidhiranūnaśca laghutā gatergātrotsāhaḥ turagavihṛtau cātipaṭutā /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 82.1 dharmaṃ ca deśayamāno 'nūnamanadhikaṃ dharmaṃ deśayati samena dharmapremṇā na ca kasyacidantaśo dharmapremṇāpyadhikataramanugrahaṃ karotīmaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 17, 6.0 ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnam kṛṇutāt //