Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 2, 51.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /
RRS, 2, 86.2 svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam //
RRS, 2, 101.1 līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /
RRS, 3, 29.1 kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /
RRS, 5, 186.2 vyoṣavellakacūrṇaiśca samāṃśaiḥ saha melayet //
RRS, 5, 200.2 trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam //
RRS, 12, 38.2 caturbhiśca samaṃ vyoṣaṃ cūrṇīkṛtya nidhāpayet //
RRS, 12, 44.2 dinatrayaṃ melaya tena tulyaṃ vyoṣaṃ tataḥ sidhyati candrasūryaḥ //
RRS, 12, 50.1 meghapāradagandhāśmaviṣavyoṣapaṭūni ca /
RRS, 12, 115.2 pācito vālukāyantre triphalāvyoṣacitrakaiḥ //
RRS, 12, 119.1 rasāyovyoṣakaṅkuṣṭhaśilātālābhrahiṅgulān /
RRS, 13, 67.1 sapāṭhā lāṅgalī vyoṣasaindhavākṣaviṣaiḥ samam /
RRS, 13, 89.1 sajīrahiṅgukavyoṣaiḥ śamayed grahaṇīṃ rasaḥ /
RRS, 14, 10.1 saptadhā vyoṣaniryāsai rasaḥ kanakasundaraḥ /
RRS, 14, 94.2 vyoṣājyasahitā līḍhā guñjābījena saṃmitā //
RRS, 15, 72.1 vyoṣagañjākinīkandair bhūyo 'pyārdradraveṇa ca /
RRS, 16, 34.2 bhṛṣṭair yakṣākṣasiṃdhūtthavacāvyoṣadvijīrakaiḥ //
RRS, 16, 91.1 grahaṇyāṃ parṇakhaṇḍena vyoṣayuktā niṣevitā /
RRS, 16, 99.1 mustāvatsakapāṭhāgnivyoṣaprativiṣāviṣam /
RRS, 16, 127.1 śulbāyoghanabhasmavellahalinīvyoṣāmbunimbacchadaiḥ saṃyuktaiśca haridrayā samalavaiḥ sārdhaṃ saśubhrāmṛtaiḥ /