Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Rasakāmadhenu
Rasasaṃketakalikā
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 13, 84.2 dāḍimaṃ dadhi savyoṣaṃ rasasaṃyogasaṃgrahaḥ //
Ca, Sū., 13, 93.2 vyoṣagarbhaṃ bhiṣak snehaṃ pītvā snihyati taṃ naraḥ //
Ca, Sū., 23, 19.1 vyoṣaṃ viḍaṅgaṃ śigrūṇi triphalāṃ kaṭurohiṇīm /
Ca, Cik., 5, 69.2 puṣkaravyoṣadhanyākavetasakṣāracitrakaiḥ //
Ca, Cik., 5, 71.2 hapuṣāvyoṣapṛthvīkācavyacitrakasaindhavaiḥ /
Ca, Cik., 5, 142.1 savyoṣakṣāralavaṇaṃ daśamūlīśṛtaṃ ghṛtam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 25.1 vyoṣakaṭvīvarāśigruviḍaṅgātiviṣāsthirāḥ /
AHS, Sū., 15, 4.1 vellāpāmārgavyoṣadārvīsurālā bījaṃ śairīṣaṃ bārhataṃ śaigravaṃ ca /
AHS, Sū., 27, 36.2 asamyag asre sravati vellavyoṣaniśānataiḥ //
AHS, Śār., 1, 15.2 pibed granthyārtave pāṭhāvyoṣavṛkṣakajaṃ jalam //
AHS, Śār., 1, 93.1 dhānyāmbu vā guḍavyoṣatrijātakarajo'nvitam /
AHS, Cikitsitasthāna, 1, 93.1 viḍaṅgasauvarcalacavyapāṭhāvyoṣāgnisindhūdbhavayāvaśūkaiḥ /
AHS, Cikitsitasthāna, 1, 100.1 sasitāmadhubhir dadyād vyoṣādyaṃ vā virecanam /
AHS, Cikitsitasthāna, 3, 31.1 tvagelāvyoṣamṛdvīkāpippalīmūlapauṣkaraiḥ /
AHS, Cikitsitasthāna, 3, 41.2 snehaṃ parisrutaṃ vyoṣayavakṣārāvacūrṇitam //
AHS, Cikitsitasthāna, 3, 51.2 dve pale dāḍimād aṣṭau guḍād vyoṣāt palatrayam //
AHS, Cikitsitasthāna, 3, 56.2 puṣkarāhvaśaṭhībilvasurasāvyoṣahiṅgubhiḥ //
AHS, Cikitsitasthāna, 3, 57.3 ghṛtaṃ rase viḍaṅgānāṃ vyoṣagarbhaṃ ca sādhitam //
AHS, Cikitsitasthāna, 3, 60.1 ghṛtaprasthaṃ balāvyoṣaviḍaṅgaśaṭhidāḍimaiḥ /
AHS, Cikitsitasthāna, 3, 64.1 kṣipet pūte tu saṃcūrṇya vyoṣarāsnāmṛtāgnikān /
AHS, Cikitsitasthāna, 3, 165.1 dviguṇe dāḍimarase siddhaṃ vā vyoṣasaṃyutam /
AHS, Cikitsitasthāna, 3, 170.2 eraṇḍapattrakṣāraṃ vā vyoṣatailaguḍānvitam //
AHS, Cikitsitasthāna, 3, 172.1 padmakaṃ triphalā vyoṣaṃ viḍaṅgaṃ devadāru ca /
AHS, Cikitsitasthāna, 4, 28.1 sapauṣkaraśaṭhīvyoṣamātuluṅgāmlavetasān /
AHS, Cikitsitasthāna, 4, 35.2 suvarcalārasavyoṣasarpirbhiḥ sahitaṃ payaḥ //
AHS, Cikitsitasthāna, 5, 28.1 elājamodātriphalāsaurāṣṭrīvyoṣacitrakān /
AHS, Cikitsitasthāna, 5, 44.1 kaṭphalāmalakavyoṣaṃ lihyāt tailamadhuplutam /
AHS, Cikitsitasthāna, 5, 44.2 vyoṣakṣārāgnicavikābhārgīpathyāmadhūni vā //
AHS, Cikitsitasthāna, 6, 8.1 vyoṣatrilavaṇāḍhyaṃ vā siddhaṃ vā dāḍimāmbunā /
AHS, Cikitsitasthāna, 6, 21.1 khādet kapitthaṃ savyoṣaṃ madhunā vā durālabhām /
AHS, Cikitsitasthāna, 6, 40.1 bhārgīsthirāvacāvyoṣair mahāsnehaṃ vipācayet /
AHS, Cikitsitasthāna, 6, 53.2 sapalāśavaṭe vyoṣatrivṛccūrṇānvite kṛtaḥ //
AHS, Cikitsitasthāna, 6, 74.1 mudgayūṣaṃ ca savyoṣapaṭolīnimbapallavam /
AHS, Cikitsitasthāna, 7, 13.1 yavānīhapuṣājājīvyoṣatrilavaṇārdrakaiḥ /
AHS, Cikitsitasthāna, 7, 37.2 sāmlavetasavṛkṣāmlapaṭolīvyoṣadāḍimaiḥ //
AHS, Cikitsitasthāna, 7, 112.2 khādet savyoṣalavaṇaṃ bījapūrakakesaram //
AHS, Cikitsitasthāna, 8, 34.2 koṣṇāmbunā vā tripaṭuvyoṣahiṅgvamlavetasam //
AHS, Cikitsitasthāna, 8, 144.3 deyāśītir guḍasya pratanukarajaso vyoṣato 'ṣṭau palāni /
AHS, Cikitsitasthāna, 8, 152.1 dadyāt pratyekaṃ vyoṣacavyābhayānāṃ vahner muṣṭī dve yavakṣārataśca /
AHS, Cikitsitasthāna, 8, 155.1 guḍavyoṣavarāvellatilāruṣkaracitrakaiḥ /
AHS, Cikitsitasthāna, 9, 32.2 bhṛṣṭān vā yamake saktūn khāded vyoṣāvacūrṇitān //
AHS, Cikitsitasthāna, 9, 106.2 sauvarcalavacāvyoṣahiṅguprativiṣābhayāḥ //
AHS, Cikitsitasthāna, 9, 107.2 madhyaṃ līḍhvā kapitthasya savyoṣakṣaudraśarkaram //
AHS, Cikitsitasthāna, 9, 114.1 yavānīdhānyakājājīgranthivyoṣaṃ palāṃśakam /
AHS, Cikitsitasthāna, 10, 27.1 pañcamūlābhayāvyoṣapippalīmūlasaindhavaiḥ /
AHS, Cikitsitasthāna, 10, 35.2 saurāṣṭryativiṣāvyoṣatvagelāpattradāru ca //
AHS, Cikitsitasthāna, 11, 10.2 sārasāsthiśvadaṃṣṭrailāvyoṣaṃ vā madhumūtravat //
AHS, Cikitsitasthāna, 14, 9.1 hiṅgusauvarcalavyoṣaviḍadāḍimadīpyakaiḥ /
AHS, Cikitsitasthāna, 14, 38.1 pūtīkapattragajacirbhaṭacavyavahni vyoṣaṃ ca saṃstaracitaṃ lavaṇopadhānam /
AHS, Cikitsitasthāna, 14, 79.1 savyoṣakṣāralavaṇaṃ sahiṅguviḍadāḍimam /
AHS, Cikitsitasthāna, 14, 111.2 vyoṣaṃ takraṃ ghṛtaṃ tailaṃ bhaktaṃ pānaṃ tu vāruṇī //
AHS, Cikitsitasthāna, 14, 120.2 tilakvāthe ghṛtaguḍavyoṣabhārgīrajo'nvitaḥ //
AHS, Cikitsitasthāna, 15, 12.1 śṛtaṃ pibed vyoṣayutaṃ pītam evaṃ punaḥ punaḥ /
AHS, Cikitsitasthāna, 15, 15.1 citrako 'jājikaṃ vyoṣaṃ svarṇakṣīrī phalatrayam /
AHS, Cikitsitasthāna, 15, 26.1 nīlinīṃ niculaṃ vyoṣaṃ kṣārau lavaṇapañcakam /
AHS, Cikitsitasthāna, 15, 43.1 viḍaṅgaṃ citrako dantī cavyaṃ vyoṣaṃ ca taiḥ payaḥ /
AHS, Cikitsitasthāna, 15, 68.2 bhojanaṃ vyoṣadugdhena kaulatthena rasena vā //
AHS, Cikitsitasthāna, 15, 127.2 yavānīsaindhavājājīmadhuvyoṣaiḥ kaphodare //
AHS, Cikitsitasthāna, 15, 129.2 sakṛṣṇāmākṣikaṃ chidre vyoṣavat salilodare //
AHS, Cikitsitasthāna, 16, 14.1 vyoṣāgnivellatriphalāmustais tulyam ayorajaḥ /
AHS, Cikitsitasthāna, 16, 17.1 vyoṣādinavakaṃ caitaccūrṇayed dviguṇaṃ tataḥ /
AHS, Cikitsitasthāna, 16, 21.1 citrakatriphalāvyoṣaviḍaṅgaiḥ pālikaiḥ saha /
AHS, Cikitsitasthāna, 16, 36.1 vyoṣabilvadvirajanītriphalādvipunarnavam /
AHS, Cikitsitasthāna, 16, 50.2 sabījapūrakarasaṃ lihyād vyoṣaṃ tathāśayam //
AHS, Cikitsitasthāna, 17, 5.1 takraṃ sauvarcalavyoṣakṣaudrayuktaṃ guḍābhayām /
AHS, Cikitsitasthāna, 17, 18.2 kṣāravyoṣānvitair maudgaiḥ kaulatthaiḥ sakaṇai rasaiḥ //
AHS, Cikitsitasthāna, 19, 36.1 kākodumbarikāvellanimbābdavyoṣakalkavān /
AHS, Cikitsitasthāna, 19, 50.1 mustaṃ vyoṣaṃ triphalā mañjiṣṭhā dāru pañcamūle dve /
AHS, Cikitsitasthāna, 19, 64.1 vyoṣasarṣapaniśāgṛhadhūmair yāvaśūkapaṭucitrakakuṣṭhaiḥ /
AHS, Cikitsitasthāna, 19, 85.1 lākṣā vyoṣaṃ prāpunāṭaṃ ca bījaṃ saśrīveṣṭaṃ kuṣṭhasiddhārthakāśca /
AHS, Cikitsitasthāna, 20, 7.1 gavyaṃ mūtraṃ citrakavyoṣayuktaṃ sarpiḥkumbhe sthāpitaṃ kṣaudramiśram /
AHS, Cikitsitasthāna, 21, 31.3 sauvarcalābhayāvyoṣasiddhaṃ sarpiścale 'dhike //
AHS, Cikitsitasthāna, 21, 50.1 vyoṣāgnimustatriphalāviḍaṅgair gugguluṃ samam /
AHS, Cikitsitasthāna, 22, 16.1 triphalāvyoṣapattrailātvakkṣīrīcitrakaṃ vacām /
AHS, Kalpasiddhisthāna, 2, 21.2 vyoṣatrijātakāmbhodakṛmighnāmalakaistrivṛt //
AHS, Kalpasiddhisthāna, 2, 48.2 tadvad vyoṣottamākumbhanikumbhāgnīn guḍāmbunā //
AHS, Utt., 1, 45.2 ajākṣīrābhayāvyoṣapāṭhogrāśigrusaindhavaiḥ //
AHS, Utt., 2, 34.2 mūrvāvyoṣavarākolajambūtvagdārusarṣapāḥ //
AHS, Utt., 2, 46.2 saindhavavyoṣaśārṅgeṣṭāpāṭhāgirikadambakān //
AHS, Utt., 2, 60.1 tadvallihyāt tathā vyoṣaṃ maṣīṃ vā romacarmaṇām /
AHS, Utt., 3, 52.2 kvāthe sarpiḥ pacet piṣṭaiḥ śārivāvyoṣacitrakaiḥ //
AHS, Utt., 5, 2.1 hiṅguvyoṣālanepālīlaśunārkajaṭājaṭāḥ /
AHS, Utt., 5, 8.2 gajāhvāpippalīmūlavyoṣāmalakasarṣapān //
AHS, Utt., 5, 15.1 siddhārthakavyoṣavacāśvagandhā niśādvayaṃ hiṅgupalāṇḍukandaḥ /
AHS, Utt., 5, 29.2 hiṅgusarṣapaṣaḍgranthāvyoṣairardhapalonmitaiḥ //
AHS, Utt., 6, 22.2 hiṅgusauvarcalavyoṣair dvipalāṃśair ghṛtāḍhakam //
AHS, Utt., 6, 24.1 vyoṣaśyāmātrivṛddantīśaṅkhapuṣpīnṛpadrumaiḥ /
AHS, Utt., 6, 38.2 brāhmīm aindrīṃ viḍaṅgāni vyoṣaṃ hiṅgu jaṭāṃ murām //
AHS, Utt., 7, 21.2 bhārgīpāṭhāḍhakīkumbhanikumbhavyoṣarohiṣaiḥ //
AHS, Utt., 7, 31.2 triphalāvyoṣapītadruyavakṣāraphaṇijjakaiḥ //
AHS, Utt., 11, 8.2 bījapūrarasāktaṃ ca vyoṣakaṭphalam añjanam //
AHS, Utt., 11, 20.1 samyakchinnaṃ madhuvyoṣasaindhavapratisāritam /
AHS, Utt., 13, 71.2 kṛṣṇaloharajovyoṣasaindhavatriphalāñjanaiḥ //
AHS, Utt., 14, 20.2 savyoṣāmalakaṃ vāṭyam aśnīyāt saghṛtaṃ dravam //
AHS, Utt., 16, 18.2 vyoṣasiddhaṃ kaphe pītvā yavakṣārāvacūrṇitam //
AHS, Utt., 16, 24.1 saindhavaṃ triphalā vyoṣaṃ śaṅkhanābhiḥ samudrajaḥ /
AHS, Utt., 20, 5.2 vyoṣatālīśacavikātintiḍīkāmlavetasam //
AHS, Utt., 20, 14.1 bastāmbunā paṭuvyoṣavellavatsakajīrakaiḥ /
AHS, Utt., 20, 15.2 vyoṣorubūkakṛmijiddārumādrīgadeṅgudam //
AHS, Utt., 20, 22.2 śigrusiṃhīnikumbhānāṃ bījaiḥ savyoṣasaindhavaiḥ //
AHS, Utt., 22, 8.1 pāṭhākṣāramadhuvyoṣair hṛtāsre pratisāraṇam /
AHS, Utt., 22, 56.1 śreṣṭhāvyoṣayavakṣāradārvīdvīpirasāñjanaiḥ /
AHS, Utt., 22, 99.1 gṛhadhūmatārkṣyapāṭhāvyoṣakṣārāgnyayovarātejohvaiḥ /
AHS, Utt., 22, 101.1 dvikṣāradhūmakavarāpañcapaṭuvyoṣavellagiritārkṣyaiḥ /
AHS, Utt., 36, 68.1 sakṣaudravyoṣatagarā ghnanti rājīmatāṃ viṣam /
AHS, Utt., 36, 84.2 phalatrikaṃ vyoṣaniśādvayaṃ ca bastasya mūtreṇa susūkṣmapiṣṭam //
AHS, Utt., 37, 28.1 pāṭhā prativiṣā vyoṣaṃ kāśyapena vinirmitam /
AHS, Utt., 37, 32.1 rajanīsaindhavavyoṣaśirīṣaphalapuṣpajaiḥ /
AHS, Utt., 38, 24.2 añjanaṃ gomayaraso vyoṣasūkṣmarajo'nvitaḥ //
Suśrutasaṃhitā
Su, Sū., 44, 6.2 guḍūcyariṣṭatriphalārasena savyoṣamūtraṃ kaphaje pibettat //
Su, Sū., 44, 54.2 vyoṣaṃ trijātakaṃ mustā viḍaṅgāmalake tathā //
Su, Sū., 45, 89.2 pibettakraṃ kaphe cāpi vyoṣakṣārasamanvitam //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 9, 12.1 lākṣā kuṣṭhaṃ sarṣapāḥ śrīniketaṃ rātrir vyoṣaṃ cakramardasya bījam /
Su, Cik., 9, 27.1 tutthālakaṭukāvyoṣasiṃhārkahayamārakāḥ /
Su, Cik., 9, 31.2 kalkair indrayavavyoṣatvagdārucaturaṅgulaiḥ //
Su, Cik., 9, 37.1 tadvadghṛtasya tatsādhyaṃ bhūnimbavyoṣacitrakaiḥ /
Su, Cik., 9, 39.1 mūtraṃ gavyaṃ citrakavyoṣayuktaṃ sarpiḥkumbhe kṣaudrayuktaṃ sthitaṃ hi /
Su, Cik., 9, 44.1 pathyā vyoṣaṃ sekṣujātaṃ satailaṃ līḍhvā śīghraṃ mucyate kuṣṭharogāt /
Su, Cik., 9, 47.1 mañjiṣṭhākṣau vāsako devadāru pathyāvahnī vyoṣadhātrīviḍaṅgāḥ /
Su, Cik., 9, 48.1 kuṣṭhājjantur mucyate traiphalaṃ vā sarpirdroṇaṃ vyoṣayuktaṃ ca yuñjan /
Su, Cik., 22, 20.1 kṣaudrayuktaiśca lavaṇaiḥ savyoṣaiḥ pratisārayet /
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 7.2 kṣaudravyoṣatrivargāktaṃ satailaṃ saindhavena ca //
Su, Cik., 31, 19.2 deyaṃ bahukaphe cāpi vyoṣakṣārasamāyutam //
Su, Ka., 7, 28.2 karañjāragvadhavyoṣabṛhatyaṃśumatīsthirāḥ //
Su, Ka., 8, 68.1 rajanīsaindhavavyoṣaśirīṣaphalapuṣpajaiḥ /
Su, Utt., 11, 8.1 barhiṣṭhakuṣṭhāmarakāṣṭhaśaṅkhapāṭhāmalavyoṣamanaḥśilāśca /
Su, Utt., 13, 7.1 svinnaṃ manohvākāsīsavyoṣārdrāñjanasaindhavaiḥ /
Su, Utt., 17, 18.2 manaḥśilābhayāvyoṣabalākālānusārivāḥ //
Su, Utt., 19, 15.1 vyoṣaṃ palāṇḍu madhukaṃ lavaṇottamaṃ ca lākṣāṃ ca gairikayutāṃ guṭikāñjanaṃ vā /
Su, Utt., 23, 4.1 hiṅgu vyoṣaṃ vatsakākhyaṃ śivāṭī lākṣā bījaṃ saurabhaṃ kaṭphalaṃ ca /
Su, Utt., 26, 23.1 yavaṣaṣṭikayoścānnaṃ vyoṣakṣārasamāyutam /
Su, Utt., 39, 143.1 savyoṣaṃ vitarettakraṃ kaphārocakapīḍite /
Su, Utt., 40, 78.2 dadhnā cāmlena saṃpakvaṃ savyoṣājājicitrakam //
Su, Utt., 40, 146.2 śūlārdito vyoṣavidārigandhāsiddhena dugdhena hitāya bhojyaḥ //
Su, Utt., 41, 48.1 vyoṣaṃ mahāvṛkṣapayo 'bhayāṃ ca cavyaṃ surākhyaṃ lavaṇottamaṃ ca /
Su, Utt., 42, 25.1 citrakavyoṣasindhūtthapṛthvīkācavyadāḍimaiḥ /
Su, Utt., 42, 27.2 puṣkaravyoṣadhānyāmlavetasakṣāracitrakaiḥ //
Su, Utt., 42, 29.1 viḍadāḍimasindhūtthahutabhugvyoṣajīrakaiḥ /
Su, Utt., 42, 32.1 vyoṣadāḍimavṛkṣāmlayavānīcavyasaindhavaiḥ /
Su, Utt., 42, 95.2 pṛthvīkājājicavikāyavānīvyoṣacitrakāḥ //
Su, Utt., 44, 17.1 ayorajovyoṣaviḍaṅgacūrṇaṃ lihyāddharidrāṃ triphalānvitāṃ vā /
Su, Utt., 44, 23.1 maṇḍūralohāgniviḍaṅgapathyāvyoṣāṃśakaḥ sarvasamānatāpyaḥ /
Su, Utt., 44, 28.1 viḍaṅgamustatriphalājamodaparūṣakavyoṣavinirdahanyaḥ /
Su, Utt., 51, 18.2 hiṃsrāviḍaṅgapūtīkatriphalāvyoṣacitrakaiḥ //
Su, Utt., 51, 25.2 sauvarcalayavakṣārakaṭukāvyoṣacitrakaiḥ //
Su, Utt., 52, 15.1 phalatrikavyoṣaviḍaṅgaśṛṅgīrāsnāvacāpadmakadevakāṣṭhaiḥ /
Su, Utt., 52, 30.2 pāṭhāviḍavyoṣaviḍaṅgasindhutrikaṇṭarāsnāhutabhugbalābhiḥ //
Su, Utt., 52, 38.2 cūrṇīkṛtair granthikacavyajīravyoṣebhakṛṣṇāhapuṣājamodaiḥ //
Su, Utt., 56, 18.2 vyoṣaṃ karañjasya phalaṃ haridre mūlaṃ samaṃ cāpyatha mātuluṅgyāḥ //
Su, Utt., 60, 40.1 gajāhvapippalīmūlavyoṣāmalakasarṣapān /
Su, Utt., 60, 44.2 naktamālaphalaṃ vyoṣaṃ mūlaṃ śyonākabilvayoḥ //
Su, Utt., 61, 31.1 suradrumavacākuṣṭhasiddhārthavyoṣahiṅgubhiḥ /
Su, Utt., 61, 35.1 śṛtaiḥ kalkaiśca bhūnimbapūtīkavyoṣacitrakaiḥ /
Su, Utt., 62, 30.1 brahmīmaindrīṃ viḍaṅgāni vyoṣaṃ hiṅgu surāṃ jaṭām /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 342.1 trikaṭu tryūṣaṇaṃ vyoṣaṃ kaṭutrayam ihocyate /
Garuḍapurāṇa
GarPur, 1, 167, 58.1 savyoṣā triphalā vāpi sarvarogapramardinī /
Madanapālanighaṇṭu
MPālNigh, 2, 12.3 vyoṣaṃ kaṭutrayaṃ tatsyāt sagranthi caturūṣaṇam //
Rasamañjarī
RMañj, 6, 63.2 taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam //
RMañj, 6, 83.2 śṛṅgaverāmbunā deyo vyoṣacitrakasaindhavaiḥ /
RMañj, 6, 217.2 śuddhatāpyaṃ śilā vyoṣaṃ triphalāṅkolabījakam //
Rasaprakāśasudhākara
RPSudh, 3, 47.1 vyoṣaiḥ kanyārasairvāpi kaphāmayavināśinī /
RPSudh, 4, 46.2 lāṃgalīcitrakavyoṣatālamūlīkarañjakaiḥ //
RPSudh, 4, 77.2 vyoṣavellājyamadhunā ṭaṃkamānena miśritam //
RPSudh, 5, 99.2 vallamātraṃ ca madhunā lehayet vyoṣasaṃyutaṃ //
RPSudh, 6, 48.1 kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam /
Rasaratnasamuccaya
RRS, 2, 51.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /
RRS, 2, 86.2 svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam //
RRS, 2, 101.1 līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /
RRS, 3, 29.1 kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /
RRS, 5, 186.2 vyoṣavellakacūrṇaiśca samāṃśaiḥ saha melayet //
RRS, 5, 200.2 trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam //
RRS, 12, 38.2 caturbhiśca samaṃ vyoṣaṃ cūrṇīkṛtya nidhāpayet //
RRS, 12, 44.2 dinatrayaṃ melaya tena tulyaṃ vyoṣaṃ tataḥ sidhyati candrasūryaḥ //
RRS, 12, 50.1 meghapāradagandhāśmaviṣavyoṣapaṭūni ca /
RRS, 12, 115.2 pācito vālukāyantre triphalāvyoṣacitrakaiḥ //
RRS, 12, 119.1 rasāyovyoṣakaṅkuṣṭhaśilātālābhrahiṅgulān /
RRS, 13, 67.1 sapāṭhā lāṅgalī vyoṣasaindhavākṣaviṣaiḥ samam /
RRS, 13, 89.1 sajīrahiṅgukavyoṣaiḥ śamayed grahaṇīṃ rasaḥ /
RRS, 14, 10.1 saptadhā vyoṣaniryāsai rasaḥ kanakasundaraḥ /
RRS, 14, 94.2 vyoṣājyasahitā līḍhā guñjābījena saṃmitā //
RRS, 15, 72.1 vyoṣagañjākinīkandair bhūyo 'pyārdradraveṇa ca /
RRS, 16, 34.2 bhṛṣṭair yakṣākṣasiṃdhūtthavacāvyoṣadvijīrakaiḥ //
RRS, 16, 91.1 grahaṇyāṃ parṇakhaṇḍena vyoṣayuktā niṣevitā /
RRS, 16, 99.1 mustāvatsakapāṭhāgnivyoṣaprativiṣāviṣam /
RRS, 16, 127.1 śulbāyoghanabhasmavellahalinīvyoṣāmbunimbacchadaiḥ saṃyuktaiśca haridrayā samalavaiḥ sārdhaṃ saśubhrāmṛtaiḥ /
Rasaratnākara
RRĀ, Ras.kh., 2, 25.1 viḍaṅgaṃ dviniśaṃ vyoṣaṃ samaṃ cūrṇaṃ prakalpayet /
RRĀ, Ras.kh., 2, 78.2 mardyaṃ yāmaṃ vicūrṇyātha vyoṣajīrakasaindhavaiḥ //
RRĀ, V.kh., 3, 91.2 tailamatsyavasāvyoṣair dravairetaiḥ sakāñjikaiḥ //
RRĀ, V.kh., 10, 61.1 vyoṣaṃ gaṃdhakaṃ kāsīsaṃ svarṇapuṣpī suvarcalam /
Rasendracintāmaṇi
RCint, 3, 14.2 dinaṃ vyoṣavarāvahnikanyākalkeṣu kāñjike /
RCint, 8, 43.2 vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta //
RCint, 8, 257.1 varāvyoṣāgniviśvailā jātīphalalavaṅgakam /
Rasendracūḍāmaṇi
RCūM, 10, 53.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /
RCūM, 10, 94.1 līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /
RCūM, 10, 144.2 vyoṣabāhlīkatoyena vārāṇāmekaviṃśatim //
RCūM, 11, 16.1 kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /
RCūM, 13, 6.2 vyoṣājyasammitaṃ hyetanmāṇikyādyaṃ rasāyanam //
RCūM, 13, 7.1 vyoṣājyasahitaṃ līḍhaṃ ṣaṇmāsaṃ pathyabhojinā /
RCūM, 13, 25.2 vyoṣājyasahitaṃ hanti jūrtirogaṃ dinaistribhiḥ //
RCūM, 13, 28.2 vyoṣājyacitratoyaiśca hyanupānam aśeṣataḥ //
RCūM, 14, 73.1 kalihāriśilāvyoṣatālapūgakarañjakaiḥ /
RCūM, 14, 157.2 vyoṣavellakacūrṇaiśca samāṃśaiḥ saha yojayet //
RCūM, 14, 171.1 trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam /
RCūM, 15, 39.1 vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt /
RCūM, 15, 41.1 sarpākṣikākamāvyoṣarasair utkvathitotthitaḥ /
RCūM, 16, 47.2 vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ //
Rasādhyāya
RAdhy, 1, 80.1 vyoṣārdraśigrukandaśca mayūramūlakāsurī /
Rasārṇava
RArṇ, 9, 2.2 kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam /
RArṇ, 10, 41.1 āsurīlavaṇavyoṣacitrakārdrakamūlakaiḥ /
RArṇ, 10, 46.1 dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ /
RArṇ, 11, 26.3 rājikāvyoṣayuktena tridinaṃ svinnamabhrakam //
RArṇ, 12, 330.1 triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ /
RArṇ, 12, 364.2 ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ rasaphalarasasiddhaṃ lohajīrṇaṃ mṛtaṃ ca //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 60.1 yavānīsaindhavājājīvyoṣayuktaṃ kaphodare /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 4.2, 3.0 vyoṣaṃ trikaṭukam //
Ānandakanda
ĀK, 1, 4, 112.2 gṛhītvaiṣāmekarasaṃ savyoṣaṃ ca sakāṃjikam //
ĀK, 1, 4, 126.2 balā tumbī kuberākṣī vyoṣaṃ tumburupīlunī //
ĀK, 1, 4, 139.1 ekenaiṣāṃ rasenaiva vyoṣasarṣapasaṃyutam /
ĀK, 1, 4, 329.2 sauvīraṃ gandhakaṃ kāṃkṣī kāsīsaṃ vyoṣasaindhavam //
ĀK, 1, 15, 240.1 tanmajjāṃ vā lihedyastu madhvājyavyoṣasaṃyutām /
ĀK, 1, 15, 241.2 tasyāḥ kledaṃ samānīya vyoṣakṣaudrājyasaṃyutam //
ĀK, 1, 15, 384.1 jayā varāvyoṣayutā kṣayasya kṣayakāriṇī /
ĀK, 1, 15, 400.2 aśvagandhā vacā vyoṣaṃ jayācūrṇaṃ ca tatsamam //
ĀK, 1, 15, 407.1 trisugandhivarāvyoṣaiḥ samāṃśā śivamūlikā /
ĀK, 1, 15, 430.1 savyoṣā vātasaṃhartrī pittaghnī śarkarāyutā /
ĀK, 1, 15, 446.1 satrijātaiśca savyoṣaiḥ sajīraiḥ samabhāgataḥ /
ĀK, 1, 15, 452.1 śatāvaryuttamāvyoṣamusalīdviguṇānvitaḥ /
ĀK, 1, 17, 74.1 yadvā trijātakavyoṣakrimighnāmalakābdakaiḥ /
ĀK, 1, 23, 528.2 triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ //
ĀK, 1, 23, 564.3 ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśaiva rasapaladaśasiddhaṃ lohajīrṇaṃ mṛtaṃ ca //
ĀK, 2, 1, 364.2 tailamatsyavasāvyoṣadravair etaiḥ sakāñjikaiḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 128.1 mākṣikaṃ pippalī vyoṣaṃ pratyekaṃ śilayā samam /
ŚdhSaṃh, 2, 12, 264.2 kastūrī vyoṣakarpūrakaṅkolailālavaṅgakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 19.2 rājikā lavaṇaṃ hiṅgu citrakaṃ vyoṣasaṃyutam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 6.0 mākṣikaṃ svarṇamākṣikaṃ vyoṣaṃ śuṇṭhīmaricapippalīsaṃjñakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 8.0 tāpyaṃ suvarṇamākṣikaṃ śilā manaḥśilā vyoma abhrakam eke vyomasthāne vyoṣam iti paṭhanti vyākhyānayanti ca tathā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 9.0 tatra vyoṣaṃ trikaṭukam triphalā harītakyādikaṃ kaṅkolabījaṃ prasiddhaṃ kapitthaṃ kapitthaphalaṃ rajanī haridrā bhṛṅgarājo mārkavaśabdavācyaḥ etat sakalaṃ dravyaṃ samamānaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 10.0 kastūrī mṛganābhijā vyoṣaṃ trikaṭukaṃ pūrvacūrṇādbhāvanābhiḥ pratipāditadravyādaṣṭamāṃśaṃ dadyāt //
Bhāvaprakāśa
BhPr, 6, 2, 63.2 kaṭutrikaṃ tu trikaṭu tryūṣaṇaṃ vyoṣa ucyate //
BhPr, 6, 2, 67.2 vyoṣasyeva guṇāḥ proktā adhikāścaturūṣaṇe //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 117.2, 1.0 śāṇasaṃmitaḥ ṭaṃkaṇapramāṇaḥ śuddhaṃ sūtaṃ viṣaṃ gandhaṃ ceti dhattūrabījaṃ triśāṇaṃ sarvebhyo dviguṇā dvādaśa bhāgā hemāhvā hemakṣīrī tasya sthāne vyoṣaṃ trikaṭurityeke //
ŚGDīp zu ŚdhSaṃh, 2, 12, 207.2, 2.0 tāpyaṃ śilā manaḥśilā vyoṣaṃ trikaṭu triphalā kolabījaṃ kapittham //
Rasakāmadhenu
RKDh, 1, 5, 5.2 rājikāvyoṣayuktena tridinaṃ svinnamabhrakam //
Rasasaṃketakalikā
RSK, 1, 10.1 niśeṣṭakāsurīdhūmavyoṣāmlalavaṇaiḥ pṛthak /
RSK, 4, 6.1 guñjaikaṃ sasitaṃ dadyāttriguñjaṃ vyoṣayukkaphe /
RSK, 4, 78.1 sūtaṃ bhujaṃgamamṛtaṃ lavaṇaṃ haridrā vyoṣaṃ dhanaṃjayajaṭāvanibhūtadhātrī /
RSK, 4, 124.1 rasaṃ gandhaṃ samaṃ vyoṣaṃ mardyamunmattakair dinam /
RSK, 5, 1.1 viṣaṃ vyoṣaṃ haridrābdaṃ nimbapatraṃ viḍaṅgakam /
RSK, 5, 6.2 hiṅguvyoṣapalaṃ rasāmṛtabalīnnikṣipya niṣkāṃśakān baddhā śaṅkhavaṭī kṣayagrahaṇikāgulmāṃśca śūlaṃ jayet //
RSK, 5, 9.1 vyoṣagranthi vacāgni hiṃgu jaraṇadvandvaṃ viṣaṃ nimbukaṃ drāvair ārdrakair aservimṛṣitaṃ tulyau marīcopamā /
RSK, 5, 18.1 mūlena patreṇa phalena vāpi vyoṣānvitā yā kitavodbhavena /
RSK, 5, 25.1 varā vyoṣaṃ varaṃ tutthaṃ yaṣṭī vellārkavārijam /
RSK, 5, 28.1 vyoṣaṃ varā varaṃ hiṅgu tiktogrā naktamālakaḥ /
Yogaratnākara
YRā, Dh., 83.1 vyoṣaṃ bhārgī ca madhunā lohaṃ dhāturujāpaham /
YRā, Dh., 139.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakoṣṭhāmayān /
YRā, Dh., 155.2 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍusaṃgrahaṇikāśūlaṃ ca kuṣṭhāmayam /
YRā, Dh., 208.1 kumāritriphalāvyoṣacitrakaṃ naimbukaṃ rasam /
YRā, Dh., 217.1 savyoṣatriphalāvahnikanyākalke tuṣāmbuni /