Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 6, 11.1 sphītāñ janapadāṃstatra puragrāmavrajākarān /
BhāgPur, 1, 10, 4.2 siṣicuḥ sma vrajān gāvaḥ payasodhasvatīrmudā //
BhāgPur, 1, 10, 28.2 pibanti yāḥ sakhyadharāmṛtaṃ muhur vrajastriyaḥ saṃmumuhuryadāśayāḥ //
BhāgPur, 1, 14, 19.2 rudantyaśrumukhā gāvo na hṛṣyantyṛṣabhā vraje //
BhāgPur, 2, 7, 28.1 yadvai vraje vrajapaśūn viṣatoyapītānpālāṃstvajīvayadanugrahadṛṣṭivṛṣṭyā /
BhāgPur, 2, 7, 28.1 yadvai vraje vrajapaśūn viṣatoyapītānpālāṃstvajīvayadanugrahadṛṣṭivṛṣṭyā /
BhāgPur, 2, 7, 29.2 unneṣyati vrajam ato 'vasitāntakālaṃ netre pidhāpya sabalo 'nadhigamyavīryaḥ //
BhāgPur, 2, 7, 32.1 gopairmakhe pratihate vrajaviplavāyadeve 'bhivarṣati paśūn kṛpayā rirakṣuḥ /
BhāgPur, 2, 7, 33.2 uddīpitasmararujāṃ vrajabhṛdvadhūnāṃ harturhariṣyati śiro dhanadānugasya //
BhāgPur, 3, 2, 16.2 vraje ca vāso 'ribhayād iva svayaṃ purād vyavātsīd yadanantavīryaḥ //
BhāgPur, 3, 2, 26.1 tato nandavrajam itaḥ pitrā kaṃsād vibibhyatā /
BhāgPur, 3, 2, 33.1 varṣatīndre vrajaḥ kopād bhagnamāne 'tivihvalaḥ /
BhāgPur, 4, 18, 31.2 ghoṣānvrajānsaśibirānākarānkheṭakharvaṭān //
BhāgPur, 10, 1, 9.1 kasmānmukundo bhagavānpiturgehādvrajaṃ gataḥ /
BhāgPur, 10, 1, 10.1 vraje vasankimakaronmadhupuryāṃ ca keśavaḥ /
BhāgPur, 10, 1, 62.1 nandādyā ye vraje gopā yāścāmīṣāṃ ca yoṣitaḥ /
BhāgPur, 10, 2, 7.1 gaccha devi vrajaṃ bhadre gopagobhiralaṃkṛtam /
BhāgPur, 10, 3, 2.2 mahī maṅgalabhūyiṣṭhapuragrāmavrajākarā //
BhāgPur, 10, 3, 51.1 nandavrajaṃ śaurirupetya tatra tān gopānprasuptānupalabhya nidrayā /
BhāgPur, 10, 4, 31.1 evaṃ cettarhi bhojendra puragrāmavrajādiṣu /
BhāgPur, 10, 5, 6.1 vrajaḥ saṃmṛṣṭasaṃsiktadvārājiragṛhāntaraḥ /
BhāgPur, 10, 5, 13.2 kṛṣṇe viśveśvare 'nante nandasya vrajamāgate //
BhāgPur, 10, 5, 18.1 tata ārabhya nandasya vrajaḥ sarvasamṛddhimān /
BhāgPur, 11, 12, 6.2 vyādhaḥ kubjā vraje gopyo yajñapatnyas tathāpare //
BhāgPur, 11, 18, 24.1 puragrāmavrajān sārthān bhikṣārthaṃ praviśaṃś caret /