Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Agnipurāṇa
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Gītagovinda
Rasaratnasamuccaya
Tantrāloka
Bhāvaprakāśa
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 1, 30, 18.0 kratuṃ sacanta mārutasya vedhasaḥ dādhāra dakṣam uttamam aharvidaṃ vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇuta iti //
Atharvaveda (Paippalāda)
AVP, 1, 61, 3.1 pra viśataṃ prāṇāpānāv anaḍvāhāv iva vrajam /
AVP, 1, 110, 4.1 vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varmā sīvyadhvaṃ bahulā pṛthūni /
Atharvaveda (Śaunaka)
AVŚ, 3, 11, 5.1 pra viśataṃ prāṇāpānāv anaḍvāhāv iva vrajam /
AVŚ, 4, 38, 7.2 ayaṃ ghāso ayaṃ vraja iha vatsāṃ ni badhnīmaḥ /
AVŚ, 7, 53, 5.1 pra viśataṃ prāṇāpānāvanaḍvāhāviva vrajam /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 7.0 vrajaṃ gaccha gosthānam iti harati //
BaudhŚS, 1, 11, 12.0 vrajaṃ gaccha gosthānam iti harati //
BaudhŚS, 1, 11, 17.0 vrajaṃ gaccha gosthānam iti harati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 18, 3.1 eteṣām ekasmin purodayādādityasya vrajaṃ prapadyate //
BhārGS, 2, 18, 6.1 antarlomnā carmaṇā dvāram apidhāya pūrvārdhe vrajasyāgnim upasamādhāya madhyaṃdine pālāśīṃ samidham ādadhāti /
BhārGS, 2, 19, 6.1 paścārdhe vrajasyopaviśya mekhalāṃ visrasya parikarmaṇe prayacchatīmāṃ hṛtvā stamba upagūheti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 23.4 indrasyāyaṃ vrajaḥ kṛtaḥ sārgalaḥ sapariśrayaḥ /
Gopathabrāhmaṇa
GB, 1, 2, 19, 19.0 āmayato vai vrajasya bahulataraṃ vrajaṃ vidanti //
GB, 1, 2, 19, 19.0 āmayato vai vrajasya bahulataraṃ vrajaṃ vidanti //
Jaiminīyabrāhmaṇa
JB, 1, 141, 2.0 sa yathā vraje gā anupādya argaḍenāpihanyāt tādṛk tat //
Kauṣītakibrāhmaṇa
KauṣB, 9, 5, 9.0 vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇuta ity abhirūpāṃ prapādyamānāyānvāha //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.1 vrajaparihitaṃ prapādya jaṭāśmaśrulomanakham abhisaṃhāryāpo hi ṣṭheti tisṛbhiḥ snāyāddhiraṇyavarṇā iti ca dvābhyāṃ hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
Kāṭhakasaṃhitā
KS, 15, 6, 16.0 vrajakṣitas stha //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 1.5 vrajaṃ gaccha gosthānam /
MS, 1, 1, 10, 1.11 vrajaṃ gaccha gosthānam /
MS, 1, 1, 10, 1.17 vrajaṃ gaccha gosthānam /
MS, 2, 6, 7, 14.0 vrajakṣitaḥ stha //
MS, 2, 7, 9, 9.2 tvayā saha draviṇam icchamānā vrajaṃ gomantam uśijo vivavruḥ //
MS, 2, 7, 13, 11.1 ati viśvāḥ pariṣṭhāḥ stena iva vrajam akramuḥ //
Taittirīyasaṃhitā
TS, 1, 1, 9, 1.6 vrajaṃ gaccha gosthānam /
TS, 1, 1, 9, 1.10 vrajam //
TS, 1, 1, 9, 2.5 vrajaṃ gaccha gosthānam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 25.2 vrajaṃ gaccha goṣṭhānam /
VSM, 1, 26.2 vrajaṃ gaccha goṣṭhānam /
VSM, 1, 26.7 vrajaṃ gaccha goṣṭhānam /
VSM, 10, 4.7 vrajakṣita stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.8 vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 12, 28.2 tvayā saha draviṇam icchamānā vrajaṃ gomantam uśijo vivavruḥ //
VSM, 12, 84.1 ati viśvāḥ pariṣṭhā stena iva vrajam akramuḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 33.1 vrajaṃ gaccha gosthānam iti tṛṇāgram ādatte pāṃsūṃś cākhātvā //
VārŚS, 3, 3, 2, 17.0 vrajakṣitaḥ stheti sthāvarāṇām //
Āpastambadharmasūtra
ĀpDhS, 2, 28, 5.0 hitvā vrajam ādinaḥ karśayet paśūn nātipātayet //
Āpastambagṛhyasūtra
ĀpGS, 12, 1.1 vedam adhītya snāsyan prāgudayād vrajaṃ praviśyāntarlomnā carmaṇā dvāram apidhāyāste //
ĀpGS, 12, 4.1 jaghanārdhe vrajasyopaviśya visrasya mekhalāṃ brahmacāriṇe prayacchati //
Āpastambaśrautasūtra
ĀpŚS, 16, 14, 5.1 vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvaṃ bahulā pṛthūni /
ĀpŚS, 16, 33, 1.12 vrajakṣita sthordhvaśrito bṛhaspater vo brahmaṇā devatābhir gṛhṇāmi /
ĀpŚS, 18, 13, 6.1 vrajakṣita stheti kūpyānām //
ĀpŚS, 20, 7, 7.0 ūrdhvam ekādaśān māsād āśvatthe vraje 'śvaṃ badhnanti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 16, 13.0 tad yathā vraje paśūn avasṛjyārgaleṣīke parivyayed evam evaitaiḥ padānuṣaṅgaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte //
Ṛgveda
ṚV, 1, 10, 7.2 gavām apa vrajaṃ vṛdhi kṛṇuṣva rādho adrivaḥ //
ṚV, 1, 86, 3.2 sa gantā gomati vraje //
ṚV, 1, 92, 4.2 jyotir viśvasmai bhuvanāya kṛṇvatī gāvo na vrajaṃ vy uṣā āvar tamaḥ //
ṚV, 1, 130, 3.2 vrajaṃ vajrī gavām iva siṣāsann aṅgirastamaḥ /
ṚV, 1, 131, 3.1 vi tvā tatasre mithunā avasyavo vrajasya sātā gavyasya niḥsṛjaḥ sakṣanta indra niḥsṛjaḥ /
ṚV, 1, 132, 4.1 nū itthā te pūrvathā ca pravācyaṃ yad aṅgirobhyo 'vṛṇor apa vrajam indra śikṣann apa vrajam /
ṚV, 1, 132, 4.1 nū itthā te pūrvathā ca pravācyaṃ yad aṅgirobhyo 'vṛṇor apa vrajam indra śikṣann apa vrajam /
ṚV, 1, 156, 4.2 dādhāra dakṣam uttamam aharvidaṃ vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇute //
ṚV, 2, 38, 8.2 viśvo mārtāṇḍo vrajam ā paśur gāt sthaśo janmāni savitā vy ākaḥ //
ṚV, 3, 30, 10.1 alātṛṇo vala indra vrajo goḥ purā hantor bhayamāno vy āra /
ṚV, 4, 1, 13.2 aśmavrajāḥ sudughā vavre antar ud usrā ājann uṣaso huvānāḥ //
ṚV, 4, 1, 15.2 dṛᄆhaṃ naro vacasā daivyena vrajaṃ gomantam uśijo vi vavruḥ //
ṚV, 4, 16, 6.2 aśmānaṃ cid ye bibhidur vacobhir vrajaṃ gomantam uśijo vi vavruḥ //
ṚV, 4, 20, 8.1 īkṣe rāyaḥ kṣayasya carṣaṇīnām uta vrajam apavartāsi gonām /
ṚV, 4, 31, 13.1 asmabhyaṃ tāṁ apā vṛdhi vrajāṁ asteva gomataḥ /
ṚV, 4, 51, 2.2 vy ū vrajasya tamaso dvārocchantīr avrañchucayaḥ pāvakāḥ //
ṚV, 4, 58, 5.1 etā arṣanti hṛdyāt samudrācchatavrajā ripuṇā nāvacakṣe /
ṚV, 5, 6, 7.2 ye patvabhiḥ śaphānāṃ vrajā bhuranta gonām iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 33, 10.2 mahnā rāyaḥ saṃvaraṇasya ṛṣer vrajaṃ na gāvaḥ prayatā api gman //
ṚV, 5, 34, 5.2 jināti ved amuyā hanti vā dhunir ā devayum bhajati gomati vraje //
ṚV, 5, 45, 6.1 etā dhiyaṃ kṛṇavāmā sakhāyo 'pa yā mātāṃ ṛṇuta vrajaṃ goḥ /
ṚV, 5, 64, 1.2 pari vrajeva bāhvor jaganvāṃsā svarṇaram //
ṚV, 6, 10, 3.2 citrābhis tam ūtibhiś citraśocir vrajasya sātā gomato dadhāti //
ṚV, 6, 45, 24.1 kuvitsasya pra hi vrajaṃ gomantaṃ dasyuhā gamat /
ṚV, 6, 62, 11.2 dṛᄆhasya cid gomato vi vrajasya duro vartaṃ gṛṇate citrarātī //
ṚV, 6, 66, 8.2 toke vā goṣu tanaye yam apsu sa vrajaṃ dartā pārye adha dyoḥ //
ṚV, 6, 73, 3.1 bṛhaspatiḥ sam ajayad vasūni maho vrajān gomato deva eṣaḥ /
ṚV, 7, 27, 1.2 śūro nṛṣātā śavasaś cakāna ā gomati vraje bhajā tvaṃ naḥ //
ṚV, 7, 32, 10.2 indro yasyāvitā yasya maruto gamat sa gomati vraje //
ṚV, 8, 6, 25.1 abhi vrajaṃ na tatniṣe sūra upākacakṣasam /
ṚV, 8, 24, 6.1 ā tvā gobhir iva vrajaṃ gīrbhir ṛṇomy adrivaḥ /
ṚV, 8, 32, 5.1 sa gor aśvasya vi vrajam mandānaḥ somyebhyaḥ /
ṚV, 8, 41, 6.2 tritaṃ jūtī saparyata vraje gāvo na saṃyuje yuje aśvāṁ ayukṣata nabhantām anyake same //
ṚV, 8, 46, 9.2 sa naḥ śaviṣṭha savanā vaso gahi gamema gomati vraje //
ṚV, 8, 51, 5.2 vidmā hy asya sumatiṃ navīyasīṃ gamema gomati vraje //
ṚV, 8, 67, 12.1 aneho na uruvraja urūci vi prasartave /
ṚV, 8, 70, 6.2 asmāṁ ava maghavan gomati vraje vajriñ citrābhir ūtibhiḥ //
ṚV, 9, 77, 4.2 inasya yaḥ sadane garbham ādadhe gavām urubjam abhy arṣati vrajam //
ṚV, 9, 94, 1.2 apo vṛṇānaḥ pavate kavīyan vrajaṃ na paśuvardhanāya manma //
ṚV, 9, 102, 8.1 kratvā śukrebhir akṣabhir ṛṇor apa vrajaṃ divaḥ /
ṚV, 9, 108, 6.2 abhi vrajaṃ tatniṣe gavyam aśvyaṃ varmīva dhṛṣṇav ā ruja //
ṚV, 10, 4, 2.1 yaṃ tvā janāso abhi saṃcaranti gāva uṣṇam iva vrajaṃ yaviṣṭha /
ṚV, 10, 25, 5.2 gṛtsasya dhīrās tavaso vi vo made vrajaṃ gomantam aśvinaṃ vivakṣase //
ṚV, 10, 26, 3.2 abhi psuraḥ pruṣāyati vrajaṃ na ā pruṣāyati //
ṚV, 10, 28, 7.2 vadhīṃ vṛtraṃ vajreṇa mandasāno 'pa vrajam mahinā dāśuṣe vam //
ṚV, 10, 40, 8.2 yuvaṃ sanibhya stanayantam aśvināpa vrajam ūrṇuthaḥ saptāsyam //
ṚV, 10, 45, 11.2 tvayā saha draviṇam icchamānā vrajaṃ gomantam uśijo vi vavruḥ //
ṚV, 10, 62, 7.1 indreṇa yujā niḥ sṛjanta vāghato vrajaṃ gomantam aśvinam /
ṚV, 10, 97, 10.1 ati viśvāḥ pariṣṭhā stena iva vrajam akramuḥ /
ṚV, 10, 99, 11.1 asya stomebhir auśija ṛjiśvā vrajaṃ darayad vṛṣabheṇa piproḥ /
ṚV, 10, 101, 8.1 vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvam bahulā pṛthūni /
ṚV, 10, 139, 6.1 sasnim avindac caraṇe nadīnām apāvṛṇod duro aśmavrajānām /
Ṛgvedakhilāni
ṚVKh, 3, 3, 5.2 vidmā hy asya sumatiṃ navīyasīṃ gamema gomati vraje //
ṚVKh, 4, 5, 22.1 pari ṇo vṛṅdhi śapathān dahann agnir iva vrajam /
Arthaśāstra
ArthaŚ, 1, 12, 22.2 karṣakodāsthitā rāṣṭre rāṣṭrānte vrajavāsinaḥ //
ArthaŚ, 2, 1, 19.1 ākarakarmāntadravyahastivanavrajavaṇikpathapracārān vāristhalapathapaṇyapattanāni ca niveśayet //
ArthaŚ, 2, 1, 37.2 stenavyālaviṣagrāhair vyādhibhiśca paśuvrajān //
ArthaŚ, 2, 6, 1.1 samāhartā durgaṃ rāṣṭraṃ khaniṃ setuṃ vanaṃ vrajaṃ vaṇikpathaṃ cāvekṣeta //
ArthaŚ, 2, 6, 7.1 gomahiṣam ajāvikaṃ kharoṣṭram aśvāśvataraṃ ca vrajaḥ //
ArthaŚ, 4, 5, 15.1 purāṇacoragopālakavyādhaśvagaṇinaśca vanacorāṭavikān anupraviṣṭāḥ prabhūtakūṭahiraṇyakupyabhāṇḍeṣu sārthavrajagrāmeṣvenān abhiyojayeyuḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 119.0 gocarasaṃcaravahavrajavyajāpaṇanigamāś ca //
Aṣṭādhyāyī, 7, 2, 3.0 vadavrajahalantasya acaḥ //
Mahābhārata
MBh, 1, 136, 10.2 prādurāsīt tadā tena bubudhe sa janavrajaḥ /
MBh, 1, 151, 1.34 puruṣādabhayād bhītastatraivāsījjanavrajaḥ /
MBh, 1, 213, 12.61 taruṇyaḥ santi yāvantyastāḥ sarvā vrajayoṣitaḥ /
MBh, 1, 213, 12.64 etacchrutvā tu gopālair ānītā vrajayoṣitaḥ /
MBh, 1, 213, 12.65 tatastābhiḥ parivṛtāṃ vrajastrībhir aninditām /
MBh, 2, 13, 64.2 puram ānīya baddhvā ca cakāra puruṣavrajam //
MBh, 3, 13, 98.2 ekacakrām abhimukhāḥ saṃvṛtā brāhmaṇavrajaiḥ //
MBh, 4, 31, 16.1 lakṣayitvā trigartānāṃ tau praviṣṭau rathavrajam /
MBh, 4, 36, 40.1 hemadaṇḍapraticchannaṃ rathaṃ yuktaṃ ca suvrajaiḥ /
MBh, 5, 49, 5.1 pṛthagbhūtāḥ pāṇḍavānāṃ pāñcālānāṃ rathavrajāḥ /
MBh, 6, 2, 29.2 aruṇodayeṣu dṛśyante śataśaḥ śalabhavrajāḥ //
MBh, 6, 82, 7.2 ākāśe samadṛśyanta khagamānāṃ vrajā iva //
MBh, 6, 96, 13.2 vanāt phulladrumād rājan bhramarāṇām iva vrajāḥ //
MBh, 6, 98, 22.1 tataḥ pāṇḍusuto vīrastrigartasya rathavrajān /
MBh, 6, 102, 12.2 muṇḍatālavanānīva cakāra sa rathavrajān //
MBh, 6, 107, 15.2 na jīvan pratiniryāti mahato 'smād rathavrajāt /
MBh, 6, 111, 4.2 ahanyahani samprāptās tāvakānāṃ rathavrajāḥ //
MBh, 6, 112, 68.2 muṇḍatālavanānīva cakāra sa rathavrajān //
MBh, 7, 30, 8.1 yaṃ yaṃ sma bhajate droṇaḥ pāñcālānāṃ rathavrajam /
MBh, 7, 43, 5.1 rathavrajena saṃruddhastair amitrair athārjuniḥ /
MBh, 7, 43, 7.2 rathavrajāstato hṛṣṭāḥ sādhu sādhviti cukruśuḥ //
MBh, 7, 70, 19.1 yaṃ yam ārchaccharair droṇaḥ pāṇḍavānāṃ rathavrajam /
MBh, 7, 84, 11.2 tasmād rathavrajānmukto vanadāhād iva dvipaḥ //
MBh, 7, 88, 23.2 tvaran prācchādayad bāṇaiḥ śalabhānām iva vrajaiḥ //
MBh, 7, 97, 36.1 tair aśmacūrṇair dīpyadbhiḥ khadyotānām iva vrajaiḥ /
MBh, 7, 110, 30.2 diśaḥ śaraiḥ samāvṛṇvañ śalabhānām iva vrajaiḥ //
MBh, 7, 114, 25.2 dhanuścyutānāṃ viyati dadṛśe bahudhā vrajaḥ //
MBh, 7, 114, 37.3 taistaiḥ kanakapuṅkhānāṃ dyaur āsīt saṃvṛtā vrajaiḥ //
MBh, 7, 114, 63.1 hastināṃ vrajam āsādya rathadurgaṃ praviśya ca /
MBh, 7, 133, 4.2 śakropamāśca bahavaḥ pāñcālānāṃ rathavrajāḥ //
MBh, 7, 139, 14.1 dadāha ca śarair droṇaḥ pāñcālānāṃ rathavrajān /
MBh, 7, 164, 83.1 hatvā viṃśatisāhasrān pāñcālānāṃ rathavrajān /
MBh, 8, 4, 5.1 tato droṇo maheṣvāsaḥ pāñcālānāṃ rathavrajān /
MBh, 8, 4, 48.2 rathavrajāś ca nihatā hatāś ca varavāraṇāḥ //
MBh, 8, 5, 30.1 hatvā yudhiṣṭhirānīkaṃ pāñcālānāṃ rathavrajān /
MBh, 8, 17, 99.2 dṛṣṭvā senāpatiṃ yāntaṃ pāñcālānāṃ rathavrajān //
MBh, 8, 17, 101.3 hriyamāṇān apaśyāma pāñcālānāṃ rathavrajān //
MBh, 8, 32, 35.2 parivavrur mahārāja pāñcālānāṃ rathavrajāḥ //
MBh, 8, 38, 4.2 sṛñjayāḥ śātayāmāsuḥ śalabhānāṃ vrajā iva //
MBh, 9, 10, 22.1 bhramarāṇām iva vrātāḥ śalabhānām iva vrajāḥ /
MBh, 9, 12, 39.2 saṃpatantaḥ sma dṛśyante śalabhānāṃ vrajā iva //
MBh, 12, 89, 9.1 tasmāt sarvasamārambho durlabhaḥ puruṣavrajaḥ /
MBh, 13, 107, 28.1 mūtraṃ na tiṣṭhatā kāryaṃ na bhasmani na govraje //
Manusmṛti
ManuS, 4, 45.2 na mūtraṃ pathi kurvīta na bhasmani na govraje //
ManuS, 4, 116.1 nādhīyīta śmaśānānte grāmānte govraje 'pi vā /
Agnipurāṇa
AgniPur, 18, 20.2 prācīnabarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vrajājinau //
Amarakośa
AKośa, 2, 260.1 samūhe nivahavyūhasandohavisaravrajāḥ /
AKośa, 2, 521.2 triṣu dvaipādayo rathyā rathakaḍyā rathavraje //
Amaruśataka
AmaruŚ, 1, 21.2 tayā pakṣmaprāntavrajapuṭaniruddhena sahasā prasādo bāṣpena stanataṭaviśīrṇena kathitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 253.2 etat te gṛham ity uktvā aṃsabhāro vrajam avrajat //
Harivaṃśa
HV, 2, 28.2 prācīnabarhiṣaṃ śukram gayaṃ kṛṣṇaṃ vrajājinau //
Kirātārjunīya
Kir, 4, 16.1 vrajājireṣv ambudanādaśaṅkinīḥ śikhaṇḍinām unmadayatsu yoṣitaḥ /
Kir, 4, 32.1 jagatprasūtir jagadekapāvanī vrajopakaṇṭhaṃ tanayair upeyuṣī /
Kir, 16, 44.1 tataḥ suparṇavrajapakṣajanmā nānāgatir maṇḍalayañ javena /
Kāmasūtra
KāSū, 2, 10, 18.1 grāmavrajapratyantayoṣidbhiś ca nāgarakasya //
KāSū, 5, 5, 7.1 tathā vrajayoṣidbhiḥ saha gavādhyakṣasya //
Matsyapurāṇa
MPur, 117, 19.1 devadārumahāvṛkṣavrajaśākhānirantaraiḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 57.1 mahokṣo janayed vatsān yasya goṣu vraje caran /
NāSmṛ, 2, 14, 22.1 grāme vraje vivīte vā yatra saṃnipatet padam /
NāSmṛ, 2, 14, 23.2 yas tv āsannataro grāmo vrajo vā tatra pātayet //
Viṣṇupurāṇa
ViPur, 3, 11, 12.1 na kṛṣṭe sasyamadhye vā govraje janasaṃsadi /
ViPur, 5, 5, 11.1 tannādaśrutisaṃtrāsāt prabuddhāste vrajaukasaḥ /
ViPur, 5, 6, 10.1 svalpenaiva hi kālena riṅgiṇau tau tadā vraje /
ViPur, 5, 6, 18.2 ājagāma vrajajano dadṛśe ca mahādrumau //
ViPur, 5, 6, 24.2 yāvad bhaumamahotpātadoṣo nābhibhavedvrajam //
ViPur, 5, 6, 25.1 iti kṛtvā matiṃ sarve gamane te vrajaukasaḥ /
ViPur, 5, 6, 26.2 yūthaśo vatsapālāṃśca kālayanto vrajaukasaḥ //
ViPur, 5, 6, 27.2 kākabhāsasamākīrṇaṃ vrajasthānamabhūddvija //
ViPur, 5, 6, 30.1 sa samāvāsitaḥ sarvo vrajo vṛndāvane tataḥ /
ViPur, 5, 6, 35.1 kālena gacchatā tau tu saptavarṣau mahāvraje /
ViPur, 5, 6, 50.2 vikāle ca yathājoṣaṃ vrajametya mahābalau //
ViPur, 5, 7, 8.2 ciramatra sukhaṃ yena careyurvrajavāsinaḥ //
ViPur, 5, 7, 18.2 gopā vrajamupāgamya cukruśuḥ śokalālasāḥ //
ViPur, 5, 7, 26.2 nāgarājasya no gantumasmākaṃ yujyate vraje //
ViPur, 5, 7, 27.2 vinā vṛṣeṇa kā gāvo vinā kṛṣṇena ko vrajaḥ //
ViPur, 5, 7, 81.2 saṃstūyamāno gopaiśca kṛṣṇo vrajamupāgamat //
ViPur, 5, 10, 1.2 tayorviharatorevaṃ rāmakeśavayorvraje /
ViPur, 5, 10, 16.1 vimalāmbaranakṣatre kāle cābhyāgate vrajam /
ViPur, 5, 10, 16.2 dadarśendramahārambhāyodyatāṃstān vrajaukasaḥ //
ViPur, 5, 10, 42.2 iti tasya vacaḥ śrutvā nandādyāste vrajaukasaḥ /
ViPur, 5, 10, 44.2 tathā ca kṛtavantaste giriyajñaṃ vrajaukasaḥ /
ViPur, 5, 11, 20.2 vrajaukovāsibhirharṣavismitākṣairnirīkṣitaḥ //
ViPur, 5, 11, 25.2 svasthāne vismitamukhairdṛṣṭastaistu vrajaukasaiḥ //
ViPur, 5, 12, 26.1 kṛṣṇo 'pi sahito gobhirgopālaiśca punarvrajam /
ViPur, 5, 13, 6.1 prītiḥ sastrīkumārasya vrajasya tava keśava /
ViPur, 5, 15, 8.1 dhanurmahamahāyāgavyājenānīya tau vrajāt /
ViPur, 5, 18, 32.3 tatyāja vrajabhūbhāgaṃ saha rāmeṇa keśavaḥ //
ViPur, 5, 24, 21.2 kathāścakāra reme ca saha tairvrajabhūmiṣu //
ViPur, 5, 25, 18.1 itthaṃ vibhūṣito reme tatra rāmastadā vraje /
Viṣṇusmṛti
ViSmṛ, 60, 19.1 na govraje //
Śatakatraya
ŚTr, 2, 29.2 kandarpasyaikamitraṃ prakaṭitavividhaspaṣṭadoṣaprabandhaṃ loke 'smin na hy arthavrajakulabhavanayauvanād anyad asti //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 11.1 sphītāñ janapadāṃstatra puragrāmavrajākarān /
BhāgPur, 1, 10, 4.2 siṣicuḥ sma vrajān gāvaḥ payasodhasvatīrmudā //
BhāgPur, 1, 10, 28.2 pibanti yāḥ sakhyadharāmṛtaṃ muhur vrajastriyaḥ saṃmumuhuryadāśayāḥ //
BhāgPur, 1, 14, 19.2 rudantyaśrumukhā gāvo na hṛṣyantyṛṣabhā vraje //
BhāgPur, 2, 7, 28.1 yadvai vraje vrajapaśūn viṣatoyapītānpālāṃstvajīvayadanugrahadṛṣṭivṛṣṭyā /
BhāgPur, 2, 7, 28.1 yadvai vraje vrajapaśūn viṣatoyapītānpālāṃstvajīvayadanugrahadṛṣṭivṛṣṭyā /
BhāgPur, 2, 7, 29.2 unneṣyati vrajam ato 'vasitāntakālaṃ netre pidhāpya sabalo 'nadhigamyavīryaḥ //
BhāgPur, 2, 7, 32.1 gopairmakhe pratihate vrajaviplavāyadeve 'bhivarṣati paśūn kṛpayā rirakṣuḥ /
BhāgPur, 2, 7, 33.2 uddīpitasmararujāṃ vrajabhṛdvadhūnāṃ harturhariṣyati śiro dhanadānugasya //
BhāgPur, 3, 2, 16.2 vraje ca vāso 'ribhayād iva svayaṃ purād vyavātsīd yadanantavīryaḥ //
BhāgPur, 3, 2, 26.1 tato nandavrajam itaḥ pitrā kaṃsād vibibhyatā /
BhāgPur, 3, 2, 33.1 varṣatīndre vrajaḥ kopād bhagnamāne 'tivihvalaḥ /
BhāgPur, 4, 18, 31.2 ghoṣānvrajānsaśibirānākarānkheṭakharvaṭān //
BhāgPur, 10, 1, 9.1 kasmānmukundo bhagavānpiturgehādvrajaṃ gataḥ /
BhāgPur, 10, 1, 10.1 vraje vasankimakaronmadhupuryāṃ ca keśavaḥ /
BhāgPur, 10, 1, 62.1 nandādyā ye vraje gopā yāścāmīṣāṃ ca yoṣitaḥ /
BhāgPur, 10, 2, 7.1 gaccha devi vrajaṃ bhadre gopagobhiralaṃkṛtam /
BhāgPur, 10, 3, 2.2 mahī maṅgalabhūyiṣṭhapuragrāmavrajākarā //
BhāgPur, 10, 3, 51.1 nandavrajaṃ śaurirupetya tatra tān gopānprasuptānupalabhya nidrayā /
BhāgPur, 10, 4, 31.1 evaṃ cettarhi bhojendra puragrāmavrajādiṣu /
BhāgPur, 10, 5, 6.1 vrajaḥ saṃmṛṣṭasaṃsiktadvārājiragṛhāntaraḥ /
BhāgPur, 10, 5, 13.2 kṛṣṇe viśveśvare 'nante nandasya vrajamāgate //
BhāgPur, 10, 5, 18.1 tata ārabhya nandasya vrajaḥ sarvasamṛddhimān /
BhāgPur, 11, 12, 6.2 vyādhaḥ kubjā vraje gopyo yajñapatnyas tathāpare //
BhāgPur, 11, 18, 24.1 puragrāmavrajān sārthān bhikṣārthaṃ praviśaṃś caret /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 4.1 balaṃ ca vīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye /
Gītagovinda
GītGov, 1, 53.2 svacchandam vrajasundarībhiḥ abhitaḥ pratiaṅgam āliṅgitaḥ śṛṅgāraḥ sakhi mūrtimān iva madhau mugdhaḥ hariḥ krīḍati //
Rasaratnasamuccaya
RRS, 5, 20.1 balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye /
Tantrāloka
TĀ, 26, 12.1 tatra nityo vidhiḥ sandhyānuṣṭhānaṃ devatāvraje /
Bhāvaprakāśa
BhPr, 6, 8, 12.1 balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye /
BhPr, 7, 3, 5.1 balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye /
Haribhaktivilāsa
HBhVil, 3, 23.2 sthiracaravṛjinaghnaḥ susmita śrīmukhena vrajapuravanitānāṃ vardhayan kāmadevam //
HBhVil, 3, 26.2 udgāyatīnām aravindalocanaṃ vrajāṅganānāṃ divam aspṛśad dhvaniḥ /
HBhVil, 3, 159.1 na kṛṣṭe śasyamadhye vā govraje janasaṃsadi /
HBhVil, 3, 169.2 na mūtraṃ govraje kuryān na valmīke na bhasmani /
HBhVil, 5, 171.2 pradīpitamanobhavavrajavilāsinīvāsasāṃ vilolanavihāribhiḥ satatasevitaṃ mārutaiḥ //
Haṃsadūta
Haṃsadūta, 1, 32.1 iti krāntvā kekākṛtavirutim ekādaśavanīṃ ghanībhūtaṃ cūtair vrajam anuvanaṃ dvādaśamidam /
Haṃsadūta, 1, 54.1 virājante yasya vrajaśiśukulasteyavikalasvayambhūcūḍāgrairlulitaśikharāḥ pādanakharāḥ /
Haṃsadūta, 1, 69.2 amī vyomībhūtā vrajavasatibhūmīparisarā vahante nastāpaṃ murahara vidūraṃ tvayi gate //
Haṃsadūta, 1, 88.2 vrajānandinnandīśvara dayita nandātmaja hare sadeti krandantī parijanaśucaṃ kandalayati //
Janmamaraṇavicāra
JanMVic, 1, 177.1 nidāghaśītaśakaṭalūtoṣitamahāvrajaiḥ /
Rasasaṃketakalikā
RSK, 5, 6.1 ciñcākṣārapalaṃ paṭuvrajapalaṃ nimbūrasaiḥ kalkitaṃ tasmiñchaṅkhapalaṃ prataptamasakṛnnirvāpya śīrṇāvadhim /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 186, 16.3 śastradhvastapravīravrajarudhiragalanmuṇḍamālottarīyā devī śrīvīramātā vimalaśaśinibhā pātu vaścarmamuṇḍā //
Sātvatatantra
SātT, 2, 50.1 kaṃsānuśiṣṭasuraśatrugaṇān ulūkīmukhyān haniṣyati vrajasthitaye mahādrim /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 122.1 sarvavrajajanānandī bhaktavallabhavavallabhaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 133.1 dāvāgniśamanaḥ sarvavrajabhṛj janajīvanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 136.2 dhṛtagovardhanagirir vrajalokābhayapradaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 138.1 vrajavāsijanaślāghyo nijalokapradarśakaḥ /
Yogaratnākara
YRā, Dh., 18.1 balaṃ ca vīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye /