Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 72, 182.2 śatravo nāśamāyānti saṃgrāme vijayībhavet //
LiPur, 1, 81, 7.1 sarvamaṅgaladaṃ puṇyaṃ sarvaśatruvināśanam /
LiPur, 1, 82, 85.1 vaḍavānalaśatruryo vaḍavāmukhabhedanaḥ /
LiPur, 1, 85, 114.1 aṅguṣṭhaṃ mokṣadaṃ vidyāttarjanī śatrunāśanī /
LiPur, 1, 85, 207.2 utpāte śatrubādhāyāṃ juhuyādayutaṃ śuciḥ //
LiPur, 1, 85, 209.1 pratyag bhavati tacchaktiḥ śatroḥ pīḍā bhaviṣyati /
LiPur, 1, 97, 35.1 tasmāttvaṃ mama madanāridakṣaśatro yajñāre tripuraripo mamaiva vīraiḥ /
LiPur, 1, 98, 92.1 śiśurgirirataḥ samrāṭsuṣeṇaḥ suraśatruhā /
LiPur, 1, 98, 97.2 adharmaśatrurakṣayyaḥ puruhūtaḥ puruṣṭutaḥ //
LiPur, 1, 98, 149.2 svabhāvarudro madhyasthaḥ śatrughno madhyanāśakaḥ //
LiPur, 2, 3, 72.1 dhvāṅkṣaśatro mahāprājña kimācārya karomi te /
LiPur, 2, 5, 2.2 nityaṃ tasya hareścakraṃ śatrurogabhayādikam //
LiPur, 2, 5, 44.1 ṛṣiśāpādikaṃ duḥkhaṃ śatrurogādikaṃ tathā /
LiPur, 2, 25, 63.1 oṃ abhivyaktāyai vāyavyajihvāyai śatrūccāṭanāyai svāhā //
LiPur, 2, 27, 11.1 apamṛtyujayārthaṃ ca sarvaśatrujayāya ca /
LiPur, 2, 50, 31.2 pīṭhe nyasya nṛpendrasya śatrumaṅgārakeṇa tu //
LiPur, 2, 50, 32.1 kuṇḍasyādhaḥ khanecchatruṃ brāhmaṇaḥ krodhamūrchitaḥ /
LiPur, 2, 50, 37.2 evaṃ kṛte nṛpendrasya śatravaḥ kulajaiḥ saha //
LiPur, 2, 50, 44.1 śatror aṣṭamarāśau vā pariviṣṭe divākare /
LiPur, 2, 50, 45.1 sthānanāśo bhavettasya śatrornāśaśca jāyate /
LiPur, 2, 50, 45.2 śatruṃ rājñaḥ samālikhya gamane samavasthite //
LiPur, 2, 50, 48.1 evaṃ kṛte nṛpendrasya śatrunāśo bhaviṣyati /
LiPur, 2, 51, 2.2 vajravāhanikā nāma sarvaśatrubhayaṅkarī /
LiPur, 2, 51, 5.2 tena vajreṇa vai gacchañchatrūñjīyādraṇājire //
LiPur, 2, 51, 12.1 indrasya śatror vardhasva svāhetyagnau juhāva ha /
LiPur, 2, 51, 16.2 tasmādvajreśvarīvidyā sarvaśatrubhayaṅkarī //
LiPur, 2, 51, 18.4 vidyā vajreśvarītyeṣā sarvaśatrubhayaṅkarī /