Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 13, 63.1 samaḥ śatrau ca mitre ca vyavahārasthitau nṛpaḥ //
ViPur, 1, 19, 38.2 yatas tato 'yaṃ mitraṃ me śatruśceti pṛthak kutaḥ //
ViPur, 4, 8, 12.1 sa ca bhadraśreṇyavaṃśavināśanād aśeṣaśatravo 'nena jitā iti śatrujid abhavat //
ViPur, 4, 13, 47.1 aniṣkramaṇe ca madhuripur asāv avaśyam atra bile 'tyantaṃ nāśam avāpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhaviṣyatīti kṛtādhyavasāyā dvārakām āgamya hataḥ kṛṣṇa iti kathayāmāsuḥ //
ViPur, 4, 24, 135.1 pṛthvī mamaiṣāśu parityajaināṃ vadanti ye dūtamukhaiḥ svaśatrum /
ViPur, 5, 17, 30.2 tathāmaratvaṃ tridaśādhipatyaṃ manvantaraṃ pūrṇamapetaśatruḥ //
ViPur, 6, 6, 17.2 vetty eka eva tvacchatruḥ khāṇḍikyo yo jitas tvayā //