Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Mugdhāvabodhinī

Arthaśāstra
ArthaŚ, 1, 12, 20.1 evaṃ śatrau ca mitre ca madhyame cāvapeccarān /
Mahābhārata
MBh, 3, 225, 17.1 ajātaśatrau tu jite nikṛtyā duḥśāsano yat paruṣāṇyavocat /
MBh, 6, BhaGī 12, 18.1 samaḥ śatrau ca mitre ca tathā mānāvamānayoḥ /
MBh, 7, 38, 25.1 tasmād asmin hate śatrau hatāḥ sarve 'hitāstava /
MBh, 7, 168, 38.2 mayā śatrau hate kasmāt pāpe dharmaṃ na manyase //
MBh, 12, 18, 30.2 samaḥ śatrau ca mitre ca sa vai mukto mahīpate //
MBh, 12, 120, 38.2 ripur dveṣṭā durbalo vā balī vā tasmācchatrau naiva heḍed yatātmā //
MBh, 12, 136, 26.1 tasmin baddhe mahāprājñaḥ śatrau nityātatāyini /
MBh, 12, 136, 137.2 mitre vā yadi vā śatrau tasyāpi calitā matiḥ //
MBh, 12, 322, 4.1 guptāni catvāri yathāgamaṃ me śatrau ca mitre ca samo 'smi nityam /
Rāmāyaṇa
Rām, Su, 46, 10.1 balāvamardastvayi saṃnikṛṣṭe yathā gate śāmyati śāntaśatrau /
Rām, Yu, 24, 30.2 ahaṃ drakṣyāmi siddhārthāṃ tvāṃ śatrau vinipātite //
Rām, Yu, 47, 134.1 tasmin praviṣṭe rajanīcarendre mahābale dānavadevaśatrau /
Rām, Yu, 47, 135.1 tasmin prabhagne tridaśendraśatrau surāsurā bhūtagaṇā diśaśca /
Rām, Yu, 52, 10.2 śatrau hi sāhasaṃ yat syāt kim ivātrāpanīyate //
Rām, Yu, 55, 126.1 tasmin hate brāhmaṇadevaśatrau mahābale saṃyati kumbhakarṇe /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 26.2 śatrau na śatruṃ puline ramaṇīye 'vatārayet //
Kūrmapurāṇa
KūPur, 2, 28, 15.2 samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ /
Nāradasmṛti
NāSmṛ, 1, 3, 4.2 samāḥ śatrau ca mitre ca nṛpateḥ syuḥ sabhāsadaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 63.1 samaḥ śatrau ca mitre ca vyavahārasthitau nṛpaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 6.2 ajātaśatrāvabhavan jantūnāṃ rājñi karhicit //
Bhāratamañjarī
BhāMañj, 1, 736.1 śītaśatrau pravṛddhe 'pi na bhayaṃ bilavāsinām /
BhāMañj, 1, 1159.1 viśvāsaṃ śaṅkite śatrau mā kṛthāḥ saralāśayaḥ /
BhāMañj, 5, 23.1 vadhaikabheṣaje śatrau yatsnihyati mano nṛṇām /
BhāMañj, 5, 461.2 ta eva praṇatāḥ śatrau labhante na varāṭikām //
BhāMañj, 5, 577.1 mayā jite 'thavā śatrau yaśastvā pratipadyate /
BhāMañj, 7, 752.2 ghorāpakāre kaḥ śatrau raṇe nyāyamupekṣate //
Hitopadeśa
Hitop, 2, 171.2 kṣamā śatrau ca mitre ca yatīnām eva bhūṣaṇam /
Mugdhāvabodhinī
MuA zu RHT, 1, 25.2, 2.2 samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ //
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //