Occurrences

Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Kāvyālaṃkāra
Matsyapurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Hitopadeśa
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 9, 19, 6.1 upa śikṣāpatasthuṣo bhiyasam ā dhehi śatruṣu /
Mahābhārata
MBh, 1, 216, 24.1 kṣiptaṃ kṣiptaṃ raṇe caitat tvayā mādhava śatruṣu /
MBh, 2, 71, 15.2 asaktaṃ śaravarṣāṇi tathā mokṣyati śatruṣu //
MBh, 3, 149, 9.2 bhīma śatruṣu cātyarthaṃ vardhate mūrtir ojasā //
MBh, 12, 104, 39.1 na sāma daṇḍopaniṣat praśasyate na mārdavaṃ śatruṣu yātrikaṃ sadā /
MBh, 12, 136, 136.1 yo viśvasati mitreṣu na cāśvasati śatruṣu /
MBh, 12, 137, 1.2 ukto mantro mahābāho na viśvāso 'sti śatruṣu /
MBh, 12, 309, 7.1 apramatteṣu jāgratsu nityayukteṣu śatruṣu /
Manusmṛti
ManuS, 7, 32.1 svarāṣṭre nyāyavṛttaḥ syād bhṛśadaṇḍaś ca śatruṣu /
ManuS, 12, 70.2 pāpān saṃsṛtya saṃsārān preṣyatāṃ yānti śatruṣu //
Rāmāyaṇa
Rām, Yu, 24, 29.2 yathā śatruṣu śatrughno viṣṇunā saha vāsavaḥ //
Rām, Yu, 57, 29.2 śaktim ādāya tejasvī guhaḥ śatruṣvivāhave //
Saundarānanda
SaundĀ, 14, 31.2 apraśānteṣu doṣeṣu saśastreṣviva śatruṣu //
Kāvyālaṃkāra
KāvyAl, 4, 11.1 upāsitagurutvāttvaṃ vijitendriyaśatruṣu /
Matsyapurāṇa
MPur, 135, 66.2 mayo māyābalenaiva pātayatyeva śatruṣu //
Viṣṇusmṛti
ViSmṛ, 3, 96.1 svarāṣṭre nyāyadaṇḍaḥ syād bhṛśadaṇḍaś ca śatruṣu /
Bhāratamañjarī
BhāMañj, 13, 308.1 kośadurgabalādīnāṃ kṣayaṃ śatruṣv anirdiśan /
BhāMañj, 13, 318.2 prakupyenna tvadoṣebhyaḥ peśalaḥ syānna śatruṣu //
Hitopadeśa
Hitop, 1, 92.2 mahatāpy arthasāreṇa yo viśvasiti śatruṣu /
Hitop, 4, 12.30 praṇayād upakārād vā yo viśvasiti śatruṣu /
Śukasaptati
Śusa, 21, 2.18 mādhuryaṃ pramadājane sulalitaṃ dākṣiṇyamārye jane śauryaṃ śatruṣu mārdavaṃ gurujane dharmiṣṭhatā sādhuṣu /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 103.2 adyaprabhṛti vatsa tvamavadhyaḥ sarvaśatruṣu //
SkPur (Rkh), Revākhaṇḍa, 41, 16.3 vicarāmi yathākāmamavadhyaḥ sarvaśatruṣu //