Occurrences

Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Kṛṣiparāśara
Narmamālā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Uḍḍāmareśvaratantra

Harivaṃśa
HV, 24, 24.1 anamitrāc chanir jajñe kaniṣṭhād vṛṣṇinandanāt /
Kūrmapurāṇa
KūPur, 1, 19, 3.2 śaniṃ ca tapatīṃ caiva viṣṭiṃ caiva yathākramam //
Liṅgapurāṇa
LiPur, 1, 65, 5.2 tataḥ śaniṃ ca tapatīṃ viṣṭiṃ caiva yathākramam //
LiPur, 1, 65, 61.2 candraḥ sūryaḥ śaniḥ keturgraho grahapatirmataḥ //
LiPur, 1, 98, 61.1 candraḥ sūryaḥ śaniḥ keturvirāmo vidrumacchaviḥ /
Matsyapurāṇa
MPur, 11, 9.2 tataḥ śaniṃ ca tapatīṃ viṣṭiṃ caiva krameṇa tu //
MPur, 11, 38.3 śanistapobalādāpa grahasāmyaṃ tataḥ punaḥ //
MPur, 68, 28.1 mitraḥ śanirvā hutabhugye ca bālagrahāḥ kvacit /
MPur, 93, 12.2 paścimena śaniṃ vidyādrāhuṃ paścimadakṣiṇe /
MPur, 97, 4.2 tadā śanidine kuryād ekabha?? vimatsaraḥ //
MPur, 127, 8.2 kārṣṇāyasaṃ samāruhya syandanaṃ yātyasau śaniḥ //
MPur, 128, 55.1 aṣṭaraśmiśanestattu kṛṣṇaṃ vṛddhamayasmayam /
Sūryasiddhānta
SūrSiddh, 1, 32.2 śaner bhujaṃgaṣaṭpañcarasavedaniśākarāḥ //
SūrSiddh, 1, 42.2 go'gnayaḥ śanimandasya pātānām atha vāmataḥ //
SūrSiddh, 1, 44.1 śanipātasya bhagaṇāḥ kalpe yamarasartavaḥ /
SūrSiddh, 2, 62.1 tatkārmukam udakkrāntau dhanaśanī pṛthaksthite /
Abhidhānacintāmaṇi
AbhCint, 2, 34.1 ṣoḍaśārcir daityagurur dhiṣṇyaḥ śanaiścaraḥ śaniḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 389.1 śaniḥ paṅguḥ sūryaputraḥ saiṃhikeyo vidhuṃtudaḥ /
Garuḍapurāṇa
GarPur, 1, 59, 29.2 trayodaśī śukrabhaumau śanau śreṣṭhā caturdaśī //
GarPur, 1, 59, 44.2 rohiṇī ca śanau śreṣṭhā saumaṃ somena vai śubham //
GarPur, 1, 59, 47.2 śanau ca revatī śambho viṣayogāḥ prakīrtitāḥ //
GarPur, 1, 60, 5.1 śanerdaśā rājyanāśabandhuduḥkhakarī bhavet /
GarPur, 1, 60, 9.1 dhanuḥ suraguroścaiva śanermakarakumbhakau /
GarPur, 1, 67, 5.2 dakṣanāḍīpravāhe tu śanirbhaumaśca saihikaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 14.2 pṛthivī dhūlisampūrṇā vṛṣṭihīnā śanau bhavet //
KṛṣiPar, 1, 21.2 mandā vṛṣṭiḥ sadā vāto nṛpe saṃvatsare śanau //
KṛṣiPar, 1, 93.1 vilabdhiṃ gomayasyāpi ravibhaumaśanerdine /
KṛṣiPar, 1, 94.2 śanibhaumārkavāreṣu gavāṃ hānikaraḥ smṛtaḥ //
Narmamālā
KṣNarm, 2, 75.3 janatā yāti yanmāndyaṃ tadvaidyasya śaneḥ phalam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
Bhāvaprakāśa
BhPr, 6, 8, 187.3 devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake //
Uḍḍāmareśvaratantra
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /