Occurrences

Gopathabrāhmaṇa
Vasiṣṭhadharmasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Viṣṇusmṛti
Gītagovinda
Nāḍīparīkṣā

Gopathabrāhmaṇa
GB, 1, 2, 22, 8.0 yad vai yajñe brāhmyaṃ havir na nirupyetānṛjavaḥ prājāpatyahaviṣo manuṣyā jāyeran //
Vasiṣṭhadharmasūtra
VasDhS, 2, 8.2 asūyakāyānṛjave 'yatāya na māṃ brūyā vīryavatī tathā syām //
Ṛgveda
ṚV, 4, 3, 13.2 mā bhrātur agne anṛjor ṛṇaṃ ver mā sakhyur dakṣaṃ ripor bhujema //
Carakasaṃhitā
Ca, Sū., 5, 75.1 jihvānirlekhanāni syuratīkṣṇānyanṛjūni ca /
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Mahābhārata
MBh, 3, 13, 32.2 tvayi tiṣṭhati dāśārha na nṛśaṃsyaṃ kuto 'nṛju //
MBh, 3, 29, 27.2 pāpān svalpe 'pi tān hanyād aparādhe tathānṛjūn //
MBh, 3, 90, 11.1 nānṛjur nākṛtātmā ca nāvaidyo na ca pāpakṛt /
MBh, 5, 94, 21.3 na hyasmin āśrame yuddhaṃ kutaḥ śastraṃ kuto 'nṛjuḥ /
MBh, 5, 137, 7.1 mitradhrug duṣṭabhāvaśca nāstiko 'thānṛjuḥ śaṭhaḥ /
MBh, 8, 27, 74.1 durātmā madrako nityaṃ nityaṃ cānṛtiko 'nṛjuḥ /
MBh, 10, 5, 12.1 yasteṣāṃ tadavasthānāṃ druhyeta puruṣo 'nṛjuḥ /
MBh, 11, 24, 28.2 virodhayed ṛjuprajñān anṛjur madhusūdana //
MBh, 12, 12, 14.1 yadā kāmān samīkṣeta dharmavaitaṃsiko 'nṛjuḥ /
MBh, 12, 51, 11.1 na hyabhaktāya rājendra bhaktāyānṛjave na ca /
MBh, 12, 57, 27.2 sa kṣipram anṛjur lubdhaḥ svajanenaiva bādhyate //
MBh, 12, 84, 29.1 vyathayeddhi sa rājānaṃ mantribhiḥ sahito 'nṛjuḥ /
MBh, 12, 84, 33.1 anṛjustvanurakto 'pi sampannaścetarair guṇaiḥ /
MBh, 12, 119, 14.1 nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ /
MBh, 12, 162, 7.1 dīrghasūtro 'nṛjuḥ kaṣṭo gurudārapradharṣakaḥ /
MBh, 12, 238, 17.1 nāsūyakāyānṛjave na cānirdiṣṭakāriṇe /
MBh, 13, 72, 14.1 na mitradhruṅ naikṛtikaḥ kṛtaghnaḥ śaṭho 'nṛjur dharmavidveṣakaśca /
Manusmṛti
ManuS, 4, 177.1 na pāṇipādacapalo na netracapalo 'nṛjuḥ /
Rāmāyaṇa
Rām, Ār, 18, 15.1 tasyāś cānṛjuvṛttāyās tayoś ca hatayor aham /
Rām, Ār, 59, 9.2 mām ihotsṛjya karuṇaṃ kīrtir naram ivānṛjum //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 41.1 anṛjuḥ kṣavathūdgārakāsasvapnānnamaithunam /
AHS, Utt., 29, 28.1 nāḍyekānṛjuranyeṣāṃ saivānekagatir gatiḥ /
Bhallaṭaśataka
BhallŚ, 1, 23.1 karabha rasabhāt kroṣṭuṃ vāñchasy aho śravaṇajvaraḥ śaraṇam athavānṛjvī dīrghā tavaiva śirodharā /
BhallŚ, 1, 59.2 anyatrānṛju vartma vāg dvirasanā dṛṣṭau viṣaṃ dṛśyate yā dhik tām anu dīpako jvalati bho bhogin sakhe kiṃ nv idam //
Viṣṇusmṛti
ViSmṛ, 29, 9.2 asūyakāyānṛjave 'yatāya na māṃ brūyā avīryavatī tathā syām //
Gītagovinda
GītGov, 2, 35.1 hastasrastavilāsavaṃśam anṛjubhrūvallimat ballavī vṛndotsāridṛgantavīkṣitam atisvedārdragaṇḍasthalam /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 40.1 anṛjurvātakopena caṇḍā pittaprakopataḥ /