Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā

Carakasaṃhitā
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Mahābhārata
MBh, 3, 90, 11.1 nānṛjur nākṛtātmā ca nāvaidyo na ca pāpakṛt /
MBh, 5, 94, 21.3 na hyasmin āśrame yuddhaṃ kutaḥ śastraṃ kuto 'nṛjuḥ /
MBh, 5, 137, 7.1 mitradhrug duṣṭabhāvaśca nāstiko 'thānṛjuḥ śaṭhaḥ /
MBh, 8, 27, 74.1 durātmā madrako nityaṃ nityaṃ cānṛtiko 'nṛjuḥ /
MBh, 10, 5, 12.1 yasteṣāṃ tadavasthānāṃ druhyeta puruṣo 'nṛjuḥ /
MBh, 11, 24, 28.2 virodhayed ṛjuprajñān anṛjur madhusūdana //
MBh, 12, 12, 14.1 yadā kāmān samīkṣeta dharmavaitaṃsiko 'nṛjuḥ /
MBh, 12, 57, 27.2 sa kṣipram anṛjur lubdhaḥ svajanenaiva bādhyate //
MBh, 12, 84, 29.1 vyathayeddhi sa rājānaṃ mantribhiḥ sahito 'nṛjuḥ /
MBh, 12, 84, 33.1 anṛjustvanurakto 'pi sampannaścetarair guṇaiḥ /
MBh, 12, 119, 14.1 nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ /
MBh, 12, 162, 7.1 dīrghasūtro 'nṛjuḥ kaṣṭo gurudārapradharṣakaḥ /
MBh, 13, 72, 14.1 na mitradhruṅ naikṛtikaḥ kṛtaghnaḥ śaṭho 'nṛjur dharmavidveṣakaśca /
Manusmṛti
ManuS, 4, 177.1 na pāṇipādacapalo na netracapalo 'nṛjuḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 41.1 anṛjuḥ kṣavathūdgārakāsasvapnānnamaithunam /