Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 5, 61.1 hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte /
ViPur, 1, 7, 28.1 hiṃsā bhāryā tvadharmasya tayor jajñe tathānṛtam /
ViPur, 1, 15, 34.2 vadiṣyāmyanṛtaṃ brahman katham atra tavāntike /
ViPur, 1, 17, 77.1 tad etad vo mayākhyātaṃ yadi jānīta nānṛtam /
ViPur, 1, 18, 15.2 etad apy avagacchāmi satyam atrāpi nānṛtam //
ViPur, 2, 4, 81.1 satyānṛte na tatrāstāṃ dvīpe puṣkarasaṃjñite /
ViPur, 2, 6, 7.2 yaścānyadanṛtaṃ vakti sa naro yāti rauravam //
ViPur, 3, 8, 13.1 parāpavādaṃ paiśunyamanṛtaṃ ca na bhāṣate /
ViPur, 3, 12, 4.2 priyaṃ ca nānṛtaṃ brūyānnānyadoṣānudīrayet //
ViPur, 3, 12, 6.2 bandhakībandhakībhartṛkṣudrānṛtakathaiḥ saha //
ViPur, 4, 24, 71.1 alpaprasādā bṛhatkopāḥ sārvakālam anṛtādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayo 'lpasārās tamisraprāyā uditāstamitaprāyā alpāyuṣo mahecchā hyalpadharmā lubdhāśca bhaviṣyanti //
ViPur, 4, 24, 78.1 anṛtam eva vyavahārajayahetuḥ //
ViPur, 5, 24, 17.2 karoti kṛṣṇo vaktavyaṃ bhavatā rāma nānṛtam //