Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Skandapurāṇa
Āyurvedadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 6, 7.0 sa vā eṣa vācaḥ paramo vikāro yad etan mahad ukthaṃ tad etat pañcavidhaṃ mitam amitaṃ svaraḥ satyānṛte iti //
AĀ, 2, 3, 6, 8.0 ṛg gāthā kumbyā tan mitaṃ yajur nigado vṛthāvāk tad amitaṃ sāmātho yaḥ kaś ca geṣṇaḥ saḥ svara o3m iti satyaṃ nety anṛtam //
AĀ, 2, 3, 6, 10.0 athaitan mūlaṃ vāco yad anṛtaṃ tad yathā vṛkṣa āvirmūlaḥ śuṣyati sa udvartata evam evānṛtaṃ vadann āvirmūlam ātmānaṃ karoti sa śuṣyati sa udvartate //
AĀ, 2, 3, 6, 10.0 athaitan mūlaṃ vāco yad anṛtaṃ tad yathā vṛkṣa āvirmūlaḥ śuṣyati sa udvartata evam evānṛtaṃ vadann āvirmūlam ātmānaṃ karoti sa śuṣyati sa udvartate //
AĀ, 2, 3, 6, 11.0 tasmād anṛtaṃ na vaded dayeta tv enena //
AĀ, 2, 3, 6, 15.0 tasmāt kāla eva dadyāt kāle na dadyāt tat satyānṛte mithunīkaroti tayor mithunāt prajāyate bhūyān bhavati //
Aitareyabrāhmaṇa
AB, 1, 6, 7.0 atho khalv āhuḥ ko 'rhati manuṣyaḥ sarvaṃ satyaṃ vadituṃ satyasaṃhitā vai devā anṛtasaṃhitā manuṣyā iti //
AB, 4, 1, 6.0 dve vā akṣare atiricyete ṣoᄆaśino 'nuṣṭubham abhisaṃpannasya vāco vāva tau stanau satyānṛte vāva te //
AB, 4, 1, 7.0 avaty enaṃ satyaṃ nainam anṛtaṃ hinasti ya evaṃ veda //
AB, 5, 31, 6.0 prātaḥ prātar anṛtaṃ te vadanti purodayāj juhvati ye 'gnihotraṃ divā kīrtyam adivā kīrtayantaḥ sūryo jyotir na tadā jyotir eṣām iti //
Atharvaveda (Paippalāda)
AVP, 1, 25, 2.1 yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyañ janānām /
AVP, 1, 33, 3.2 yac ca dudrohānṛtaṃ yac ca śepe abhīruṇam //
AVP, 5, 19, 7.2 krodhaṃ manyum anṛtaṃ bhāmaṃ duruktam abhiśocanam āre yakṣmaṃ ni dadhmasi //
AVP, 10, 9, 1.2 idaṃ tān ati sṛjāmi nir eno nir anṛtaṃ sṛjāmi //
Atharvaveda (Śaunaka)
AVŚ, 1, 33, 2.1 yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyan janānām /
AVŚ, 2, 15, 5.1 yathā satyaṃ cānṛtaṃ ca na bibhīto na riṣyataḥ /
AVŚ, 4, 9, 7.1 idaṃ vidvān āñjana satyaṃ vakṣyāmi nānṛtam /
AVŚ, 4, 16, 6.2 sinantu sarve anṛtaṃ vadantaṃ yaḥ satyavādy ati taṃ sṛjantu //
AVŚ, 6, 71, 3.1 yad annam admy anṛtena devā dāsyann adāsyann uta saṃgṛṇāmi /
AVŚ, 7, 70, 2.1 yātudhānā nirṛtir ād u rakṣas te asya ghnantv anṛtena satyam /
AVŚ, 7, 89, 3.2 yac cābhidudrohānṛtaṃ yac ca śepe abhīruṇam //
AVŚ, 8, 3, 11.1 trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti /
AVŚ, 9, 10, 23.2 garbho bhāraṃ bharaty ā cid asyā ṛtaṃ piparti anṛtaṃ ni pāti //
AVŚ, 10, 2, 14.2 ko asmint satyaṃ ko 'nṛtaṃ kuto mṛtyuḥ kuto 'mṛtam //
AVŚ, 10, 5, 22.1 yad arvācīnaṃ traihāyaṇād anṛtaṃ kiṃcodima /
AVŚ, 12, 3, 52.1 yad akṣeṣu vadā yat samityāṃ yad vā vadā anṛtaṃ vittakāmyā /
AVŚ, 18, 1, 4.1 na yat purā cakṛmā kaddha nūnam ṛtaṃ vadanto anṛtaṃ rapema /
Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 11.3 tat sarvaṃ rājagāmi syād anṛtaṃ bruvatas tava //
BaudhDhS, 1, 19, 13.1 hiraṇyārthe anṛte hanti trīn eva ca pitāmahān /
BaudhDhS, 1, 19, 13.2 pañca paśvanṛte hanti daśa hanti gavānṛte //
BaudhDhS, 1, 19, 13.2 pañca paśvanṛte hanti daśa hanti gavānṛte //
BaudhDhS, 1, 19, 14.1 śatam aśvānṛte hanti sahasraṃ puruṣānṛte /
BaudhDhS, 1, 19, 14.1 śatam aśvānṛte hanti sahasraṃ puruṣānṛte /
BaudhDhS, 1, 19, 14.2 sarvaṃ bhūmyanṛte hanti sākṣī sākṣyaṃ mṛṣā vadan //
BaudhDhS, 2, 2, 4.1 bhūmyanṛtam //
BaudhDhS, 3, 7, 7.1 na māṃsam aśnīyān na striyam upeyān noparyāsīta jugupsetānṛtāt //
BaudhDhS, 4, 5, 4.1 snāyāt triṣavaṇaṃ pāyād ātmānaṃ krodhato 'nṛtāt /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 42.0 strīṣu me 'nṛtam //
BaudhŚS, 4, 7, 20.2 yac cābhidudrohānṛtam yac ca śepe abhīruṇam /
Bhāradvājaśrautasūtra
BhārŚS, 7, 16, 13.3 yac cābhidudrohānṛtaṃ yac ca śepe abhīruṇam /
Bṛhadāraṇyakopaniṣad
BĀU, 5, 5, 1.10 prathamottame akṣare satyam madhyato 'nṛtam /
BĀU, 5, 5, 1.11 tad etad anṛtam ubhayataḥ satyena parigṛhītam /
BĀU, 5, 5, 1.13 naivaṃvidvāṃsam anṛtaṃ hinasti //
Chāndogyopaniṣad
ChU, 1, 2, 3.3 tasmāt tayobhayaṃ vadati satyaṃ cānṛtaṃ ca /
ChU, 6, 16, 1.4 so 'nṛtābhisaṃdho 'nṛtenātmānam antardhāya paraśuṃ taptaṃ pratigṛhṇāti /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 2, 1.3 yad vai vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu nāsādhu na hṛdayajño nāhṛdayajñaḥ /
ChU, 7, 7, 1.3 dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ cānnaṃ ca rasaṃ cemaṃ ca lokam amuṃ ca vijñānenaiva vijānāti /
ChU, 8, 3, 1.1 ta ime satyāḥ kāmā anṛtāpidhānāḥ /
ChU, 8, 3, 1.2 teṣāṃ satyānāṃ satām anṛtam apidhānam /
ChU, 8, 3, 2.2 atra hy asyaite satyāḥ kāmā anṛtāpidhānāḥ /
ChU, 8, 3, 2.4 evam evemāḥ sarvāḥ prajā ahar ahar gacchantya etaṃ brahmalokaṃ na vindanty anṛtena hi pratyūḍhāḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 24.0 krodhānṛte varjayeyuḥ //
Gautamadharmasūtra
GautDhS, 2, 4, 14.1 kṣudrapaśvanṛte sākṣī daśa hanti //
GautDhS, 3, 3, 10.1 kauṭasākṣyaṃ rājagāmi paiśunam guror anṛtābhiśaṃsanaṃ mahāpātakasamāni //
GautDhS, 3, 5, 27.1 ākrośānṛtahiṃsāsu trirātraṃ paramaṃ tapaḥ //
GautDhS, 3, 5, 29.1 vivāhamaithunanarmārtasaṃyogeṣv adoṣam eke 'nṛtam //
GautDhS, 3, 5, 31.1 sapta puruṣānitaś ca parataś ca hanti manasāpiguror anṛtaṃ vadann alpeṣv apy artheṣu //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 16.0 krodhānṛte varjaya //
Gopathabrāhmaṇa
GB, 2, 4, 19, 5.0 satyānṛte vāva te //
GB, 2, 4, 19, 6.0 avaty enaṃ satyaṃ nainam anṛtaṃ hinasti ya evaṃ veda ya evaṃ veda //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 60, 2.4 satyaṃ cainayā vadaty anṛtaṃ ca //
Jaiminīyabrāhmaṇa
JB, 1, 103, 3.0 apaśīrṣāṇaṃ tu yajñaṃ yajamānasya kuryād anṛtena dakṣiṇāḥ pratigṛhṇīyāt //
JB, 1, 103, 5.0 sa tathaiva cikīrṣed yathā nāpaśīrṣāṇaṃ yajñaṃ yajamānasya kuryān nānṛtena dakṣiṇāḥ pratigṛhṇīyāt //
JB, 1, 254, 48.0 tasmān na sarvaṃ satyaṃ vācā vadati na sarvam anṛtam //
JB, 1, 256, 10.0 na haivaṃvido 'nṛtaṃ cana vadato yajñaḥ sravati //
JB, 1, 256, 11.0 sravati ha vā anṛtaṃ vadato yajño 'tho ha pūyati //
Jaiminīyaśrautasūtra
JaimŚS, 12, 4.1 yad vābhidudrohānṛtaṃ yad vā śepe abhīruṇam /
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 21.0 eke 'dhaḥprāṅśāyī madhvāśy ṛtujāyopāyī māṃsastryanṛtāni varjayed udakābhyavāyaṃ ca prāg avabhṛthāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 23.6 satyaṃ ca me anṛtaṃ ca me tan me ubhayavratam /
Kāṭhakasaṃhitā
KS, 6, 7, 7.0 yat turīyam anṛtaṃ tan manuṣyeṣu nyadadhāt //
KS, 6, 7, 8.0 etad vai vāco 'nṛtaṃ yan manuṣyā vadanti //
KS, 8, 7, 37.0 tasmād āmantraṇe nānṛtaṃ vadet //
KS, 9, 11, 21.0 anṛtenāsurāṃs te 'nṛtam abhavan //
KS, 9, 11, 21.0 anṛtenāsurāṃs te 'nṛtam abhavan //
KS, 11, 3, 41.0 taṃ tasminn anṛte yakṣmo 'gṛhṇāt //
KS, 12, 11, 37.0 anṛtaṃ vai klībaḥ //
KS, 12, 11, 38.0 anṛtaṃ sīsam //
KS, 12, 11, 39.0 anṛtaṃ surā //
KS, 12, 11, 40.0 anṛtenaivānṛtād adhy anṛtaṃ krīṇāti //
KS, 12, 11, 40.0 anṛtenaivānṛtād adhy anṛtaṃ krīṇāti //
KS, 12, 11, 40.0 anṛtenaivānṛtād adhy anṛtaṃ krīṇāti //
KS, 14, 5, 49.0 anṛtena hi sa sanoti //
KS, 14, 5, 50.0 anṛtaṃ hi gāthānṛtaṃ nārāśaṃsī //
KS, 14, 5, 50.0 anṛtaṃ hi gāthānṛtaṃ nārāśaṃsī //
KS, 14, 5, 52.0 anṛtaṃ hi mattaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 3, 18.0 satyena devān asṛjatānṛtenāsurān //
MS, 1, 9, 3, 19.0 te devāḥ satyam abhavann anṛtam asurāḥ //
MS, 1, 10, 11, 2.0 anṛtaṃ strī //
MS, 1, 10, 11, 3.0 anṛtaṃ vā eṣā karoti yā patyuḥ krītā saty athānyaiś carati //
MS, 1, 10, 11, 4.1 anṛtam eva niravadāya ṛtaṃ satyam upaiti /
MS, 1, 10, 12, 6.0 anṛtād vai tāḥ prajā varuṇo 'gṛhṇāt //
MS, 1, 10, 12, 7.1 yad etā anṛtapaśū anṛtād evainā varuṇān muñcato /
MS, 1, 11, 5, 45.0 anṛtena hi sa tat sanoti //
MS, 2, 1, 4, 56.0 anṛtaṃ vā eṣa karoti yaḥ samāntam abhidruhyati //
MS, 2, 1, 4, 57.0 devatā vā eṣa ārad yo 'nṛtaṃ karoti //
MS, 2, 4, 2, 2.0 anṛtaṃ vai sīsam //
MS, 2, 4, 2, 3.0 anṛtaṃ klībaḥ //
MS, 2, 4, 2, 4.0 anṛtaṃ surā //
MS, 2, 4, 2, 5.0 anṛtenaivānṛtād anṛtaṃ krīṇāti //
MS, 2, 4, 2, 5.0 anṛtenaivānṛtād anṛtaṃ krīṇāti //
MS, 2, 4, 2, 5.0 anṛtenaivānṛtād anṛtaṃ krīṇāti //
MS, 2, 13, 1, 4.1 yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyan janānām /
MS, 3, 11, 6, 7.1 dṛṣṭvā rūpe vyākarot satyānṛte prajāpatiḥ /
MS, 3, 11, 6, 7.2 aśraddhām anṛte 'dadhāñ śraddhāṃ satye prajāpatiḥ //
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 6.1 satyam eva jayati nānṛtaṃ satyena panthā vitato devayānaḥ /
Mānavagṛhyasūtra
MānGS, 1, 1, 7.1 nānṛtaṃ vadet //
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 6.0 apaghnan pavate mṛdho 'pa somo 'rāvṇa ity anṛtam abhiśasyamānāya pratipadaṃ kuryāt //
PB, 6, 10, 7.0 arāvāṇo vā ete ye 'nṛtam abhiśaṃsanti tān evāsmād apahanti //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 12.0 madhumāṃsamajjanoparyāsanastrīgamanānṛtādattādānāni varjayet //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 1, 7, 15.1 brāhmaṇam anṛtam abhiśasya tatpāpaṃ pratipadyate /
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 1.9 anṛtaṃ vai vācā vadati /
TB, 1, 1, 4, 1.10 anṛtaṃ manasā dhyāyati //
TB, 1, 1, 4, 2.7 tasmād āhitāgnir nānṛtaṃ vadet /
TB, 1, 2, 1, 15.2 anṛtāt satyam upaimi /
Taittirīyopaniṣad
TU, 2, 6, 1.13 niruktaṃ cāniruktaṃ ca nilayanaṃ cānilayanaṃ ca vijñānaṃ cāvijñānaṃ ca satyaṃ cānṛtaṃ ca /
Taittirīyāraṇyaka
TĀ, 2, 3, 2.1 devā jīvanakāmyā yad vācānṛtam ūdima /
TĀ, 2, 3, 3.2 kṛtān naḥ pāhy enaso yat kiṃcānṛtam ūdima //
TĀ, 2, 3, 6.1 yad vācā yan manasā bāhubhyām ūrubhyām aṣṭhīvadbhyāṃ śiśnair yad anṛtaṃ cakṛmā vayam /
TĀ, 2, 8, 7.0 na māṃsam aśnīyān na striyam upeyān nopary āsīta jugupsetānṛtāt //
Vasiṣṭhadharmasūtra
VasDhS, 16, 34.1 pañca kanyānṛte hanti daśa hanti gavānṛte /
VasDhS, 16, 34.1 pañca kanyānṛte hanti daśa hanti gavānṛte /
VasDhS, 16, 34.2 śatam aśvānṛte hanti sahasraṃ puruṣānṛte //
VasDhS, 16, 34.2 śatam aśvānṛte hanti sahasraṃ puruṣānṛte //
VasDhS, 16, 36.2 viprasya cārthe hy anṛtaṃ vadeyuḥ pañcānṛtāny āhur apātakāni //
VasDhS, 16, 36.2 viprasya cārthe hy anṛtaṃ vadeyuḥ pañcānṛtāny āhur apātakāni //
VasDhS, 23, 39.1 brāhmaṇam anṛtenābhiśaṃsya patanīyenopapatanīyena vā māsam abbhakṣaḥ śuddhavatīr āvartayet //
VasDhS, 30, 1.1 dharmaṃ carata mādharmaṃ satyaṃ vadata mānṛtam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 5.2 idam aham anṛtāt satyam upaimi //
VSM, 6, 17.2 yac cābhidudrohānṛtaṃ yac ca śepe abhīruṇam /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 9.1 nānṛtaṃ vaden na māṃsaṃ prāśnīyān na striyamupeyāt /
VārŚS, 1, 4, 1, 12.1 nānṛtaṃ vaden na māṃsam aśnīyān na striyam upeyān nāsya vāsaḥ palpūlanena palpūlayeyur nāsyāgniṃ gṛhāddhareyur nānyata āhareyur na prayāyān nānugacchet //
VārŚS, 1, 4, 1, 21.1 pratigṛhya vācaṃ yacchaty anṛtāt satyam upaimi mānuṣād devaṃ daivīṃ vācaṃ yacchāmīti //
VārŚS, 1, 4, 3, 42.1 anṛtavadanaṃ brāhmaṇopavāsanaṃ svakṛta iriṇe 'vasānam antar nāvy udakācamanam ṛbīsapakvāśanaṃ klinnakāṣṭhābhyādhānam iti varjayet //
VārŚS, 1, 7, 1, 2.0 caturo māsān na māṃsam aśnīyān na striyam upaiti nopary āste jugupsetānṛtāt prāṅ śete //
Āpastambadharmasūtra
ĀpDhS, 1, 19, 15.3 stenaḥ pramukto rājani yācann anṛtasaṃkara iti //
ĀpDhS, 2, 18, 3.1 ahaviṣyam anṛtaṃ krodhaṃ yena ca krodhayet /
ĀpDhS, 2, 21, 13.0 satyānṛte sukhaduḥkhe vedān imaṃ lokam amuṃ ca parityajyātmānam anvicchet //
ĀpDhS, 2, 29, 8.0 anṛte rājā daṇḍaṃ praṇayet //
Āpastambaśrautasūtra
ĀpŚS, 7, 21, 6.4 yad vābhidudrohānṛtaṃ yad vā śepe abhīruṇam /
ĀpŚS, 18, 10, 26.1 anṛtadūtaṃ bruvate //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 1.2 antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati //
ŚBM, 1, 1, 1, 4.2 satyaṃ caivānṛtaṃ ca satyameva devā anṛtam manuṣyā idamahamanṛtātsatyamupaimīti tanmanuṣyebhyo devānupaiti //
ŚBM, 1, 1, 1, 4.2 satyaṃ caivānṛtaṃ ca satyameva devā anṛtam manuṣyā idamahamanṛtātsatyamupaimīti tanmanuṣyebhyo devānupaiti //
ŚBM, 1, 1, 1, 4.2 satyaṃ caivānṛtaṃ ca satyameva devā anṛtam manuṣyā idamahamanṛtātsatyamupaimīti tanmanuṣyebhyo devānupaiti //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 2, 2, 2, 19.5 atha yo 'nṛtaṃ vadati yathāgniṃ samiddhaṃ tam udakenābhiṣiñced evaṃ hainaṃ sa jāsayati /
ŚBM, 2, 2, 2, 20.4 na vā āhitāgninānṛtaṃ vaditavyam /
ŚBM, 2, 2, 2, 20.5 na vadañ jātu nānṛtaṃ vadet /
ŚBM, 3, 1, 2, 10.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā dīkṣā iti pavitraṃ vā āpaḥ pavitrapūto dīkṣā iti tasmādvai snāti //
ŚBM, 3, 1, 3, 18.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vai darbhā medhyo bhūtvā dīkṣā iti pavitraṃ vai darbhāḥ pavitrapūto dīkṣā iti tasmādenaṃ darbhapavitreṇa pāvayati //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 12.2 surāgrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatir yajñaḥ sa yāvāneva yajño yāvaty asya mātrā tāvataivāsyaitad anṛtam pāpmānaṃ tama ujjayati //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 6, 3, 1, 34.2 anyatarato hīdaṃ vācaḥ kṣṇutam ubhayataḥkṣṇuttveva bhavaty ubhayato hīdaṃ vācaḥ kṣṇutaṃ yad enayā daivaṃ ca vadati mānuṣaṃ cātho yatsatyaṃ cānṛtaṃ ca tasmād ubhayataḥkṣṇut //
Ṛgveda
ṚV, 1, 105, 5.2 kad va ṛtaṃ kad anṛtaṃ kva pratnā va āhutir vittam me asya rodasī //
ṚV, 1, 139, 2.1 yaddha tyan mitrāvaruṇāv ṛtād adhy ādadāthe anṛtaṃ svena manyunā dakṣasya svena manyunā /
ṚV, 1, 152, 1.2 avātiratam anṛtāni viśva ṛtena mitrāvaruṇā sacethe //
ṚV, 1, 152, 3.2 garbho bhāram bharaty ā cid asya ṛtam piparty anṛtaṃ ni tārīt //
ṚV, 2, 24, 6.2 te vidvāṃsaḥ praticakṣyānṛtā punar yata u āyan tad ud īyur āviśam //
ṚV, 2, 24, 7.1 ṛtāvānaḥ praticakṣyānṛtā punar āta ā tasthuḥ kavayo mahas pathaḥ /
ṚV, 2, 35, 6.2 āmāsu pūrṣu paro apramṛṣyaṃ nārātayo vi naśan nānṛtāni //
ṚV, 5, 12, 4.2 ke dhāsim agne anṛtasya pānti ka āsato vacasaḥ santi gopāḥ //
ṚV, 7, 28, 4.2 prati yac caṣṭe anṛtam anenā ava dvitā varuṇo māyī naḥ sāt //
ṚV, 7, 49, 3.1 yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyañ janānām /
ṚV, 7, 60, 5.1 ime cetāro anṛtasya bhūrer mitro aryamā varuṇo hi santi /
ṚV, 7, 61, 5.2 druhaḥ sacante anṛtā janānāṃ na vāṃ niṇyāny acite abhūvan //
ṚV, 7, 65, 3.1 tā bhūripāśāv anṛtasya setū duratyetū ripave martyāya /
ṚV, 7, 66, 13.1 ṛtāvāna ṛtajātā ṛtāvṛdho ghorāso anṛtadviṣaḥ /
ṚV, 7, 84, 4.2 pra ya ādityo anṛtā mināty amitā śūro dayate vasūni //
ṚV, 7, 86, 6.2 asti jyāyān kanīyasa upāre svapnaś caned anṛtasya prayotā //
ṚV, 8, 62, 12.1 satyam id vā u taṃ vayam indraṃ stavāma nānṛtam /
ṚV, 10, 10, 4.1 na yat purā cakṛmā kaddha nūnam ṛtā vadanto anṛtaṃ rapema /
ṚV, 10, 67, 4.1 avo dvābhyām para ekayā gā guhā tiṣṭhantīr anṛtasya setau /
ṚV, 10, 87, 11.1 trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti /
ṚV, 10, 100, 7.2 mākir no devā anṛtasya varpasa ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 124, 5.2 ṛtena rājann anṛtaṃ viviñcan mama rāṣṭrasyādhipatyam ehi //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 12.8 satyaṃ cānṛtaṃ ca vadati /
Arthaśāstra
ArthaŚ, 1, 7, 2.1 evaṃ vaśyendriyaḥ parastrīdravyahiṃsāśca varjayet svapnaṃ laulyam anṛtam uddhataveṣatvam anarthyasaṃyogam adharmasaṃyuktam anarthasaṃyuktaṃ ca vyavahāram //
Buddhacarita
BCar, 4, 67.1 anṛtenāpi nārīṇāṃ yuktaṃ samanuvartanam /
BCar, 4, 92.1 yadapyātthānṛtenāpi strījane vartyatāmiti /
BCar, 4, 92.2 anṛtaṃ nāvagacchāmi dākṣiṇyenāpi kiṃcana //
BCar, 9, 76.2 prahīṇadoṣatvamavehi cāptatāṃ prahīṇadoṣo hyanṛtaṃ na vakṣyati //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Śār., 1, 39.1 bhāstamaḥ satyamanṛtaṃ vedāḥ karma śubhāśubham /
Mahābhārata
MBh, 1, 3, 72.2 nānṛtam ūcatur bhavantau /
MBh, 1, 3, 111.2 na yuktaṃ bhavatā vayam anṛtenopacaritum /
MBh, 1, 5, 19.2 paścāt tvimāṃ pitā prādād bhṛgave 'nṛtakāriṇe //
MBh, 1, 5, 24.1 matpūrvabhāryāpahṛtā bhṛguṇānṛtakāriṇā /
MBh, 1, 5, 26.4 bhīto 'nṛtācca śāpācca bhṛgor ityabravīcchanaiḥ /
MBh, 1, 5, 26.12 seyam ityavagacchāmi nānṛtaṃ vaktum utsahe /
MBh, 1, 5, 26.13 nānṛtaṃ hi sadā loke pūjyate dānavottama //
MBh, 1, 11, 8.2 nānṛtaṃ vai mayā proktaṃ bhavitedaṃ kathaṃcana //
MBh, 1, 38, 3.3 nānṛtaṃ hyuktapūrvaṃ te naitan mithyā bhaviṣyati //
MBh, 1, 43, 28.1 na me vāg anṛtaṃ prāha gamiṣye 'haṃ bhujaṃgame /
MBh, 1, 49, 19.3 na me vāg anṛtaṃ prāha svaireṣvapi kuto 'nyathā //
MBh, 1, 62, 10.3 svakarmaniratā viprā nānṛtaṃ teṣu vidyate //
MBh, 1, 68, 57.6 anṛtaṃ vakti loko 'yaṃ candanaṃ kila śītalam /
MBh, 1, 69, 20.3 ubhayaṃ pālayan hyetan nānṛtaṃ vaktum arhasi /
MBh, 1, 69, 24.2 na hi tīvrataraṃ kiṃcid anṛtād iha vidyate //
MBh, 1, 69, 25.4 na hi tādṛk paraṃ pāpam anṛtād iha vidyate /
MBh, 1, 69, 25.5 yasya te hṛdayaṃ veda satyasyaivānṛtasya ca /
MBh, 1, 69, 26.1 anṛte cet prasaṅgaste śraddadhāsi na cet svayam /
MBh, 1, 69, 27.5 na bruvanti tathā satyam utāho vānṛtaṃ kila /
MBh, 1, 77, 16.3 prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhur apātakāni //
MBh, 1, 77, 17.2 ekārthatāyāṃ tu samāhitāyāṃ mithyā vadantam anṛtaṃ hinasti /
MBh, 1, 77, 17.3 anṛtaṃ nānṛtaṃ strīṣu parihāsavivāhayoḥ /
MBh, 1, 77, 17.3 anṛtaṃ nānṛtaṃ strīṣu parihāsavivāhayoḥ /
MBh, 1, 77, 22.12 anṛtaṃ tvayoktaṃ rājendra vṛthā ghoṣitam eva ca /
MBh, 1, 78, 15.4 śarmiṣṭhā nānṛtaṃ brūyād devayāni kṣamasva vai /
MBh, 1, 93, 38.1 nānṛtaṃ taccikīrṣāmi yuṣmān kruddho yad abruvam /
MBh, 1, 94, 88.3 na hi janmaprabhṛtyuktaṃ mayā kiṃcid ihānṛtam /
MBh, 1, 113, 10.17 uddālaka maharṣe tvaṃ satyaṃ me brūhi mānṛtam /
MBh, 1, 182, 5.1 kathaṃ mayā nānṛtam uktam adya bhavet kurūṇām ṛṣabha bravīhi /
MBh, 1, 187, 6.2 iṣṭāpūrtena ca tathā vaktavyam anṛtaṃ na tu //
MBh, 1, 187, 29.1 na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ /
MBh, 1, 188, 13.2 na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ /
MBh, 1, 188, 17.4 anṛtān me bhayaṃ tīvraṃ mucyeyam anṛtāt katham //
MBh, 1, 188, 17.4 anṛtān me bhayaṃ tīvraṃ mucyeyam anṛtāt katham //
MBh, 1, 188, 18.2 anṛtān mokṣyase bhadre dharmaścaiṣa sanātanaḥ /
MBh, 1, 206, 22.2 anṛtaṃ noktapūrvaṃ ca mayā kiṃcana karhicit //
MBh, 1, 206, 23.1 kathaṃ ca nānṛtaṃ tat syāt tava cāpi priyaṃ bhavet /
MBh, 1, 209, 10.2 anṛtaṃ noktapūrvaṃ me hasatāpi kadācana //
MBh, 1, 212, 1.130 sa tathoktastadā bhadrāṃ bahunarmānṛtaṃ bruvan /
MBh, 1, 214, 11.1 na hyayuktaṃ na cāsatyaṃ nānṛtaṃ na ca vipriyam /
MBh, 2, 5, 96.1 nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām /
MBh, 2, 61, 56.2 anṛte yā phalāvāptistasyāḥ so 'rdhaṃ samaśnute //
MBh, 2, 61, 57.2 anṛtasya phalaṃ kṛtsnaṃ samprāpnotīti niścayaḥ //
MBh, 3, 13, 32.1 na krodho na ca mātsaryaṃ nānṛtaṃ madhusūdana /
MBh, 3, 30, 15.1 satyaṃ cānṛtataḥ śreyo nṛśaṃsāccānṛśaṃsatā /
MBh, 3, 34, 74.2 anṛtaṃ kiṃcid uktaṃ te na kāmānnārthakāraṇāt //
MBh, 3, 49, 27.2 anṛtaṃ notsahe vaktuṃ na hyetan mayi vidyate //
MBh, 3, 156, 6.1 nānṛte kuruṣe bhāvaṃ kaccid dharme ca vartase /
MBh, 3, 182, 17.1 satyam evābhijānīmo nānṛte kurmahe manaḥ /
MBh, 3, 186, 24.2 sahasrānte narāḥ sarve prāyaśo 'nṛtavādinaḥ //
MBh, 3, 194, 23.2 anṛtaṃ noktapūrvaṃ nau svaireṣvapi kuto 'nyathā /
MBh, 3, 197, 37.2 satyaṃ tathā vyāharatāṃ nānṛte ramate manaḥ //
MBh, 3, 199, 13.1 satyānṛte viniścitya atrāpi vidhir ucyate /
MBh, 3, 200, 3.1 prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet /
MBh, 3, 200, 3.2 anṛtaṃ ca bhavet satyaṃ satyaṃ caivānṛtaṃ bhavet //
MBh, 3, 200, 3.2 anṛtaṃ ca bhavet satyaṃ satyaṃ caivānṛtaṃ bhavet //
MBh, 3, 286, 6.1 bibhemi na tathā mṛtyor yathā bibhye 'nṛtād aham /
MBh, 3, 294, 31.3 vraṇaś cāpi na gātreṣu yas tvaṃ nānṛtam icchasi //
MBh, 4, 4, 13.1 asūyanti hi rājāno janān anṛtavādinaḥ /
MBh, 4, 4, 16.2 anṛtenopacīrṇo hi hiṃsyād enam asaṃśayam //
MBh, 4, 27, 24.1 tyaktavākyānṛtastāta śubhakalyāṇamaṅgalaḥ /
MBh, 4, 47, 9.1 yaccānṛta iti khyāyed yacca gacchet parābhavam /
MBh, 5, 10, 42.2 anṛtenābhibhūto 'bhūcchakraḥ paramadurmanāḥ /
MBh, 5, 35, 16.3 putrasyāpi sa hetor hi prahrādo nānṛtaṃ vadet /
MBh, 5, 35, 22.1 atha yo naiva prabrūyāt satyaṃ vā yadi vānṛtam /
MBh, 5, 35, 25.1 pañca paśvanṛte hanti daśa hanti gavānṛte /
MBh, 5, 35, 25.1 pañca paśvanṛte hanti daśa hanti gavānṛte /
MBh, 5, 35, 25.2 śatam aśvānṛte hanti sahasraṃ puruṣānṛte //
MBh, 5, 35, 25.2 śatam aśvānṛte hanti sahasraṃ puruṣānṛte //
MBh, 5, 35, 26.1 hanti jātān ajātāṃśca hiraṇyārthe 'nṛtaṃ vadan /
MBh, 5, 35, 26.2 sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ //
MBh, 5, 35, 26.2 sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ //
MBh, 5, 35, 29.2 yad dharmam avṛṇīthāstvaṃ na kāmād anṛtaṃ vadīḥ /
MBh, 5, 35, 31.2 tasmād rājendra bhūmyarthe nānṛtaṃ vaktum arhasi /
MBh, 5, 36, 24.2 ye kīrtim icchanti kule viśiṣṭāṃ tyaktānṛtāstāni mahākulāni //
MBh, 5, 37, 33.1 saṃkliṣṭakarmāṇam atipravādaṃ nityānṛtaṃ cādṛḍhabhaktikaṃ ca /
MBh, 5, 39, 58.2 jayet kadaryaṃ dānena jayet satyena cānṛtam //
MBh, 5, 40, 3.1 anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam /
MBh, 5, 43, 15.2 anṛtaṃ cābhyasūyā ca kāmārthau ca tathā spṛhā //
MBh, 5, 45, 19.2 satyānṛte satyasamānabandhane sataśca yonir asataścaika eva /
MBh, 5, 47, 11.2 satyaṃ bruvan prītiyuktyānṛtena titikṣamāṇaḥ kliśyamāno 'tivelam //
MBh, 5, 72, 6.1 suhṛdām apyavācīnastyaktadharmaḥ priyānṛtaḥ /
MBh, 5, 90, 4.2 akartā cākṛtajñaśca tyaktadharmaḥ priyānṛtaḥ //
MBh, 5, 93, 48.1 yatra dharmo hyadharmeṇa satyaṃ yatrānṛtena ca /
MBh, 5, 105, 9.1 na rūpam anṛtasyāsti nānṛtasyāsti saṃtatiḥ /
MBh, 5, 105, 9.1 na rūpam anṛtasyāsti nānṛtasyāsti saṃtatiḥ /
MBh, 5, 105, 9.2 nānṛtasyādhipatyaṃ ca kuta eva gatiḥ śubhā //
MBh, 5, 120, 9.2 anṛtaṃ noktapūrvaṃ me tena satyena khaṃ vraja //
MBh, 5, 139, 12.2 harṣād bhayād vā govinda anṛtaṃ vaktum utsahe //
MBh, 5, 139, 17.2 anṛtaṃ notsahe kartuṃ dhārtarāṣṭrasya dhīmataḥ //
MBh, 5, 144, 18.2 balaṃ ca śaktiṃ cāsthāya na vai tvayyanṛtaṃ vade //
MBh, 5, 188, 11.2 na me vāg anṛtaṃ bhadre prāha satyaṃ bhaviṣyati //
MBh, 6, 102, 66.1 nivartasva mahābāho nānṛtaṃ kartum arhasi /
MBh, 7, 55, 30.1 madhumāṃsanivṛttānāṃ madād dambhāt tathānṛtāt /
MBh, 7, 164, 95.1 sthirā buddhir hi droṇasya na pārtho vakṣyate 'nṛtam /
MBh, 7, 164, 99.1 sa bhavāṃstrātu no droṇāt satyājjyāyo 'nṛtaṃ bhavet /
MBh, 7, 164, 99.2 anṛtaṃ jīvitasyārthe vadanna spṛśyate 'nṛtaiḥ //
MBh, 7, 167, 35.1 sa satyakañcukaṃ nāma praviṣṭena tato 'nṛtam /
MBh, 8, 23, 43.2 na hi madreśvaro rājā kuryād yad anṛtaṃ bhavet //
MBh, 8, 27, 52.1 yathānṛtaṃ ca satyaṃ ca yathā cāpi viṣāmṛte /
MBh, 8, 28, 48.3 nānāvidhānīha purā taccānṛtam ihādya te //
MBh, 8, 29, 38.1 anṛtoktaṃ prajā hanyāt tataḥ pāpam avāpnuyāt /
MBh, 8, 29, 38.2 tasmād dharmābhirakṣārthaṃ nānṛtaṃ vaktum utsahe //
MBh, 8, 30, 68.1 kṣatriyasya malaṃ bhaikṣaṃ brāhmaṇasyānṛtaṃ malam /
MBh, 8, 48, 11.2 evaṃvidhaṃ tvāṃ tac ca nābhūt tavādya devā hi nūnam anṛtaṃ vadanti //
MBh, 8, 49, 28.1 bhavet satyam avaktavyaṃ vaktavyam anṛtaṃ bhavet /
MBh, 8, 49, 28.2 sarvasvasyāpahāre tu vaktavyam anṛtaṃ bhavet //
MBh, 8, 49, 29.1 prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet /
MBh, 8, 49, 29.2 yatrānṛtaṃ bhavet satyaṃ satyaṃ cāpy anṛtaṃ bhavet //
MBh, 8, 49, 29.2 yatrānṛtaṃ bhavet satyaṃ satyaṃ cāpy anṛtaṃ bhavet //
MBh, 8, 49, 30.2 satyānṛte viniścitya tato bhavati dharmavit //
MBh, 8, 49, 52.2 śreyas tatrānṛtaṃ vaktuṃ satyād iti vicāritam //
MBh, 8, 49, 54.2 śreyas tatrānṛtaṃ vaktuṃ tat satyam avicāritam //
MBh, 8, 49, 55.3 tasmād dharmārtham anṛtam uktvā nānṛtavāg bhavet //
MBh, 8, 49, 71.2 mukto 'nṛtād bhrātṛvadhāc ca pārtha hṛṣṭaḥ karṇaṃ tvaṃ jahi sūtaputram //
MBh, 8, 52, 17.2 anṛtaṃ tat kariṣyanti māmakā niśitāḥ śarāḥ //
MBh, 12, 10, 20.2 vedavādasya vijñānaṃ satyābhāsam ivānṛtam //
MBh, 12, 14, 30.1 anṛtaṃ mābravīcchvaśrūḥ sarvajñā sarvadarśinī /
MBh, 12, 35, 7.2 anṛtenopacartā ca pratiroddhā gurostathā //
MBh, 12, 35, 25.1 prāṇatrāṇe 'nṛtaṃ vācyam ātmano vā parasya vā /
MBh, 12, 36, 20.1 anṛtenopacartā ca pratiroddhā gurostathā /
MBh, 12, 37, 8.2 ādānam anṛtaṃ hiṃsā dharmo vyāvasthikaḥ smṛtaḥ //
MBh, 12, 101, 45.1 samprayuddhe prahṛṣṭe vā satyaṃ vā yadi vānṛtam /
MBh, 12, 110, 2.1 satyaṃ caivānṛtaṃ cobhe lokān āvṛtya tiṣṭhataḥ /
MBh, 12, 110, 3.1 kiṃ svit satyaṃ kim anṛtaṃ kiṃ svid dharmyaṃ sanātanam /
MBh, 12, 110, 3.2 kasmin kāle vadet satyaṃ kasmin kāle 'nṛtaṃ vadet //
MBh, 12, 110, 5.1 bhavet satyaṃ na vaktavyaṃ vaktavyam anṛtaṃ bhavet /
MBh, 12, 110, 5.2 yatrānṛtaṃ bhavet satyaṃ satyaṃ vāpyanṛtaṃ bhavet //
MBh, 12, 110, 5.2 yatrānṛtaṃ bhavet satyaṃ satyaṃ vāpyanṛtaṃ bhavet //
MBh, 12, 110, 6.2 satyānṛte viniścitya tato bhavati dharmavit //
MBh, 12, 110, 15.1 śreyastatrānṛtaṃ vaktuṃ satyād iti vicāritam /
MBh, 12, 110, 17.3 anuktvā tatra tad vācyaṃ sarve te 'nṛtavādinaḥ //
MBh, 12, 110, 18.1 prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet /
MBh, 12, 121, 29.1 anṛtaṃ jñājñatā satyaṃ śraddhāśraddhe tathaiva ca /
MBh, 12, 136, 203.2 kāryāṇāṃ gurutāṃ buddhvā nānṛtaṃ kiṃcid ācaret //
MBh, 12, 139, 70.3 nāvṛttam anukāryaṃ vai mā chalenānṛtaṃ kṛthāḥ //
MBh, 12, 139, 84.3 yasminna hiṃsā nānṛte vākyaleśo bhakṣyakriyā tatra na tad garīyaḥ //
MBh, 12, 140, 1.2 yad idaṃ ghoram uddiṣṭam aśraddheyam ivānṛtam /
MBh, 12, 149, 75.2 adharmam anṛtaṃ caiva dūrāt prājño nivartayet //
MBh, 12, 156, 24.1 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param /
MBh, 12, 159, 28.2 na gurvarthe nātmano jīvitārthe pañcānṛtānyāhur apātakāni //
MBh, 12, 168, 43.1 ubhe satyānṛte tyaktvā śokānandau bhayābhaye /
MBh, 12, 181, 13.1 hiṃsānṛtapriyā lubdhāḥ sarvakarmopajīvinaḥ /
MBh, 12, 183, 2.1 anṛtaṃ tamaso rūpaṃ tamasā nīyate hyadhaḥ /
MBh, 12, 183, 3.2 satyānṛtāt tad ubhayaṃ prāpyate jagatīcaraiḥ //
MBh, 12, 183, 5.2 tatra yad anṛtaṃ so 'dharmo yo 'dharmastat tamo yat tamastad duḥkham iti //
MBh, 12, 183, 11.2 anṛtāt khalu tamaḥ prādurbhūtaṃ tamograstā adharmam evānuvartante na dharmam /
MBh, 12, 183, 11.3 krodhalobhamohamānānṛtādibhir avacchannā na khalvasmiṃl loke na cāmutra sukham āpnuvanti /
MBh, 12, 185, 15.2 paropaghāto hiṃsā ca paiśunyam anṛtaṃ tathā //
MBh, 12, 192, 70.1 satye kuru sthiraṃ bhāvaṃ mā rājann anṛtaṃ kṛthāḥ /
MBh, 12, 192, 85.2 anṛtaṃ vadasīha tvam ṛṇaṃ te dhārayāmyaham //
MBh, 12, 216, 7.3 pṛṣṭastu nānṛtaṃ brūyāt tasmād vakṣyāmi te balim //
MBh, 12, 224, 23.2 caurikānṛtamāyābhir adharmaścopacīyate //
MBh, 12, 224, 48.1 hiṃsrāhiṃsre mṛdukrūre dharmādharme ṛtānṛte /
MBh, 12, 242, 13.2 satyatīrthānṛtakṣobhāṃ krodhapaṅkāṃ saridvarām //
MBh, 12, 255, 6.2 vedavādān avijñāya satyābhāsam ivānṛtam //
MBh, 12, 261, 16.2 vedavādāparijñānaṃ satyābhāsam ivānṛtam //
MBh, 12, 261, 51.2 tasya dveṣaśca kāmaśca krodho dambho 'nṛtaṃ madaḥ /
MBh, 12, 268, 11.1 ubhe satyānṛte tyaktvā śokānandau priyāpriye /
MBh, 12, 296, 32.1 na deyam etacca tathānṛtātmane śaṭhāya klībāya na jihmabuddhaye /
MBh, 12, 309, 30.1 yo lubdhaḥ subhṛśaṃ priyānṛtaśca manuṣyaḥ satatanikṛtivañcanāratiḥ syāt /
MBh, 12, 316, 40.1 tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja /
MBh, 12, 316, 40.2 ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja //
MBh, 12, 316, 41.2 ubhe satyānṛte buddhyā buddhiṃ paramaniścayāt //
MBh, 12, 318, 44.1 tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja /
MBh, 12, 318, 44.2 ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja //
MBh, 12, 322, 3.1 vedāḥ svadhītā mama lokanātha taptaṃ tapo nānṛtam uktapūrvam /
MBh, 12, 339, 11.2 ubhe satyānṛte tyaktvā evaṃ bhavati nirguṇaḥ //
MBh, 13, 10, 42.3 yad dadāsi mahārāja satyaṃ tad vada mānṛtam //
MBh, 13, 10, 68.2 satyānṛtena hi kṛta upadeśo hinasti vai //
MBh, 13, 13, 4.1 asatpralāpaṃ pāruṣyaṃ paiśunyam anṛtaṃ tathā /
MBh, 13, 16, 23.2 karma satyānṛte cobhe tvam evāsti ca nāsti ca //
MBh, 13, 23, 29.1 adhikāre yad anṛtaṃ rājagāmi ca paiśunam /
MBh, 13, 24, 41.2 brāhmaṇasyānṛte 'dharmaḥ proktaḥ pātakasaṃjñitaḥ /
MBh, 13, 24, 46.2 āmantrayati rājendra tasyādharmo 'nṛtaṃ smṛtam //
MBh, 13, 24, 60.2 ye 'nṛtaṃ kathayanti sma te vai nirayagāminaḥ //
MBh, 13, 39, 8.1 anṛtaṃ satyam ityāhuḥ satyaṃ cāpi tathānṛtam /
MBh, 13, 39, 8.1 anṛtaṃ satyam ityāhuḥ satyaṃ cāpi tathānṛtam /
MBh, 13, 40, 11.2 nirindriyā amantrāśca striyo 'nṛtam iti śrutiḥ //
MBh, 13, 42, 21.1 āvayor anṛtaṃ prāha yastasyātha dvijasya vai /
MBh, 13, 44, 27.3 dharmakāmārthasampanno vācyam atrānṛtaṃ na vā //
MBh, 13, 68, 14.2 asadvṛttāya pāpāya lubdhāyānṛtavādine /
MBh, 13, 95, 72.2 anṛtaṃ bhāṣatu sadā sādhubhiśca virudhyatu /
MBh, 13, 96, 31.2 anṛtaṃ bhāṣatu sadā sadbhiścaiva virudhyatu /
MBh, 13, 105, 16.2 vaivasvatī saṃyamanī janānāṃ yatrānṛtaṃ nocyate yatra satyam /
MBh, 13, 110, 46.2 anṛtaṃ ca na bhāṣeta mātāpitroḥ kṛte 'pi vā //
MBh, 13, 121, 9.3 asatyaṃ vedavacanaṃ kasmād vedo 'nṛtaṃ vadet //
MBh, 13, 132, 19.2 anṛtaṃ ye na bhāṣante te narāḥ svargagāminaḥ //
MBh, 14, 24, 16.1 ubhe satyānṛte dvaṃdvaṃ tayor madhye hutāśanaḥ /
MBh, 14, 42, 55.1 kāmakrodhau bhayaṃ moham abhidroham athānṛtam /
MBh, 14, 47, 11.2 ubhe satyānṛte hitvā mucyate nātra saṃśayaḥ //
MBh, 14, 56, 10.2 anṛtaṃ noktapūrvaṃ me svaireṣvapi kuto 'nyathā //
MBh, 14, 56, 21.1 evam etan mahābrahman nānṛtaṃ vadase 'nagha /
MBh, 17, 2, 20.1 anṛtaṃ na smarāmyasya svaireṣvapi mahātmanaḥ /
Manusmṛti
ManuS, 1, 29.1 hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte /
ManuS, 1, 82.2 caurikānṛtamāyābhir dharmaś cāpaiti pādaśaḥ //
ManuS, 2, 179.1 dyūtaṃ ca janavādaṃ ca parivādaṃ tathānṛtam /
ManuS, 3, 41.1 itareṣu tu śiṣṭeṣu nṛśaṃsānṛtavādinaḥ /
ManuS, 3, 229.1 nāsram āpātayej jātu na kupyen nānṛtaṃ vadet /
ManuS, 3, 230.1 asraṃ gamayati pretān kopo 'rīn anṛtaṃ śunaḥ /
ManuS, 4, 138.2 priyaṃ ca nānṛtaṃ brūyād eṣa dharmaḥ sanātanaḥ //
ManuS, 4, 236.1 na vismayeta tapasā vaded iṣṭvā ca nānṛtam /
ManuS, 4, 237.1 yajño 'nṛtena kṣarati tapaḥ kṣarati vismayāt /
ManuS, 5, 145.1 suptvā kṣutvā ca bhuktvā ca niṣṭhīvyoktvānṛtāni ca /
ManuS, 8, 14.1 yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca /
ManuS, 8, 36.1 anṛtaṃ tu vadan daṇḍyaḥ svavittasyāṃśam aṣṭamam /
ManuS, 8, 82.1 sākṣye 'nṛtaṃ vadan pāśair badhyate vāruṇair bhṛśam /
ManuS, 8, 97.1 yāvato bāndhavān yasmin hanti sākṣye 'nṛtaṃ vadan /
ManuS, 8, 98.1 pañca paśvanṛte hanti daśa hanti gavānṛte /
ManuS, 8, 98.2 śatam aśvānṛte hanti sahasraṃ puruṣānṛte //
ManuS, 8, 98.2 śatam aśvānṛte hanti sahasraṃ puruṣānṛte //
ManuS, 8, 99.1 hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan /
ManuS, 8, 99.2 sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ //
ManuS, 8, 99.2 sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ //
ManuS, 8, 101.1 etān doṣān avekṣya tvaṃ sarvān anṛtabhāṣaṇe /
ManuS, 8, 104.2 tatra vaktavyam anṛtaṃ taddhi satyād viśiṣyate //
ManuS, 8, 105.2 anṛtasyainasas tasya kurvāṇā niṣkṛtiṃ parām //
ManuS, 9, 18.2 nirindriyā hy amantrāś ca strībhyo 'nṛtam iti sthitiḥ //
ManuS, 9, 70.2 dattvā punaḥ prayacchan hi prāpnoti puruṣānṛtam //
ManuS, 11, 55.1 anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam /
ManuS, 11, 88.1 uktvā caivānṛtaṃ sākṣye pratirudhya guruṃ tathā /
ManuS, 12, 6.1 pāruṣyam anṛtaṃ caiva paiśunyaṃ cāpi sarvaśaḥ /
ManuS, 12, 96.2 tāny arvākkālikatayā niṣphalāny anṛtāni ca //
Nyāyasūtra
NyāSū, 2, 1, 58.0 tadaprāmāṇyam anṛtavyāghātapunaruktadoṣebhyaḥ //
Rāmāyaṇa
Rām, Bā, 57, 18.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Bā, 59, 26.2 ārohaṇaṃ pratijñāya nānṛtaṃ kartum utsahe //
Rām, Ay, 16, 6.2 upaplutam ivādityam uktānṛtam ṛṣiṃ yathā //
Rām, Ay, 27, 4.1 anṛtaṃ balaloko 'yam ajñānād yaddhi vakṣyati /
Rām, Ay, 31, 25.2 ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam //
Rām, Ay, 31, 36.2 na jīvitaṃ tvām anṛtena yojayan vṛṇīya satyaṃ vratam astu te tathā //
Rām, Ay, 94, 56.1 nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām /
Rām, Ay, 101, 12.1 udvijante yathā sarpān narād anṛtavādinaḥ /
Rām, Ay, 101, 21.2 anṛtaṃ jihvayā cāha trividhaṃ karma pātakam //
Rām, Ay, 103, 32.2 anṛtān mocayānena pitaraṃ taṃ mahīpatim //
Rām, Ār, 22, 23.2 yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham //
Rām, Ār, 35, 12.2 anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktum arhasi //
Rām, Ār, 45, 13.2 vane pravraja kākutstha pitaraṃ mocayānṛtāt //
Rām, Ār, 45, 15.1 dadyān na pratigṛhṇīyāt satyaṃ brūyān na cānṛtam /
Rām, Ki, 4, 24.2 nānṛtaṃ vakṣyate vīro hanumān mārutātmajaḥ //
Rām, Ki, 7, 21.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Ki, 14, 13.1 anṛtaṃ noktapūrvaṃ me vīra kṛcchre 'pi tiṣṭhatā /
Rām, Ki, 33, 9.1 śatam aśvānṛte hanti sahasraṃ tu gavānṛte /
Rām, Ki, 33, 9.2 ātmānaṃ svajanaṃ hanti puruṣaḥ puruṣānṛte //
Rām, Ki, 34, 3.2 naivānṛtakatho vīra na jihmaś ca kapīśvaraḥ //
Rām, Su, 48, 8.2 anṛtaṃ vadataścāpi durlabhaṃ tava jīvitam //
Rām, Yu, 38, 2.2 te 'sya sarve hate rāme 'jñānino 'nṛtavādinaḥ //
Rām, Yu, 38, 3.2 te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ //
Rām, Yu, 38, 4.2 te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ //
Rām, Yu, 38, 5.2 te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ //
Rām, Yu, 38, 29.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Yu, 99, 37.1 adharmānṛtasaṃyuktaḥ kāmam eṣa niśācaraḥ /
Rām, Utt, 22, 37.2 mriyeta vā daśagrīvastathāpyubhayato 'nṛtam //
Rām, Utt, 64, 7.1 na smarāmyanṛtaṃ hyuktaṃ na ca hiṃsāṃ smarāmyaham /
Rām, Utt, 65, 20.2 adharmaścānṛtaṃ caiva vavṛdhe puruṣarṣabha //
Rām, Utt, 90, 13.2 rocatāṃ te mahābāho nāhaṃ tvām anṛtaṃ vade //
Saundarānanda
SaundĀ, 6, 17.2 munau prasādo yadi tasya hi syānmṛtyorivogrādanṛtād bibhīyāt //
Agnipurāṇa
AgniPur, 20, 17.2 hiṃsābhāryā tvadharmasya tayorjajñe tathānṛtam //
Amarakośa
AKośa, 2, 588.2 sevā śvavṛttiranṛtaṃ kṛṣir uñchaśilaṃ tvṛtam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 21.2 hiṃsāsteyān yathākāmaṃ paiśunyaṃ paruṣānṛte //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 37.1 putras tāvat tavotpannas tatra kānṛtavāditā /
Daśakumāracarita
DKCar, 2, 3, 78.1 ayaṃ ca niṣṭhuraḥ pitṛdrohī nāpyupapannasaṃsthānaḥ kāmopacāreṣv alabdhavaicakṣaṇyaḥ kalāsu kāvyanāṭakādiṣu mandābhiniveśaḥ śauryonmādī durvikatthano 'nṛtavādī cāsthānavarṣī //
Harivaṃśa
HV, 16, 17.2 svadharmaniratāḥ sarve lobhānṛtavivarjitāḥ //
Kirātārjunīya
Kir, 13, 58.1 nābhiyoktum anṛtaṃ tvam iṣyate kastapasviviśikheṣu cādaraḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 73.1 yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca /
KātySmṛ, 1, 410.1 saptāhāt tu pratīyeta yatra sākṣy anṛtaṃ vadet /
KātySmṛ, 1, 778.2 anṛtākhyānaśīlānāṃ jihvāchedo viśodhanam //
Kūrmapurāṇa
KūPur, 1, 7, 62.1 hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte /
KūPur, 1, 8, 25.1 jajñe hiṃsā tvadharmād vai nikṛtiṃ cānṛtaṃ sutam /
KūPur, 1, 8, 25.2 nikṛtyanṛtayorjajñe bhayaṃ naraka eva ca //
KūPur, 1, 28, 3.2 anṛtaṃ vadanti te lubdhāstiṣye jātāḥ suduḥprajāḥ //
KūPur, 1, 48, 9.1 satyānṛte na tatrāstāṃ nottamādhamamadhyamāḥ /
KūPur, 2, 16, 21.1 anṛtāt pāradāryācca tathābhakṣyasya bhakṣaṇāt /
KūPur, 2, 22, 58.1 nāśrūṇi pātayejjātu na kupyennānṛtaṃ vadet /
KūPur, 2, 29, 28.1 na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ /
KūPur, 2, 29, 29.2 uktvānṛtaṃ prakartavyaṃ yatinā dharmalipsunā //
Liṅgapurāṇa
LiPur, 1, 40, 4.1 anṛtaṃ bruvate lubdhāstiṣye jātāś ca duṣprajāḥ /
LiPur, 1, 70, 299.2 jajñe hiṃsā tvadharmādvai nikṛtiṃ cānṛtaṃ sutam //
LiPur, 1, 85, 137.2 anṛtaṃ paruṣaṃ śāṭhyaṃ paiśunyaṃ pāpahetukam //
LiPur, 1, 86, 101.2 rāgadveṣānṛtakrodhaṃ kāmatṛṣṇādibhiḥ sadā //
LiPur, 1, 90, 9.2 na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ //
Matsyapurāṇa
MPur, 31, 16.3 prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhur apātakāni //
MPur, 31, 17.2 ekārthatāyāṃ tu samāhitāyāṃ mithyā vadantaṃ hy anṛtaṃ hinasti //
MPur, 123, 23.1 satyānṛte na teṣvāstāṃ dharmādharmau tathaiva ca /
MPur, 144, 30.1 hiṃsā steyānṛtaṃ māyā dambhaścaiva tapasvinām /
MPur, 144, 35.1 anṛtavratalubdhāśca puṣye caiva prajāḥ sthitāḥ /
Nāradasmṛti
NāSmṛ, 1, 3, 7.1 yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca /
NāSmṛ, 1, 3, 10.2 yathāprāptaṃ na bruvate sarve te 'nṛtavādinaḥ //
NāSmṛ, 2, 1, 182.2 anṛtasyāpavādaiś ca bhṛśam uttrāsya sākṣiṇaḥ //
NāSmṛ, 2, 1, 188.1 yāvato bāndhavān yasmin hanti sākṣye 'nṛtaṃ vadan /
NāSmṛ, 2, 1, 189.1 pañca paśvanṛte hanti daśa hanti gavānṛte /
NāSmṛ, 2, 1, 189.1 pañca paśvanṛte hanti daśa hanti gavānṛte /
NāSmṛ, 2, 1, 189.2 śatam aśvānṛte hanti sahasraṃ puruṣānṛte //
NāSmṛ, 2, 1, 189.2 śatam aśvānṛte hanti sahasraṃ puruṣānṛte //
NāSmṛ, 2, 1, 190.1 hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan /
NāSmṛ, 2, 1, 190.2 sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ //
NāSmṛ, 2, 1, 190.2 sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ //
NāSmṛ, 2, 1, 196.1 satyaṃ devāḥ samāsena manuṣyās tv anṛtaṃ smṛtam /
NāSmṛ, 2, 1, 197.1 satyaṃ brūhy anṛtaṃ tyaktvā satyena svargam eṣyasi /
NāSmṛ, 2, 1, 197.2 uktvānṛtaṃ mahāghoraṃ narakaṃ pratipatsyate //
NāSmṛ, 2, 1, 201.1 jñātvaitān anṛte doṣāñ jñātvā satye ca sadguṇān /
NāSmṛ, 2, 1, 206.1 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param /
NāSmṛ, 2, 11, 7.1 atha ced anṛtaṃ brūyuḥ sāmantās tadviniścaye /
NāSmṛ, 2, 11, 8.2 vineyāḥ prathamena syuḥ sāhasenānṛte sthitāḥ //
NāSmṛ, 2, 12, 30.2 dharmārthakāmasaṃyuktaṃ vācyaṃ tatrānṛtaṃ bhavet //
NāSmṛ, 2, 20, 7.2 nāradena punaḥ proktāḥ satyānṛtavibhāvanāḥ /
NāSmṛ, 2, 20, 30.1 satyānṛtavibhāgasya toyāgnī spaṣṭakṛttamau /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 127.0 iha svaśāstroktaṃ bhāṣato'nṛtamapi satyamāpadyate //
PABh zu PāśupSūtra, 1, 9, 130.2 svargamanṛtena gacchati dayārthamuktena sarvabhūtānām /
PABh zu PāśupSūtra, 1, 9, 131.3 prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhurapātakāni //
PABh zu PāśupSūtra, 1, 9, 132.2 priyaṃ ca nānṛtaṃ brūyādeṣa dharmaḥ sanātanaḥ //
PABh zu PāśupSūtra, 1, 9, 133.0 yathā hi teṣāmeva bhūtānāṃ hitamanṛtamapi satyamāpadyate evamihāpyasmākaṃ svaśāstroktaṃ bhāṣatāmanṛtamapi satyamāpadyate //
PABh zu PāśupSūtra, 1, 9, 133.0 yathā hi teṣāmeva bhūtānāṃ hitamanṛtamapi satyamāpadyate evamihāpyasmākaṃ svaśāstroktaṃ bhāṣatāmanṛtamapi satyamāpadyate //
PABh zu PāśupSūtra, 3, 12, 5.0 anenānṛtābhiyogenāsya yat teṣāṃ sukṛtaṃ tadāgacchati //
PABh zu PāśupSūtra, 3, 13, 5.0 anenānṛtābhiyogenāsya tatpuṇyamāgacchati asyāpi ca yat pāpaṃ tān gacchati //
PABh zu PāśupSūtra, 3, 14, 6.0 anenānṛtābhiyogena yat teṣāṃ sukṛtaṃ tadasyāgacchati //
PABh zu PāśupSūtra, 3, 15, 6.0 anenānṛtābhiyogenāsya yat teṣāṃ sukṛtaṃ tadāgacchati asyāpi yat pāpaṃ tat teṣāṃ gacchatyeva //
PABh zu PāśupSūtra, 3, 16, 6.0 anenānṛtābhiyogenāsya dharmādharmayośca hānādānaśuddhirbhavati //
PABh zu PāśupSūtra, 3, 17, 6.0 anenānṛtābhiyogenāsya dharmādharmayos tyāgādānaśuddhirbhavati //
PABh zu PāśupSūtra, 4, 12, 1.0 krāthanaspandanādiprayogaiḥ dhikkṛtasya nidrāviṣṭo vāyusaṃspṛṣṭo mandakārī asamyakkārī asamyagvādīti yo 'yaṃ duṣṭaśabdo 'bhiyogaśabdaśca niṣpadyate tasminn anṛte māyāsaṃjñā //
Suśrutasaṃhitā
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Cik., 24, 90.1 na rājadviṣṭaparuṣapaiśunyānṛtāni vadet na devabrāhmaṇapitṛparivādāṃśca na narendradviṣṭonmattapatitakṣudranīcānupāsīta //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.6 na teṣāṃ dharmādharmau satyānṛte śuddhyaśuddhyādi dvaitaṃ /
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Viṣṇupurāṇa
ViPur, 1, 5, 61.1 hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte /
ViPur, 1, 7, 28.1 hiṃsā bhāryā tvadharmasya tayor jajñe tathānṛtam /
ViPur, 1, 15, 34.2 vadiṣyāmyanṛtaṃ brahman katham atra tavāntike /
ViPur, 1, 17, 77.1 tad etad vo mayākhyātaṃ yadi jānīta nānṛtam /
ViPur, 1, 18, 15.2 etad apy avagacchāmi satyam atrāpi nānṛtam //
ViPur, 2, 4, 81.1 satyānṛte na tatrāstāṃ dvīpe puṣkarasaṃjñite /
ViPur, 2, 6, 7.2 yaścānyadanṛtaṃ vakti sa naro yāti rauravam //
ViPur, 3, 8, 13.1 parāpavādaṃ paiśunyamanṛtaṃ ca na bhāṣate /
ViPur, 3, 12, 4.2 priyaṃ ca nānṛtaṃ brūyānnānyadoṣānudīrayet //
ViPur, 3, 12, 6.2 bandhakībandhakībhartṛkṣudrānṛtakathaiḥ saha //
ViPur, 4, 24, 71.1 alpaprasādā bṛhatkopāḥ sārvakālam anṛtādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayo 'lpasārās tamisraprāyā uditāstamitaprāyā alpāyuṣo mahecchā hyalpadharmā lubdhāśca bhaviṣyanti //
ViPur, 4, 24, 78.1 anṛtam eva vyavahārajayahetuḥ //
ViPur, 5, 24, 17.2 karoti kṛṣṇo vaktavyaṃ bhavatā rāma nānṛtam //
Viṣṇusmṛti
ViSmṛ, 8, 15.1 varṇināṃ yatra vadhas tatrānṛtena //
ViSmṛ, 8, 40.1 yasmin yasmin vivāde tu kūṭasākṣyanṛtaṃ vadet /
ViSmṛ, 51, 12.1 piśunānṛtavādikṣatadharmātmarasavikrayiṇāṃ ca //
ViSmṛ, 54, 14.1 samutkarṣānṛte guroścālīkanirbandhe tadākṣepaṇe ca māsaṃ payasā varteta //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 34.1, 12.1 evam anṛtādiṣv api yojyam //
YSBhā zu YS, 2, 34.1, 17.1 evam anṛtādiṣv api yojyaṃ yathāsaṃbhavam //
Yājñavalkyasmṛti
YāSmṛ, 2, 83.1 varṇināṃ hi vadho yatra tatra sākṣy anṛtaṃ vadet /
YāSmṛ, 2, 153.1 anṛte tu pṛthag daṇḍyā rājñā madhyamasāhasam /
YāSmṛ, 3, 135.1 puruṣo 'nṛtavādī ca piśunaḥ paruṣas tathā /
YāSmṛ, 3, 170.2 ārtyā gatyā tathāgatyā satyena hy anṛtena ca //
YāSmṛ, 3, 279.2 sāvitrīm aśucau dṛṣṭe cāpalye cānṛte 'pi ca //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 1.2 cauryāvaskandānṛtasaṃgrāmāsiddhim āyānti //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 3.2 pāpīyasīṃ nṛṇāṃ vārtāṃ krodhalobhānṛtātmanām //
BhāgPur, 1, 15, 37.2 vibhāvya lobhānṛtajihmahiṃsanādyadharmacakraṃ gamanāya paryadhāt //
BhāgPur, 1, 17, 25.2 taṃ jighṛkṣatyadharmo 'yam anṛtenaidhitaḥ kaliḥ //
BhāgPur, 1, 17, 32.2 lobho 'nṛtaṃ cauryam anāryam aṃho jyeṣṭhā ca māyā kalahaśca dambhaḥ //
BhāgPur, 1, 17, 39.2 tato 'nṛtaṃ madaṃ kāmaṃ rajo vairaṃ ca pañcamam //
BhāgPur, 10, 1, 57.2 arpayāmāsa kṛcchreṇa so 'nṛtādativihvalaḥ //
BhāgPur, 10, 4, 17.1 daivamapyanṛtaṃ vakti na martyā eva kevalam /
BhāgPur, 11, 17, 20.1 aśaucam anṛtaṃ steyaṃ nāstikyaṃ śuṣkavigrahaḥ /
Bhāratamañjarī
BhāMañj, 7, 241.2 tatpravekṣyāmi dahanaṃ dūṣaṇānṛtaśāntaye //
BhāMañj, 13, 402.1 na satyaṃ kevalaṃ satyamanṛtaṃ na tathānṛtam /
BhāMañj, 13, 402.1 na satyaṃ kevalaṃ satyamanṛtaṃ na tathānṛtam /
BhāMañj, 13, 403.1 anṛtenānṛtācāraścikitsyaḥ kila bhūbhujā /
BhāMañj, 13, 403.1 anṛtenānṛtācāraścikitsyaḥ kila bhūbhujā /
Garuḍapurāṇa
GarPur, 1, 115, 41.2 balaṃ mūrkhasya maunaṃ hi taskarasyānṛtaṃ balam //
GarPur, 1, 127, 5.2 aśraddhayā yathā śraddhā satyaṃ caivānṛtair yathā //
Mṛgendratantra
MṛgT, Vidyāpāda, 8, 4.2 tat satyānṛtayonitvād dharmādharmasvarūpakam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.2 ayam āśayaḥ parameśvarāt prāptavaro 'ham ity anṛtavāditvaṃ tadānīṃ tasya bhavet yadi dugdhodadhivaśīkāraḥ pracuramunijanapratyakṣo na syāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 29.0 anṛtasya kasyāpyapasatyasya vacanam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 183.2 bhakṣyābhakṣye tathā peye vācyāvācye tathānṛte /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 375.1 dyūtaṃ ca janavādaṃ ca parīvādaṃ tathānṛtam /
Rasaprakāśasudhākara
RPSudh, 11, 123.3 śuddhaṃ rūpyaṃ ṣoḍaśākhyaṃ hi samyak jātaṃ dṛṣṭaṃ nānṛtaṃ satyametat //
Skandapurāṇa
SkPur, 5, 32.1 ahaṃ śreṣṭho mahābhāgau na vadāmyanṛtaṃ kvacit /
SkPur, 20, 55.2 satyaṃ devaṛṣī tāta na tāv anṛtam ūcatuḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
Haribhaktivilāsa
HBhVil, 3, 196.1 retomūtrapurīṣāṇām utsarge'nṛtabhāṣaṇe /
Janmamaraṇavicāra
JanMVic, 1, 109.1 puruṣo 'nṛtavādī ca piśunaḥ puruṣas tathā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 30.1 jito dharmo hy adharmeṇa satyaṃ caivānṛtena ca /
ParDhSmṛti, 12, 19.1 kṣute niṣṭhīvane caiva dantocchiṣṭe tathānṛte /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 66.2 nāsti satyaparo dharmo nānṛtātpātakaṃ param //
SkPur (Rkh), Revākhaṇḍa, 155, 83.2 gavārthe brāhmaṇārthe ca hyanṛtaṃ vadatāmiha //
SkPur (Rkh), Revākhaṇḍa, 156, 24.2 avikraye 'nṛte pāpaṃ māhiṣe 'yājyayājake //
SkPur (Rkh), Revākhaṇḍa, 159, 12.1 gadgado 'nṛtavādī syānmūkaścaiva gavānṛte /
SkPur (Rkh), Revākhaṇḍa, 178, 11.2 ye cānṛtapravaktāro ye ca viśvāsaghātakāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 29.2 dṛṣṭvānṛtaṃ gatās tatra tvāṃ baddhāmbhasi nikṣipe //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 8, 4.3 idam aham anṛtāt satyam upaimīty āhavanīye samidham ādhāya vācaṃ yacchati //