Occurrences

Ṛgveda
Mahābhārata
Manusmṛti
Nāradasmṛti
Nāṭyaśāstravivṛti

Ṛgveda
ṚV, 5, 12, 4.2 ke dhāsim agne anṛtasya pānti ka āsato vacasaḥ santi gopāḥ //
ṚV, 7, 60, 5.1 ime cetāro anṛtasya bhūrer mitro aryamā varuṇo hi santi /
ṚV, 7, 65, 3.1 tā bhūripāśāv anṛtasya setū duratyetū ripave martyāya /
ṚV, 7, 86, 6.2 asti jyāyān kanīyasa upāre svapnaś caned anṛtasya prayotā //
ṚV, 10, 67, 4.1 avo dvābhyām para ekayā gā guhā tiṣṭhantīr anṛtasya setau /
ṚV, 10, 100, 7.2 mākir no devā anṛtasya varpasa ā sarvatātim aditiṃ vṛṇīmahe //
Mahābhārata
MBh, 1, 69, 25.5 yasya te hṛdayaṃ veda satyasyaivānṛtasya ca /
MBh, 2, 61, 57.2 anṛtasya phalaṃ kṛtsnaṃ samprāpnotīti niścayaḥ //
MBh, 5, 105, 9.1 na rūpam anṛtasyāsti nānṛtasyāsti saṃtatiḥ /
MBh, 5, 105, 9.1 na rūpam anṛtasyāsti nānṛtasyāsti saṃtatiḥ /
MBh, 5, 105, 9.2 nānṛtasyādhipatyaṃ ca kuta eva gatiḥ śubhā //
Manusmṛti
ManuS, 8, 105.2 anṛtasyainasas tasya kurvāṇā niṣkṛtiṃ parām //
Nāradasmṛti
NāSmṛ, 2, 1, 182.2 anṛtasyāpavādaiś ca bhṛśam uttrāsya sākṣiṇaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 29.0 anṛtasya kasyāpyapasatyasya vacanam //