Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 17, 15.2 syāc chanair mṛditaḥ snātas tataḥ snehavidhiṃ bhajet //
AHS, Sū., 20, 20.2 śanair ucchidya niṣṭhīvet pārśvayor ubhayos tataḥ //
AHS, Sū., 23, 26.1 athānumīlayan dṛṣṭim antaḥ saṃcārayecchanaiḥ /
AHS, Sū., 27, 43.2 srute rakte śanair yantram apanīya himāmbunā //
AHS, Śār., 3, 115.2 āyāmajñānavijñānair vardhamānaṃ śanaiḥ śubham //
AHS, Nidānasthāna, 9, 30.1 sthitvā sravecchanaiḥ paścāt sarujaṃ vātha nīrujam /
AHS, Nidānasthāna, 10, 13.1 śanaiḥ śanaiḥ śanairmehī mandaṃ mandaṃ pramehati /
AHS, Nidānasthāna, 10, 13.1 śanaiḥ śanaiḥ śanairmehī mandaṃ mandaṃ pramehati /
AHS, Nidānasthāna, 16, 56.1 śanaiḥ śanaiścopaśayād gūḍhām api muhur muhuḥ /
AHS, Nidānasthāna, 16, 56.1 śanaiḥ śanaiścopaśayād gūḍhām api muhur muhuḥ /
AHS, Cikitsitasthāna, 8, 5.2 śanairanusukhaṃ pāyau tato dṛṣṭvā pravāhaṇāt //
AHS, Utt., 1, 36.2 vartis tryahāt tato rūḍhaṃ vardhayeta śanaiḥ śanaiḥ //
AHS, Utt., 1, 36.2 vartis tryahāt tato rūḍhaṃ vardhayeta śanaiḥ śanaiḥ //
AHS, Utt., 14, 16.2 atha dṛṣṭeṣu rūpeṣu śalākām āharecchanaiḥ //
AHS, Utt., 18, 54.2 saptāhād āmatailāktaṃ śanairapanayet picum //
AHS, Utt., 18, 55.2 suvarṣmāṇam arogaṃ ca śanaiḥ karṇaṃ vivardhayet //
AHS, Utt., 25, 32.2 abhyajya svedayitvā ca veṇunāḍyā śanaiḥ śanaiḥ //
AHS, Utt., 25, 32.2 abhyajya svedayitvā ca veṇunāḍyā śanaiḥ śanaiḥ //
AHS, Utt., 26, 29.2 vraṇe rohati caikaikaṃ śanairapanayet kacam //
AHS, Utt., 26, 44.2 praveśayet kᄆptanakho ghṛtenāktaṃ śanaiḥ śanaiḥ //
AHS, Utt., 26, 44.2 praveśayet kᄆptanakho ghṛtenāktaṃ śanaiḥ śanaiḥ //
AHS, Utt., 29, 19.2 śanaiḥ śanair ghanaṃ śophaṃ ślīpadaṃ tat pracakṣate //
AHS, Utt., 29, 19.2 śanaiḥ śanair ghanaṃ śophaṃ ślīpadaṃ tat pracakṣate //
AHS, Utt., 31, 20.1 valmīkavacchanair granthistadvad bahvaṇubhir mukhaiḥ /