Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 246.2 punaḥ pītābhrasatvaṃ ca vaheddaśaguṇaṃ śanaiḥ //
ĀK, 1, 4, 278.2 taccūrṇaṃ drāvite svarṇe vāhayecca śanaiḥ śanaiḥ //
ĀK, 1, 4, 278.2 taccūrṇaṃ drāvite svarṇe vāhayecca śanaiḥ śanaiḥ //
ĀK, 1, 4, 281.1 taccūrṇaṃ vāhayetsvarṇe vidrute ṣaḍguṇaṃ śanaiḥ /
ĀK, 1, 4, 282.1 tāpyena mārayettāmraṃ tannāge vāhayecchanaiḥ /
ĀK, 1, 4, 298.2 tāre drute śataguṇaṃ vāhayecca śanaiḥ śanaiḥ //
ĀK, 1, 4, 298.2 tāre drute śataguṇaṃ vāhayecca śanaiḥ śanaiḥ //
ĀK, 1, 4, 412.2 suvarṇe vidrute śulbaṃ mṛtaṃ tīkṣṇaṃ śanaiḥ śanaiḥ //
ĀK, 1, 4, 412.2 suvarṇe vidrute śulbaṃ mṛtaṃ tīkṣṇaṃ śanaiḥ śanaiḥ //
ĀK, 1, 5, 22.1 ṣoḍaśāṃśena taṃ grāsamaṅgulyā mardayecchanaiḥ /
ĀK, 1, 7, 61.1 yāvaccheṣaṃ bhavet svarṇaṃ tāvad evaṃ dhamecchanaiḥ /
ĀK, 1, 7, 102.2 pañca pañca vaṭīstatra nikṣipecca śanaiḥ śanaiḥ //
ĀK, 1, 7, 102.2 pañca pañca vaṭīstatra nikṣipecca śanaiḥ śanaiḥ //
ĀK, 1, 7, 167.2 ekaikaghaṭikāmātraṃ vaṭyaḥ kṣepyāḥ śanaiḥ śanaiḥ //
ĀK, 1, 7, 167.2 ekaikaghaṭikāmātraṃ vaṭyaḥ kṣepyāḥ śanaiḥ śanaiḥ //
ĀK, 1, 10, 22.2 drāvayitvā siddhacūrṇaṃ kāntāddaśaguṇaṃ śanaiḥ //
ĀK, 1, 10, 32.1 pratyekaṃ pāradasamaṃ pūrvavacca śanaiḥ śanaiḥ /
ĀK, 1, 10, 32.1 pratyekaṃ pāradasamaṃ pūrvavacca śanaiḥ śanaiḥ /
ĀK, 1, 10, 39.1 yāvatsvarṇāvaśeṣaṃ syāttāvaddrāvyaṃ śanaiḥ śanaiḥ /
ĀK, 1, 10, 39.1 yāvatsvarṇāvaśeṣaṃ syāttāvaddrāvyaṃ śanaiḥ śanaiḥ /
ĀK, 1, 15, 232.1 evaṃ māsaṃ tataḥ khādyaṃ yathā vṛddhiḥ śanaiḥ śanaiḥ /
ĀK, 1, 15, 232.1 evaṃ māsaṃ tataḥ khādyaṃ yathā vṛddhiḥ śanaiḥ śanaiḥ /
ĀK, 1, 15, 273.1 pādāṃśaṃ madhu saṃyojya tailaśeṣaṃ pacecchanaiḥ /
ĀK, 1, 15, 307.1 kaṇaśo gugguluṃ kṛtvā goghṛtena śanaiḥ pacet /
ĀK, 1, 17, 21.2 punastu kuḍavaṃ vāpi vardhayettacchanaiḥ śanaiḥ //
ĀK, 1, 17, 21.2 punastu kuḍavaṃ vāpi vardhayettacchanaiḥ śanaiḥ //
ĀK, 1, 19, 182.2 rogā bhavanti tasmāttacchīlatyāgau śanairvrajet //
ĀK, 1, 23, 53.2 dviguṇe gandhataile ca śanairmandāgninā pacet //
ĀK, 1, 23, 179.2 unmattakarasaiḥ pūryā śanairmandāgninā pacet //
ĀK, 1, 23, 185.2 ṣaḍguṇaṃ gandhakaṃ dadyāttato vastraṃ śanairharet //
ĀK, 1, 23, 186.1 samāṃśaṃ gandhakaṃ bhūyo bhūyo jāryaṃ śanaiḥ śanaiḥ /
ĀK, 1, 23, 186.1 samāṃśaṃ gandhakaṃ bhūyo bhūyo jāryaṃ śanaiḥ śanaiḥ /
ĀK, 1, 26, 107.2 aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet //
ĀK, 2, 1, 68.1 śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet /
ĀK, 2, 1, 84.2 śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet //
ĀK, 2, 3, 23.1 mākṣikaṃ cūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ /
ĀK, 2, 7, 101.2 gomūtre triphalā kvāthyā tatkvāthe secayecchanaiḥ //