Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 7, 21.2 nirharettu śanaiḥ śalyaṃ śastrayuktivyapekṣayā //
Su, Sū., 11, 11.5 tataḥ kṣāradroṇamudakadroṇaiḥ ṣaḍbhir āloḍya mūtrair vā yathoktair ekaviṃśatikṛtvaḥ parisrāvya mahati kaṭāhe śanair darvyāvaghaṭṭayan vipacet /
Su, Sū., 13, 22.1 atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti /
Su, Sū., 13, 22.1 atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti /
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 16, 18.2 sa yadā surūḍho nirupadravaḥ savarṇo bhavati tadainaṃ śanaiḥśanair abhivardhayet /
Su, Sū., 16, 18.2 sa yadā surūḍho nirupadravaḥ savarṇo bhavati tadainaṃ śanaiḥśanair abhivardhayet /
Su, Sū., 16, 25.2 surūḍho 'vedano yaś ca taṃ karṇaṃ vardhayecchanaiḥ //
Su, Sū., 23, 15.1 krameṇopacayaṃ prāpya dhātūnanugataḥ śanaiḥ /
Su, Sū., 25, 21.2 mūrvāguḍūcītānair vā sīvyedvellitakaṃ śanaiḥ //
Su, Sū., 35, 6.1 garbhātprabhṛtyarogo yaḥ śanaiḥ samupacīyate /
Su, Sū., 35, 32.2 tatsādhyeṣu vikāreṣu mṛdvīṃ kuryāt kriyāṃ śanaiḥ //
Su, Sū., 46, 483.1 dantāntaragataṃ cānnaṃ śodhanenāharecchanaiḥ /
Su, Nid., 5, 12.1 śanaiḥ śarīre piḍakāḥ sravantyaḥ sarpanti yāstaṃ parisarpamāhuḥ /
Su, Nid., 6, 8.1 tatra kaphād udakekṣuvālikāsurāsikatāśanair lavaṇapiṣṭasāndraśukraphenamehā daśa sādhyā doṣadūṣyāṇāṃ samakriyatvāt pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaḍ yāpyā doṣadūṣyāṇāṃ viṣamakriyatvāt vātāt sarpirvasākṣaudrahastimehāścatvāro 'sādhyatamā mahātyayikatvāt //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Nid., 7, 7.1 tvacaḥ samunnamya śanaiḥ samantādvivardhamāno jaṭharaṃ karoti /
Su, Nid., 9, 4.2 doṣāḥ śophaṃ śanair ghoraṃ janayantyucchritā bhṛśam //
Su, Nid., 12, 10.1 kupitāstu doṣā vātapittaśleṣmāṇo 'dhaḥprapannā vaṅkṣaṇorujānujaṅghāsvavatiṣṭhamānāḥ kālāntareṇa pādamāśritya śanaiḥ śophaṃ janayanti taṃ ślīpadamityācakṣate /
Su, Nid., 13, 9.2 granthirvalmīkavadyastu śanaiḥ samupacīyate //
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Cik., 1, 22.2 abhyajya svedayitvā tu veṇunāḍyā tataḥ śanaiḥ //
Su, Cik., 1, 41.1 nāḍīvraṇāñ śalyagarbhānunmārgyutsaṅginaḥ śanaiḥ /
Su, Cik., 1, 92.1 yaḥ snehaścyavate tasmād grāhayettaṃ śanair bhiṣak /
Su, Cik., 2, 42.2 tanniveśya yathāsthānam avyāviddhasiraṃ śanaiḥ //
Su, Cik., 2, 57.2 praveśayet kṛttanakho ghṛtenāktaṃ śanaiḥ śanaiḥ //
Su, Cik., 2, 57.2 praveśayet kṛttanakho ghṛtenāktaṃ śanaiḥ śanaiḥ //
Su, Cik., 2, 71.1 vraṇe rohati caikaikaṃ śanair vālamapakṣipet /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 7, 21.1 grāmyasattvaśakṛtkṣāraiḥ saṃyuktaḥ sādhitaḥ śanaiḥ /
Su, Cik., 20, 33.1 kṣāreṇa pradahedyuktyā vahninā vā śanaiḥ śanaiḥ /
Su, Cik., 20, 33.1 kṣāreṇa pradahedyuktyā vahninā vā śanaiḥ śanaiḥ /
Su, Cik., 20, 40.2 tato 'bhyajya śanaiścarma cānayet pīḍayenmaṇim //
Su, Cik., 32, 28.2 samyaksvinnaṃ vimṛditaṃ snātamuṣṇāmbubhiḥ śanaiḥ //
Su, Cik., 36, 14.1 śanaiḥ prapīḍito bastiḥ pakvādhānaṃ ca gacchati /
Su, Cik., 37, 58.1 athānuvāsyaṃ svabhyaktamuṣṇāmbusveditaṃ śanaiḥ /
Su, Cik., 37, 61.1 tāḍayettalayor enaṃ trīṃstrīn vārāñchanaiḥ śanaiḥ /
Su, Cik., 37, 61.1 tāḍayettalayor enaṃ trīṃstrīn vārāñchanaiḥ śanaiḥ /
Su, Cik., 37, 111.2 śanaiḥ śanair ghṛtābhyaktaṃ vidadhyādaṅgulāni ṣaṭ //
Su, Cik., 37, 111.2 śanaiḥ śanair ghṛtābhyaktaṃ vidadhyādaṅgulāni ṣaṭ //
Su, Cik., 37, 112.2 tato 'vapīḍayedbastiṃ śanair netraṃ ca nirharet //
Su, Cik., 38, 33.2 pātre talena mathnīyāttadvat snehaṃ śanaiḥ śanaiḥ //
Su, Cik., 38, 33.2 pātre talena mathnīyāttadvat snehaṃ śanaiḥ śanaiḥ //
Su, Ka., 7, 30.2 tat sarvamekataḥ kṛtvā śanair mṛdvagninā pacet //
Su, Utt., 13, 15.1 pothakīścāpyavalikhet pracchayitvāgrataḥ śanaiḥ /
Su, Utt., 17, 66.2 tato dṛṣṭeṣu rūpeṣu śalākāmāharecchanaiḥ //
Su, Utt., 53, 4.1 vātena kṛṣṇanayanānanamūtravarcā bhinnaṃ śanair vadati gadgadavat svaraṃ ca /
Su, Utt., 53, 5.1 kṛcchrāt kaphena satataṃ kapharuddhakaṇṭho mandaṃ śanair vadati cāpi divā viśeṣaḥ /
Su, Utt., 58, 6.1 sṛjedalpālpamathavā sarujaskaṃ śanaiḥ śanaiḥ /
Su, Utt., 58, 6.1 sṛjedalpālpamathavā sarujaskaṃ śanaiḥ śanaiḥ /
Su, Utt., 58, 16.1 sravecchanairalpamalpaṃ sarujaṃ vātha nīrujam /