Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 3, 29.2 dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ //
RRĀ, R.kh., 10, 21.2 tanmadhye dhṛtakeśasya kṣipedūrdhvaṃ puṭaṃ śanaiḥ //
RRĀ, Ras.kh., 3, 143.1 tuṣāgninā śanaiḥ svedyam ūrdhvādhaḥ parivartayan /
RRĀ, Ras.kh., 3, 148.2 jārayed drāvitāny eva pratyekaṃ triguṇaṃ śanaiḥ //
RRĀ, Ras.kh., 3, 206.1 dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ /
RRĀ, Ras.kh., 3, 206.1 dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ /
RRĀ, Ras.kh., 6, 13.2 tatpiṇḍaṃ tilatailena lohapātre śanaiḥ pacet //
RRĀ, V.kh., 4, 2.2 stokaṃ stokaṃ kṣipetkhalve mardakena śanaiḥ śanaiḥ //
RRĀ, V.kh., 4, 2.2 stokaṃ stokaṃ kṣipetkhalve mardakena śanaiḥ śanaiḥ //
RRĀ, V.kh., 4, 7.1 ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet /
RRĀ, V.kh., 4, 7.2 punaḥ punaḥ samaṃ gandhaṃ dattvā jāryaṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 4, 7.2 punaḥ punaḥ samaṃ gandhaṃ dattvā jāryaṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 6, 54.1 śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet /
RRĀ, V.kh., 6, 99.2 anena pūrvavatkhoṭaṃ drāvitaṃ yojayecchanaiḥ //
RRĀ, V.kh., 8, 82.1 śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet /
RRĀ, V.kh., 9, 39.2 yāvatkuṃkumavarṇaṃ syāttāvadvāraṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 9, 39.2 yāvatkuṃkumavarṇaṃ syāttāvadvāraṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 9, 110.1 mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ /
RRĀ, V.kh., 10, 32.1 puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /
RRĀ, V.kh., 12, 9.2 evaṃ śataguṇaṃ jāryaṃ gaṃdhakaṃ pārade śanaiḥ //
RRĀ, V.kh., 13, 39.1 śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet /
RRĀ, V.kh., 14, 55.1 vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ /
RRĀ, V.kh., 14, 55.1 vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ /
RRĀ, V.kh., 14, 59.2 dhametprakaṭamūṣāyāṃ yāvaddaśaguṇaṃ śanaiḥ //
RRĀ, V.kh., 14, 62.2 dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ //
RRĀ, V.kh., 14, 64.2 etadvāhyaṃ drute svarṇe yāvaddaśaguṇaṃ śanaiḥ /
RRĀ, V.kh., 14, 66.1 tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ /
RRĀ, V.kh., 14, 70.2 dhmāpitaṃ vāhayetsvarṇe ṣaḍguṇaṃ vāpayecchanaiḥ //
RRĀ, V.kh., 14, 74.1 śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan /
RRĀ, V.kh., 14, 79.1 taccūrṇaṃ vāhayetsvarṇe dhāmyamāne śanaiḥ śanaiḥ /
RRĀ, V.kh., 14, 79.1 taccūrṇaṃ vāhayetsvarṇe dhāmyamāne śanaiḥ śanaiḥ /
RRĀ, V.kh., 15, 4.2 jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ /
RRĀ, V.kh., 15, 17.2 mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 15, 17.2 mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 16, 24.2 garbhadrāveṇa bījaṃ ca pūrvavat ṣaḍguṇaṃ śanaiḥ //
RRĀ, V.kh., 16, 48.1 cārayejjārayedevaṃ yāvacchataguṇaṃ śanaiḥ /
RRĀ, V.kh., 16, 60.2 vyomasatvakrameṇaiva yāvat śataguṇaṃ śanaiḥ //
RRĀ, V.kh., 16, 72.1 tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ /
RRĀ, V.kh., 16, 105.1 jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet /
RRĀ, V.kh., 18, 168.2 mūṣāyāṃ biḍaliptāyāṃ pādaṃ pādaṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 18, 168.2 mūṣāyāṃ biḍaliptāyāṃ pādaṃ pādaṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 18, 178.2 śanaiḥ śanairdhamettāvadyāvatsūtāvaśeṣitam //
RRĀ, V.kh., 18, 178.2 śanaiḥ śanairdhamettāvadyāvatsūtāvaśeṣitam //
RRĀ, V.kh., 19, 28.1 kaṇḍanaṃ kṣālanaṃ caiva pūrvavatkārayecchanaiḥ /
RRĀ, V.kh., 19, 37.1 madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ /
RRĀ, V.kh., 19, 106.2 sikthakaṃ viṃśatirniṣkān kṣiptvā tasminpacecchanaiḥ //