Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāśikāvṛtti
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Nighaṇṭuśeṣa
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 6, 11, 1.1 śamīm aśvattha ārūḍhas tatra puṃsuvanaṃ kṛtam /
AVŚ, 6, 30, 2.2 ārāt tvad anyā vanāni vṛkṣi tvaṃ śami śatavalśā vi roha //
AVŚ, 6, 30, 3.2 māteva putrebhyo mṛḍa keśebhyaḥ śami //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 13.1 atha śamyāḥ paridhāti khādirī darvī tejaskāmasyaudumbaryannādyakāmasya pālāśī brahmavarcasakāmasya iti //
BaudhGS, 3, 5, 19.1 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīyaudumbaraśākhayā palāśaśākhayā śamīśākhayā darbhamuṣṭinā vā sarvataḥ paryukṣan triḥ pradakṣiṇam agāraṃ paryeti tvaṃ vipraḥ tvaṃ kaviḥ tvaṃ viśvā rūpāṇi dhārayan apa janyaṃ bhayaṃ nuda iti //
BaudhGS, 3, 6, 5.0 athāpareṇāgniṃ śamīparṇeṣu hutaśeṣaṃ nidadhāti śaṃ no devīr abhiṣṭaye iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 5.0 tasmiñchamyāḥ paridhīn upasaṃnahyati //
BhārGS, 3, 1, 14.1 samudrād ūrmir madhumāṃ udārad iti tisraḥ śamīmayīḥ //
BhārGS, 3, 1, 17.1 tāṃ savitur vareṇyasya citrām iti śamīmayīm //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 8.0 palāśaśākhāṃ śamīśākhāṃ vā //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 15.0 śamīpalāśamiśrāṃś ca lājāṃś caturañjalimātrāñchūrpeṇopasādayanti paścād agneḥ //
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 19.0 tasmiñchamyāḥ paridhīn idhma upasaṃnahyati //
HirGS, 2, 9, 7.1 atha cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvatthena govāleneti gāḥ prokṣati vṛṣāṇamevāgre /
Jaiminigṛhyasūtra
JaimGS, 1, 20, 8.0 dakṣiṇato 'gneḥ śamīpalāśamiśrān lājāñchūrpe mātā dhārayet //
JaimGS, 2, 5, 9.0 śamīm ārabheta śamy asi śamaya me pāpam iti //
JaimGS, 2, 5, 9.0 śamīm ārabheta śamy asi śamaya me pāpam iti //
JaimGS, 2, 5, 17.0 tṛtīyāyāṃ gandhauṣadhībhiḥ saṃsṛjya śamīśākhayā palāśaśākhayā vāsaṃhlādayan kumbhyām avadadhyāt //
JaimGS, 2, 9, 6.0 khādiram aṅgārakāya pālāśaṃ somāyāpāmārgaṃ budhāyāśvatthaṃ bṛhaspataya audumbaraṃ śukrāya śamīṃ śanaiścarāya rāhor dūrvāḥ ketoḥ kuśāgram ity aṣṭāviṃśatim ājyāhutīr juhoti //
Jaiminīyaśrautasūtra
JaimŚS, 3, 2.0 sa yajñopavītaṃ kṛtvāpa ācamya dakṣiṇena pāṇinā palāśaśākhāṃ śamīśākhāṃ vādāyāntareṇa cakraṃ cānaḍvāhaṃ ca dakṣiṇām īṣām anuprasṛpya rājavāhanasyāntarīṣe tiṣṭhan subrahmaṇyām āhvayati trir aniruktām //
Kauśikasūtra
KauśS, 1, 8, 16.0 citiprāyaścittiśamīśamakāsavaṃśāśāmyavākātalāśapalāśavāśāśiṃśapāśimbalasipunadarbhāpāmārgākṛtiloṣṭavalmīkavapādūrvāprāntavrīhiyavāḥ śāntāḥ //
KauśS, 4, 4, 9.0 tvayā pūrṇam iti kośena śamīcūrṇāni bhakte //
KauśS, 4, 7, 1.0 yas te mada iti śamīlūnapāpalakṣaṇayoḥ śamīśamyākenābhyudya vāpayati //
KauśS, 4, 7, 1.0 yas te mada iti śamīlūnapāpalakṣaṇayoḥ śamīśamyākenābhyudya vāpayati //
KauśS, 4, 11, 8.0 śamīm aśvattha iti mantrokte 'gniṃ mathitvā puṃsyāḥ sarpiṣi paidvam iva //
KauśS, 11, 4, 3.0 śatātṛṇṇasahasrātṛṇṇau ca pāśīm ūṣam sikatāḥ śaṅkhaṃ śālūkaṃ sarvasurabhiśamīcūrṇakṛtaṃ śāntavṛkṣasya nāvaṃ tripādakam //
KauśS, 11, 6, 19.0 stuhi śrutam iti madhye gartaṃ khātvā pāśisikatoṣodumbaraśaṅkhaśālūkasarvasurabhiśamīcūrṇāni nivapati //
KauśS, 13, 14, 5.1 parisamuhya paryukṣya paristīrya barhiḥ śamyāḥ paridhīn kṛtvā //
KauśS, 14, 1, 5.1 ṣaṭśamīṃ prāgāyatāṃ catuḥśamīṃ śroṇyām //
KauśS, 14, 1, 5.1 ṣaṭśamīṃ prāgāyatāṃ catuḥśamīṃ śroṇyām //
KauśS, 14, 1, 8.1 dviḥśamīṃ prāgāyatām ṛjvīm adhyardhaśamīṃ śroṇyām //
KauśS, 14, 1, 8.1 dviḥśamīṃ prāgāyatām ṛjvīm adhyardhaśamīṃ śroṇyām //
Khādiragṛhyasūtra
KhādGS, 1, 3, 18.1 pūrvā mātā śamīpalāśamiśrāṃl lājāñchūrpe kṛtvā //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 1.0 vājine niṣicyobhayoḥ karīrāṇy āvapati śamīpalāśamiśrāṇi //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 2.1 śamīśākhayā sapalāśayāpidhāyāharet //
KāṭhGS, 25, 29.1 ājyasyāñjalāv upastīryedaṃ havir ity abhimṛśyāthāsyai śamīlājān āvapati bhrātā brahmacārī vā //
KāṭhGS, 26, 3.1 khe rathasya khe 'nasaḥ khe yugasya ca tardmasu khe akṣasya khe avadadhāmīti yugatardmasu śamīśākhām avadadhāti //
KāṭhGS, 31, 3.1 triḥśyetayā śalalyā śamīśākhayā sapalāśayā vā sīmantaṃ vicinoti yās te rāka iti //
KāṭhGS, 60, 6.0 udagdaśam āstaraṇam āstīrya śirasta udakaṃ nidhāya vrīhiyavān opyāpohiṣṭhīyābhiḥ śayyām abhyukṣya trātāram indram iti śamīśākhayā śayyāṃ nirmārṣṭi //
KāṭhGS, 72, 1.0 samupahate 'dbhute vā śāntyai śamīṃ śamukaṃ śāmyavākam aśvatthaplakṣanyagrodhodumbaraṃ dūrvāṃ ca prācīnaprasṛtāni ṣaḍ darbhapiñjūlāni sumanasaś cāpāmārgaṃ sarvabījāni sītāloṣṭaṃ gomayaṃ hiraṇyaṃ valmīkavapāṃ cādbhiḥ saṃsṛjati saṃ vaḥ sṛjāmīti dvābhyām //
Kāṭhakasaṃhitā
KS, 8, 2, 54.0 śamīmayāni bhavanti //
KS, 8, 2, 56.0 agniṃ vai sṛṣṭaṃ prajāpatis taṃ śamyāgre samainddha //
KS, 8, 2, 57.0 yac chamīmayāni bhavanti //
KS, 19, 10, 81.0 yo asmabhyam arātīyād iti śamīmayīm śāntyai //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 5, 60.0 taṃ śamyā samaindhat //
MS, 1, 6, 5, 62.0 tacchamyāḥ śamītvaṃ yacchamīmayīḥ samidha ādadhāti sam enam inddhe //
MS, 1, 6, 5, 62.0 tacchamyāḥ śamītvaṃ yacchamīmayīḥ samidha ādadhāti sam enam inddhe //
MS, 1, 6, 5, 62.0 tacchamyāḥ śamītvaṃ yacchamīmayīḥ samidha ādadhāti sam enam inddhe //
MS, 1, 6, 7, 7.0 śamīmayīs tisraḥ samidhā ādadhāti ghṛtānvaktā ghṛtastomyābhiḥ //
MS, 1, 6, 12, 63.0 yokhā sā śamī //
MS, 1, 6, 12, 72.0 yad ulbaṃ sā śamī //
MS, 1, 10, 12, 1.0 yad vai prajā varuṇo gṛhṇāti śamyaṃ caiva yavaṃ cāpi na gṛhṇāti //
MS, 1, 10, 12, 11.0 śamīparṇāni bhavanti śaṃtvāya //
MS, 2, 6, 1, 1.0 anumatyā aṣṭākapālaṃ nirvapanti ye pratyañcaḥ śamyām atiśīyante //
Mānavagṛhyasūtra
MānGS, 1, 10, 5.1 syonā pṛthivi bhavety etayāvasthāpya śamīmayīḥ śamyāḥ kṛtvāntargoṣṭhe 'gnim upasamādhāya bhartā bhāryāmabhyudānayati //
MānGS, 1, 11, 10.1 lājāḥ paścād agner upasādya śamīparṇaiḥ saṃyujya śūrpe samaṃ caturdhā vibhajyāgreṇāgniṃ paryāhṛtya lājādhāryai prayacchati //
MānGS, 1, 11, 22.1 śamīmayīs tisro 'ktāḥ samidhaḥ samudrād ūrmir ity etābhis tisṛbhiḥ svāhākārāntābhir ādadhāti //
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 2, 7, 3.1 śamīśākhayā ca sapalāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiśca //
MānGS, 2, 11, 10.1 śamīśākhayā ca palāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiś ca //
Pāraskaragṛhyasūtra
PārGS, 1, 6, 1.1 kumāryā bhrātā śamīpalāśamiśrāṃl lājān añjalināñjalāv āvapati //
PārGS, 3, 2, 7.1 dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ śamīśākhāsītāloṣṭhāśmano nidhāyāgnimīkṣamāṇo japati /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 7.4 rajjvanteṣu ca śamīpalāśaśrīparṇināṃ patrair vāstūpakiret /
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 11.10 taṃ śamyāśamayat //
TB, 1, 1, 3, 12.1 tacchamyai śamitvaṃ /
TB, 1, 1, 3, 12.2 yacchamīmayaḥ saṃbhāro bhavati /
TB, 1, 2, 1, 7.1 śamīṃ śāntyai harāmy aham /
TB, 1, 2, 1, 8.6 śāntayoniṃ śamīgarbham /
Taittirīyasaṃhitā
TS, 5, 1, 9, 58.1 śamīmayīm ādadhāti //
TS, 5, 1, 10, 19.1 śamīmayīm ādadhāti //
TS, 5, 4, 7, 38.0 tāṃ savitur vareṇyasya citrām iti śamīmayīṃ śāntyai //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 19, 12.0 vāyor dhīmahi prāṇānme pāhi svāhā śamīm //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ vā palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati vā //
Vaitānasūtra
VaitS, 2, 1, 7.1 yo aśvatthaḥ śamīgarbha āruroha tve sacā /
VaitS, 2, 1, 7.4 agnim aśvatthād adhi havyavāhaṃ śamīgarbhāj janayan yo mayobhūr iti mantrokte araṇī gṛhṇantam ādhāsyamānaṃ vācayati //
VaitS, 6, 4, 9.6 etā vayaṃ plavāmahe śamyāḥ prataratā iva /
Vārāhagṛhyasūtra
VārGS, 4, 2.0 agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇato 'gner brahmāṇam upaveśyottarata udapātraṃ śamīśamakavat //
VārGS, 14, 6.1 śucau bhūmipradeśe śamīśamakaśyāmākānāṃ priyaṅgudūrvāgaurasarṣapāṇāṃ yathālābhagandhasakṣīraphalavadbhyo vanaspatibhyo haritparṇakuśayavādibhiś cānnair yā oṣadhayaḥ /
VārGS, 14, 8.0 lājān saṃskṛtān śamīparṇamiśrān śūrpeṇa dakṣiṇato mātānyā vāvidhavā //
VārGS, 16, 10.1 śalalyā śamīśākhayā sapalāśayā /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 2.5 śamīśākhāṃ palāśaśākhāṃ vā bahupalāśām apratiśuṣkāgrāṃ prācīm udīcīṃ vāhānām //
VārŚS, 1, 2, 4, 2.1 uttarataḥ pṛṣṭhyāyāḥ pātrebhyaḥ saṃstīrya dvaṃdvaṃ pātrāṇi prayuṇakti sphyaṃ kapālāny agnihotrahavaṇīṃ śūrpaṃ kṛṣṇājinaṃ śamyām ulūkhalamusalaṃ dṛṣadupalaṃ khādiraṃ sruvaṃ pālāśīṃ juhūm āśvatthīm upabhṛtaṃ vaikaṅkatīṃ dhruvāṃ śamīmayīr vāratnimātrīḥ //
VārŚS, 1, 4, 2, 8.3 ity ākhukiriṃ nyupya pipīlikākiriṃ goṣṭhāt karīṣāṇi lohaśakalāny aśvattham udumbaraṃ vikaṅkataṃ śamīm aśanihataṃ vṛkṣaṃ palāśam iti nyupya saṃsṛjati /
VārŚS, 1, 4, 4, 2.1 āhavanīye nānāvṛkṣīyāḥ samidha ādadhāti tāṃ savitur vareṇyasyeti śamīmayīṃ vidhema ta iti vaikaṅkatīṃ preddho agna ity audumbarīm //
VārŚS, 1, 4, 4, 4.1 samudrād ūrmir iti tisṛbhis tisraḥ śamīmayīr ghṛtāktāḥ samidha ādadhāti //
VārŚS, 1, 7, 2, 19.0 śamīparṇaiḥ pūrayitvā śeṣasya meṣaṃ ca meṣīṃ ca kurutaḥ //
VārŚS, 1, 7, 2, 20.0 niktābhir ūrṇābhir āveṣṭya paraḥśatāni śamīparṇāni ghāsaṃ nivapataḥ //
VārŚS, 3, 2, 5, 43.3 etā vayaṃ plavāmahe śamyāḥ prataratām iva /
Āpastambagṛhyasūtra
ĀpGS, 17, 1.1 dakṣiṇāpratyakpravaṇam agārāvakāśam uddhatya palāśena śamīmayena vodūhenaitām eva diśam uttarayodūhati //
ĀpGS, 17, 7.1 pālāśaṃ śamīmayaṃ vedhmam ādīpyottarayarcāgnim uddhṛtyottareṇa yajuṣāgāraṃ prapādyottarapūrvadeśe 'gārasyottarayāgniṃ pratiṣṭhāpayati //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 8.1 saṃnayataḥ palāśaśākhāṃ śamīśākhāṃ vāharati bahuparṇāṃ bahuśākhām apratiśuṣkāgrām asuṣirām //
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 9, 12.1 paramasyāḥ parāvata iti śamīmayīm //
ĀpŚS, 16, 10, 5.1 yo asmabhyam arātīyād iti śamīmayīm //
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 3.1 paścāt kārayiṣyamāṇo mātur upastha ānaḍuham gomayaṃ nave śarāve śamīparṇāni ca upanihitāni bhavanti //
ĀśvGS, 1, 17, 11.1 pracchidya pracchidya prāgagrāṃ śamīparṇaiḥ saha mātre prayacchati tān ānaḍuhe gomaye nidadhāti //
ĀśvGS, 2, 8, 11.1 tacchamīśākhayodumbaraśākhayā vā śaṃtātīyena triḥ pradakṣiṇaṃ parivrajan prokṣati //
ĀśvGS, 4, 2, 10.0 prāpyaivaṃ bhūmibhāgaṃ kartodakena śamīśākhayā triḥ prasavyam āyatanaṃ parivrajan prokṣaty apeta vīta vi ca sarpatāta iti //
ĀśvGS, 4, 5, 4.0 kṣīrodakena śamīśākhayā triḥ prasavyaṃ parivrajan prokṣati śītike śītikāvatīti //
ĀśvGS, 4, 6, 4.0 athānavekṣaṃ pratyāvrajyāpa upaspṛśya keśaśmaśrulomanakhāni vāpayitvopakalpayīran navān maṇikān kumbhān ācamanīyāṃśca śamīsumanomālinaḥ śamīmayam idhmaṃ śamīmayyāvaraṇī paridhīṃś cānaḍuhaṃ gomayaṃ carma ca navanītam aśmānaṃ ca yāvatyo yuvatayas tāvanti kuśapiñjūlāni //
ĀśvGS, 4, 6, 4.0 athānavekṣaṃ pratyāvrajyāpa upaspṛśya keśaśmaśrulomanakhāni vāpayitvopakalpayīran navān maṇikān kumbhān ācamanīyāṃśca śamīsumanomālinaḥ śamīmayam idhmaṃ śamīmayyāvaraṇī paridhīṃś cānaḍuhaṃ gomayaṃ carma ca navanītam aśmānaṃ ca yāvatyo yuvatayas tāvanti kuśapiñjūlāni //
ĀśvGS, 4, 6, 4.0 athānavekṣaṃ pratyāvrajyāpa upaspṛśya keśaśmaśrulomanakhāni vāpayitvopakalpayīran navān maṇikān kumbhān ācamanīyāṃśca śamīsumanomālinaḥ śamīmayam idhmaṃ śamīmayyāvaraṇī paridhīṃś cānaḍuhaṃ gomayaṃ carma ca navanītam aśmānaṃ ca yāvatyo yuvatayas tāvanti kuśapiñjūlāni //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 4, 1.5 śamīmayam uttarataḥ śaṃ me 'sad iti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 15.0 lājāñchamīpalāśamiśrān pitā bhrātā vā syād añjalāv āvapati //
ŚāṅkhGS, 4, 17, 3.0 prātaḥ śamīpalāśamadhūkeṣīkāpāmārgāṇāṃ śirīṣodumbarakuśataruṇabadarīṇāṃ ca pūrṇamuṣṭim ādāya sītāloṣṭaṃ ca //
Ṛgveda
ṚV, 1, 20, 2.2 śamībhir yajñam āśata //
ṚV, 1, 83, 4.1 ād aṅgirāḥ prathamaṃ dadhire vaya iddhāgnayaḥ śamyā ye sukṛtyayā /
ṚV, 1, 87, 5.2 yad īm indraṃ śamy ṛkvāṇa āśatād in nāmāni yajñiyāni dadhire //
ṚV, 1, 110, 4.1 viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvam ānaśuḥ /
ṚV, 2, 1, 9.1 tvām agne pitaram iṣṭibhir naras tvām bhrātrāya śamyā tanūrucam /
ṚV, 3, 55, 3.1 vi me purutrā patayanti kāmāḥ śamy acchā dīdye pūrvyāṇi /
ṚV, 3, 60, 3.2 saudhanvanāso amṛtatvam erire viṣṭvī śamībhiḥ sukṛtaḥ sukṛtyayā //
ṚV, 4, 3, 4.1 tvaṃ cin naḥ śamyā agne asyā ṛtasya bodhy ṛtacit svādhīḥ /
ṚV, 4, 17, 18.2 vayaṃ hy ā te cakṛmā sabādha ābhiḥ śamībhir mahayanta indra //
ṚV, 4, 22, 8.1 pipīᄆe aṃśur madyo na sindhur ā tvā śamī śaśamānasya śaktiḥ /
ṚV, 4, 33, 4.2 yat saṃvatsam abharan bhāso asyās tābhiḥ śamībhir amṛtatvam āśuḥ //
ṚV, 5, 42, 10.2 yo vaḥ śamīṃ śaśamānasya nindāt tucchyān kāmān karate siṣvidānaḥ //
ṚV, 5, 77, 4.2 sa tokam asya pīparacchamībhir anūrdhvabhāsaḥ sadam it tuturyāt //
ṚV, 6, 3, 2.1 īje yajñebhiḥ śaśame śamībhir ṛdhadvārāyāgnaye dadāśa /
ṚV, 6, 52, 1.1 na tad divā na pṛthivyānu manye na yajñena nota śamībhir ābhiḥ /
ṚV, 8, 45, 27.2 vy ānaṭ turvaṇe śami //
ṚV, 8, 75, 14.1 yasyājuṣan namasvinaḥ śamīm adurmakhasya vā /
ṚV, 9, 74, 7.2 dhiyā śamī sacate sem abhi pravad divas kavandham ava darṣad udriṇam //
ṚV, 10, 28, 12.1 ete śamībhiḥ suśamī abhūvan ye hinvire tanvaḥ soma ukthaiḥ /
ṚV, 10, 40, 1.2 prātaryāvāṇaṃ vibhvaṃ viśe viśe vastor vastor vahamānaṃ dhiyā śami //
ṚV, 10, 92, 12.2 sūryāmāsā vicarantā divikṣitā dhiyā śamīnahuṣī asya bodhatam //
Ṛgvedakhilāni
ṚVKh, 1, 2, 9.2 saudhanvanāsaḥ suhastāḥ śamībhis tvaṣṭam aṅgirasam ṛbhavaṃ svastaye //
Arthaśāstra
ArthaŚ, 2, 1, 3.1 nadīśailavanabhṛṣṭidarīsetubandhaśamīśālmalīkṣīravṛkṣān anteṣu sīmnāṃ sthāpayet //
ArthaŚ, 14, 2, 1.1 śirīṣodumbaraśamīcūrṇaṃ sarpiṣā saṃhṛtyārdhamāsikaḥ kṣudyogaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 142.0 śamyāṣ ṭlañ //
Aṣṭādhyāyī, 5, 3, 88.0 kuṭīśamīśuṇḍābhyo raḥ //
Carakasaṃhitā
Ca, Sū., 14, 42.1 śūkaśamīdhānyapulākānāṃ veśavārapāyasakṛśarotkārikādīnāṃ vā prastare kauśeyāvikottarapracchade pañcāṅgulorubūkārkapatrapracchade vā svabhyaktasarvagātrasya śayānasyopasvedanaṃ prastarasveda iti vidyāt //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 27, 160.1 gurūṣṇaṃ madhuraṃ rūkṣaṃ keśaghnaṃ ca śamīphalam /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Mahābhārata
MBh, 1, 2, 130.2 virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm /
MBh, 2, 47, 4.2 uṣṭravāmīstriśataṃ ca puṣṭāḥ pīluśamīṅgudaiḥ //
MBh, 3, 129, 6.1 eṣā śamyekapattrā sā śarakaṃ caitad uttamam /
MBh, 3, 174, 23.2 bilveṅgudāḥ pīluśamīkarīrāḥ sarasvatītīraruhā babhūvuḥ //
MBh, 3, 263, 30.1 drakṣyantyāryasya dhanyā ye kuśalājaśamīlavaiḥ /
MBh, 4, 5, 12.2 iyaṃ kūṭe manuṣyendra gahanā mahatī śamī /
MBh, 4, 5, 13.9 snehānubaddhāṃ paśyāmi durārohām imāṃ śamīm /
MBh, 4, 5, 14.3 eṣā śamī pāpaharā sadaiva yātrotsavānāṃ vijayāya hetuḥ /
MBh, 4, 5, 14.5 pradakṣiṇīkṛtya śamīlatāṃ te praṇamya cānarcur atha pravīrāḥ /
MBh, 4, 5, 14.7 śamī śamayate pāpaṃ śamī śamayate ripūn /
MBh, 4, 5, 14.7 śamī śamayate pāpaṃ śamī śamayate ripūn /
MBh, 4, 5, 14.8 śamī śamayate rogāñchamī sarvārthasādhanā /
MBh, 4, 5, 14.8 śamī śamayate rogāñchamī sarvārthasādhanā /
MBh, 4, 5, 14.9 rāmaḥ sītāṃ samādāya tvatprasādācchamītale /
MBh, 4, 5, 15.7 āruhyemāṃ śamīṃ vīra nidhatsvehāyudhāni naḥ /
MBh, 4, 5, 24.5 āruhyemāṃ śamīṃ vīra dhanūṃṣyetāni nikṣipa /
MBh, 4, 5, 24.10 śamīm āruhya mahatīṃ nikṣipāmyāyudhāni naḥ /
MBh, 4, 5, 24.41 daivatebhyo namaskṛtvā śamīṃ kṛtvā pradakṣiṇam /
MBh, 4, 5, 27.2 vivarjayiṣyanti narā dūrād eva śamīm imām /
MBh, 4, 37, 1.3 śamīm abhimukhaṃ yāntaṃ ratham āropya cottaram //
MBh, 4, 38, 1.2 tāṃ śamīm upasaṃgamya pārtho vairāṭim abravīt /
MBh, 4, 38, 4.1 tasmād bhūmiṃjayāroha śamīm etāṃ palāśinīm /
MBh, 4, 38, 14.3 āruroha śamīvṛkṣaṃ vairāṭir avaśastadā //
MBh, 4, 41, 1.2 uttaraṃ sārathiṃ kṛtvā śamīṃ kṛtvā pradakṣiṇam /
MBh, 4, 41, 2.2 praṇidhāya śamīmūle prāyād uttarasārathiḥ //
MBh, 7, 37, 5.2 chatraṃ dhvajaṃ niyantāraṃ triveṇuṃ śamyupaskaram //
MBh, 7, 153, 24.1 śamīpīlukarīraiśca śamyākaiścaiva bhārata /
MBh, 8, 30, 24.1 śamīpīlukarīrāṇāṃ vaneṣu sukhavartmasu /
MBh, 8, 30, 46.2 ekarātrā śamīgehe maholūkhalamekhalā //
MBh, 12, 40, 11.1 śamīpalāśapuṃnāgāḥ samidho madhusarpiṣī /
Manusmṛti
ManuS, 8, 247.1 gulmān veṇūṃś ca vividhān śamīvallīsthalāni ca /
Rāmāyaṇa
Rām, Ār, 14, 18.2 dhavāśvakarṇakhadiraiḥ śamīkiṃśukapāṭalaiḥ //
Amarakośa
AKośa, 2, 101.1 alpā śamī śamīraḥ syācchamī saktuphalā śivā /
AKośa, 2, 101.1 alpā śamī śamīraḥ syācchamī saktuphalā śivā /
AKośa, 2, 609.2 śūko 'strī ślakṣṇatīkṣṇāgre śamī śimbā triṣūttare //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 130.1 śamyā gurūṣṇaṃ keśaghnaṃ rūkṣaṃ pīlu tu pittalam /
AHS, Cikitsitasthāna, 8, 18.1 arkamūlaṃ śamīpattram nṛkeśaḥ sarpakañcukam /
AHS, Utt., 3, 60.2 tumbīviśālāralukaśamībilvakapitthataḥ //
AHS, Utt., 16, 35.1 śaṅkhaṃ tāmre stanyaghṛṣṭaṃ ghṛtāktaiḥ śamyāḥ pattrair dhūpitaṃ tad yavaiśca /
AHS, Utt., 16, 37.1 sājyaiḥ śamīchadair dāhaśūlarāgāśruharṣajit /
AHS, Utt., 16, 43.2 śamyāmalakapattrājyadhūpitaṃ śopharukpraṇut //
AHS, Utt., 30, 16.1 śamīmūlakaśigrūṇāṃ bījaiḥ sayavasarṣapaiḥ /
AHS, Utt., 37, 82.1 hrīveravaikaṅkatagopakanyāmustāśamīcandanaṭuṇṭukāni /
Bhallaṭaśataka
BhallŚ, 1, 54.2 etās tā niravagrahograkarabhollīḍhārdharūḍhāḥ punaḥ śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 125.1 mayā tu karabheṇeva śamīnām agrapallavāḥ /
BKŚS, 12, 77.1 tubhyaṃ kārye ca saṃsiddhe śamīlājasugandhinā /
Harivaṃśa
HV, 28, 4.1 śamīputraḥ pratikṣatraḥ pratikṣatrasya cātmajaḥ /
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 1, 32.2 kathaṃ na manyur jvalayaty udīritaḥ śamītaruṃ śuṣkam ivāgnir ucchikhaḥ //
Kāśikāvṛtti
Liṅgapurāṇa
LiPur, 1, 79, 17.1 śamīpuṣpair bṛhatpuṣpair unmattāgastyajairapi /
LiPur, 1, 92, 175.1 śamīpuṣpaṃ ca vidhinā bilvapatraṃ ca paṅkajam /
LiPur, 2, 25, 8.1 śamīpippalasambhūtām araṇīṃ ṣoḍaśāṅgulām /
LiPur, 2, 54, 28.1 kumudārkaśamīpatragaurasarṣapaśālibhiḥ /
Matsyapurāṇa
MPur, 93, 27.2 audumbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt //
MPur, 96, 7.2 kaṅkolailākatuṇḍīrakarīrakuṭajaṃ śamī //
Suśrutasaṃhitā
Su, Sū., 46, 193.1 śamīphalaṃ guru svādu rūkṣoṣṇaṃ keśanāśanam /
Su, Cik., 1, 107.1 kadalīdīrghavṛntābhyāṃ bhasmālaṃ lavaṇaṃ śamībījaṃ śītodapiṣṭaṃ vā romaśātanamācaret //
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Utt., 28, 7.1 somavallīmindravallīṃ śamīṃ bilvasya kaṇṭakān /
Su, Utt., 40, 41.2 aralutvak taindukī ca dāḍimī kauṭajī śamī //
Viṣṇupurāṇa
ViPur, 3, 18, 27.2 śamyādi yadi cetkāṣṭhaṃ tadvaraṃ patrabhukpaśuḥ //
ViPur, 6, 1, 52.1 śāṇīprāyāṇi vastrāṇi śamīprāyā mahīruhāḥ /
Viṣṇusmṛti
ViSmṛ, 61, 4.1 na ca kovidāraśamīpīlupippaleṅgudaguggulujam //
Yājñavalkyasmṛti
YāSmṛ, 1, 302.2 udumbaraḥ śamī dūrvā kuśāś ca samidhaḥ kramāt //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 203.1 pavitrapattrā maṅgalyā śamī lakṣmī ca keśanut /
Bhāratamañjarī
BhāMañj, 5, 475.1 varaṃ kaṇṭakavānvṛkṣo na śamī saralāśayā /
Garuḍapurāṇa
GarPur, 1, 84, 27.2 śamīpatrapramāṇena piṇḍaṃ dadyād gayāśire //
GarPur, 1, 101, 9.2 audumbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt //
GarPur, 1, 107, 33.2 śamīṃ śiśre viniḥkṣipya araṇiṃ vṛṣaṇe kṣipet //
Kathāsaritsāgara
KSS, 4, 3, 61.2 jātavāsagṛhaṃ sārkaśamīguptagavākṣakam //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 56.1 śamyāṃ saktuphalā lakṣmīḥ śivā tuṅgāgnipādapaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 306.3 śamīrohitakāśvatthās tadabhāve 'rkavetasau //
Rasaprakāśasudhākara
RPSudh, 9, 27.2 jantupādī ca nirguṇḍī drākṣā nīlotpalaṃ śamī //
Rasaratnākara
RRĀ, R.kh., 5, 26.1 meghanādā śamī śyāmā śṛṅgī madanakodbhavam /
RRĀ, R.kh., 10, 20.1 śamīcūrṇasamaṃ piṣṭvā chidramāṇḍe niveśayet /
RRĀ, V.kh., 2, 16.1 śākavṛkṣo hemavallī pātālagaruḍī śamī /
RRĀ, V.kh., 2, 23.4 amlavetasanirguṇḍīkulatthakodravāḥ śamī //
RRĀ, V.kh., 2, 39.2 kṣāraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śamī //
RRĀ, V.kh., 3, 90.2 kāravallīkṣīrakandaraktotpalaśamīvanaiḥ //
Rasendracūḍāmaṇi
RCūM, 8, 14.1 śamī vyāghranakhī somavallarī cārkapuṣpikā /
Rasārṇava
RArṇ, 5, 11.2 himāvatī somalatā modā vyāghranakhī śamī //
RArṇ, 6, 12.2 meṣaśṛṅgīśaśavasāśṛṅgatailaśamīrasaiḥ //
RArṇ, 6, 79.1 śyāmā śamī ghanaravo varṣābhūnmattakodravāḥ /
Rājanighaṇṭu
RājNigh, Śālm., 2.1 śamīdvayaṃ ca barburadvitayaṃ cārimedakaḥ /
RājNigh, Śālm., 33.1 śamī śāntā tuṅgā kacaripuphalā keśamathanī śiveśā naur lakṣmīs tapanatanunaṣṭā śubhakarī /
RājNigh, Śālm., 35.1 śamī rūkṣā kaṣāyā ca raktapittātisārajit /
RājNigh, Śālm., 36.1 dvitīyā tu śamī śāntā śubhā bhadrāparājitā /
RājNigh, Ekārthādivarga, Ekārthavarga, 13.1 śamyāmīśāna ityāhurdivāndho ghūka ucyate /
Ānandakanda
ĀK, 1, 7, 15.2 śyāmā śamī meghanādā varṣābhūdhūrtakodravāḥ //
ĀK, 1, 24, 205.2 payaścaiva mahāśamyā dātavyaṃ mardanakṣamam //
ĀK, 2, 1, 363.2 kāravallīkṣīrakandaraktotpalaśamīghanaiḥ //
ĀK, 2, 8, 59.2 meghanādāśamīśyāmāśṛṅgīmadanakodbhavaiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 34.2, 19.0 śamīdhānyavarga ityatra śamī śimbiḥ tadantargataṃ dhānyam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 92.0 arciṣe tvā śociṣe tvā harase tveti śamīśākhā abhyādadhāti //
KaṭhĀ, 2, 1, 94.0 tejaḥ śamīśākhāḥ //
KaṭhĀ, 3, 4, 101.0 śamīmayīr bhavanti //
KaṭhĀ, 3, 4, 102.0 tejo vai śamī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 14.1 jambīrairarjunaiḥ kubjaiḥ śamīkesarakiṃśukaiḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 41.2 pāṭalair badarairyuktaiḥ śamītindukaśobhitam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 16, 3.2 śamyāḥ paridhīn kṛtvā /
ŚāṅkhŚS, 4, 16, 3.3 śamīmayam idhmaṃ pālāśaṃ vā /