Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Ṛgveda
Aṣṭāṅgahṛdayasaṃhitā
Ānandakanda
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 13.1 atha śamyāḥ paridhāti khādirī darvī tejaskāmasyaudumbaryannādyakāmasya pālāśī brahmavarcasakāmasya iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 5.0 tasmiñchamyāḥ paridhīn upasaṃnahyati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 19.0 tasmiñchamyāḥ paridhīn idhma upasaṃnahyati //
Kauśikasūtra
KauśS, 13, 14, 5.1 parisamuhya paryukṣya paristīrya barhiḥ śamyāḥ paridhīn kṛtvā //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 5, 62.0 tacchamyāḥ śamītvaṃ yacchamīmayīḥ samidha ādadhāti sam enam inddhe //
Vaitānasūtra
VaitS, 6, 4, 9.6 etā vayaṃ plavāmahe śamyāḥ prataratā iva /
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 43.3 etā vayaṃ plavāmahe śamyāḥ prataratām iva /
Ṛgveda
ṚV, 4, 3, 4.1 tvaṃ cin naḥ śamyā agne asyā ṛtasya bodhy ṛtacit svādhīḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 130.1 śamyā gurūṣṇaṃ keśaghnaṃ rūkṣaṃ pīlu tu pittalam /
AHS, Utt., 16, 35.1 śaṅkhaṃ tāmre stanyaghṛṣṭaṃ ghṛtāktaiḥ śamyāḥ pattrair dhūpitaṃ tad yavaiśca /
Ānandakanda
ĀK, 1, 24, 205.2 payaścaiva mahāśamyā dātavyaṃ mardanakṣamam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 16, 3.2 śamyāḥ paridhīn kṛtvā /