Occurrences

Jaiminigṛhyasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Amarakośa
Kāśikāvṛtti
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Kaṭhāraṇyaka

Jaiminigṛhyasūtra
JaimGS, 2, 5, 9.0 śamīm ārabheta śamy asi śamaya me pāpam iti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 63.0 yokhā sā śamī //
MS, 1, 6, 12, 72.0 yad ulbaṃ sā śamī //
Ṛgveda
ṚV, 4, 22, 8.1 pipīᄆe aṃśur madyo na sindhur ā tvā śamī śaśamānasya śaktiḥ /
Mahābhārata
MBh, 3, 129, 6.1 eṣā śamyekapattrā sā śarakaṃ caitad uttamam /
MBh, 4, 5, 12.2 iyaṃ kūṭe manuṣyendra gahanā mahatī śamī /
MBh, 4, 5, 14.3 eṣā śamī pāpaharā sadaiva yātrotsavānāṃ vijayāya hetuḥ /
MBh, 4, 5, 14.7 śamī śamayate pāpaṃ śamī śamayate ripūn /
MBh, 4, 5, 14.7 śamī śamayate pāpaṃ śamī śamayate ripūn /
MBh, 4, 5, 14.8 śamī śamayate rogāñchamī sarvārthasādhanā /
MBh, 4, 5, 14.8 śamī śamayate rogāñchamī sarvārthasādhanā /
Amarakośa
AKośa, 2, 101.1 alpā śamī śamīraḥ syācchamī saktuphalā śivā /
AKośa, 2, 101.1 alpā śamī śamīraḥ syācchamī saktuphalā śivā /
AKośa, 2, 609.2 śūko 'strī ślakṣṇatīkṣṇāgre śamī śimbā triṣūttare //
Kāśikāvṛtti
Matsyapurāṇa
MPur, 93, 27.2 audumbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt //
MPur, 96, 7.2 kaṅkolailākatuṇḍīrakarīrakuṭajaṃ śamī //
Suśrutasaṃhitā
Su, Utt., 40, 41.2 aralutvak taindukī ca dāḍimī kauṭajī śamī //
Yājñavalkyasmṛti
YāSmṛ, 1, 302.2 udumbaraḥ śamī dūrvā kuśāś ca samidhaḥ kramāt //
Bhāratamañjarī
BhāMañj, 5, 475.1 varaṃ kaṇṭakavānvṛkṣo na śamī saralāśayā /
Garuḍapurāṇa
GarPur, 1, 101, 9.2 audumbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt //
Rasaprakāśasudhākara
RPSudh, 9, 27.2 jantupādī ca nirguṇḍī drākṣā nīlotpalaṃ śamī //
Rasaratnākara
RRĀ, R.kh., 5, 26.1 meghanādā śamī śyāmā śṛṅgī madanakodbhavam /
RRĀ, V.kh., 2, 16.1 śākavṛkṣo hemavallī pātālagaruḍī śamī /
RRĀ, V.kh., 2, 23.4 amlavetasanirguṇḍīkulatthakodravāḥ śamī //
RRĀ, V.kh., 2, 39.2 kṣāraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śamī //
Rasendracūḍāmaṇi
RCūM, 8, 14.1 śamī vyāghranakhī somavallarī cārkapuṣpikā /
Rasārṇava
RArṇ, 5, 11.2 himāvatī somalatā modā vyāghranakhī śamī //
RArṇ, 6, 79.1 śyāmā śamī ghanaravo varṣābhūnmattakodravāḥ /
Rājanighaṇṭu
RājNigh, Śālm., 33.1 śamī śāntā tuṅgā kacaripuphalā keśamathanī śiveśā naur lakṣmīs tapanatanunaṣṭā śubhakarī /
RājNigh, Śālm., 35.1 śamī rūkṣā kaṣāyā ca raktapittātisārajit /
RājNigh, Śālm., 36.1 dvitīyā tu śamī śāntā śubhā bhadrāparājitā /
Ānandakanda
ĀK, 1, 7, 15.2 śyāmā śamī meghanādā varṣābhūdhūrtakodravāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 34.2, 19.0 śamīdhānyavarga ityatra śamī śimbiḥ tadantargataṃ dhānyam //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 102.0 tejo vai śamī //