Occurrences

Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Ṛgveda
Mahābhārata
Suśrutasaṃhitā
Garuḍapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 6, 11, 1.1 śamīm aśvattha ārūḍhas tatra puṃsuvanaṃ kṛtam /
Gobhilagṛhyasūtra
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
Jaiminigṛhyasūtra
JaimGS, 2, 5, 9.0 śamīm ārabheta śamy asi śamaya me pāpam iti //
JaimGS, 2, 9, 6.0 khādiram aṅgārakāya pālāśaṃ somāyāpāmārgaṃ budhāyāśvatthaṃ bṛhaspataya audumbaraṃ śukrāya śamīṃ śanaiścarāya rāhor dūrvāḥ ketoḥ kuśāgram ity aṣṭāviṃśatim ājyāhutīr juhoti //
Kauśikasūtra
KauśS, 4, 11, 8.0 śamīm aśvattha iti mantrokte 'gniṃ mathitvā puṃsyāḥ sarpiṣi paidvam iva //
KauśS, 14, 1, 5.1 ṣaṭśamīṃ prāgāyatāṃ catuḥśamīṃ śroṇyām //
KauśS, 14, 1, 5.1 ṣaṭśamīṃ prāgāyatāṃ catuḥśamīṃ śroṇyām //
KauśS, 14, 1, 8.1 dviḥśamīṃ prāgāyatām ṛjvīm adhyardhaśamīṃ śroṇyām //
KauśS, 14, 1, 8.1 dviḥśamīṃ prāgāyatām ṛjvīm adhyardhaśamīṃ śroṇyām //
Kāṭhakagṛhyasūtra
KāṭhGS, 72, 1.0 samupahate 'dbhute vā śāntyai śamīṃ śamukaṃ śāmyavākam aśvatthaplakṣanyagrodhodumbaraṃ dūrvāṃ ca prācīnaprasṛtāni ṣaḍ darbhapiñjūlāni sumanasaś cāpāmārgaṃ sarvabījāni sītāloṣṭaṃ gomayaṃ hiraṇyaṃ valmīkavapāṃ cādbhiḥ saṃsṛjati saṃ vaḥ sṛjāmīti dvābhyām //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 12, 1.0 yad vai prajā varuṇo gṛhṇāti śamyaṃ caiva yavaṃ cāpi na gṛhṇāti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 7.1 śamīṃ śāntyai harāmy aham /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 19, 12.0 vāyor dhīmahi prāṇānme pāhi svāhā śamīm //
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 8.3 ity ākhukiriṃ nyupya pipīlikākiriṃ goṣṭhāt karīṣāṇi lohaśakalāny aśvattham udumbaraṃ vikaṅkataṃ śamīm aśanihataṃ vṛkṣaṃ palāśam iti nyupya saṃsṛjati /
Ṛgveda
ṚV, 5, 42, 10.2 yo vaḥ śamīṃ śaśamānasya nindāt tucchyān kāmān karate siṣvidānaḥ //
ṚV, 8, 75, 14.1 yasyājuṣan namasvinaḥ śamīm adurmakhasya vā /
Mahābhārata
MBh, 1, 2, 130.2 virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm /
MBh, 4, 5, 13.9 snehānubaddhāṃ paśyāmi durārohām imāṃ śamīm /
MBh, 4, 5, 15.7 āruhyemāṃ śamīṃ vīra nidhatsvehāyudhāni naḥ /
MBh, 4, 5, 24.5 āruhyemāṃ śamīṃ vīra dhanūṃṣyetāni nikṣipa /
MBh, 4, 5, 24.10 śamīm āruhya mahatīṃ nikṣipāmyāyudhāni naḥ /
MBh, 4, 5, 24.41 daivatebhyo namaskṛtvā śamīṃ kṛtvā pradakṣiṇam /
MBh, 4, 5, 27.2 vivarjayiṣyanti narā dūrād eva śamīm imām /
MBh, 4, 37, 1.3 śamīm abhimukhaṃ yāntaṃ ratham āropya cottaram //
MBh, 4, 38, 1.2 tāṃ śamīm upasaṃgamya pārtho vairāṭim abravīt /
MBh, 4, 38, 4.1 tasmād bhūmiṃjayāroha śamīm etāṃ palāśinīm /
MBh, 4, 41, 1.2 uttaraṃ sārathiṃ kṛtvā śamīṃ kṛtvā pradakṣiṇam /
Suśrutasaṃhitā
Su, Utt., 28, 7.1 somavallīmindravallīṃ śamīṃ bilvasya kaṇṭakān /
Garuḍapurāṇa
GarPur, 1, 107, 33.2 śamīṃ śiśre viniḥkṣipya araṇiṃ vṛṣaṇe kṣipet //