Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kāvyālaṃkāra

Baudhāyanaśrautasūtra
BaudhŚS, 16, 29, 13.0 aharahaḥ śamyānyāse śamyānyāse yajamānā ākrośanto 'jyānim icchamānā yadā daśa śataṃ kurvanty athaikam utthānam //
BaudhŚS, 16, 29, 13.0 aharahaḥ śamyānyāse śamyānyāse yajamānā ākrośanto 'jyānim icchamānā yadā daśa śataṃ kurvanty athaikam utthānam //
BaudhŚS, 16, 30, 6.0 aharahaḥ śamyānyāse śamyānyāse yajamāna ākrośann ajyānim icchamāno yadainaṃ pratirādhnuvanti yadā vāsyaitaṃ khārīvivadham ācchindanty athaikam utthānaṃ plākṣe vā prasravaṇe //
BaudhŚS, 16, 30, 6.0 aharahaḥ śamyānyāse śamyānyāse yajamāna ākrośann ajyānim icchamāno yadainaṃ pratirādhnuvanti yadā vāsyaitaṃ khārīvivadham ācchindanty athaikam utthānaṃ plākṣe vā prasravaṇe //
Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 7.0 tūṣṇīṃ caturthaṃ hṛtvā śamyāmātrīṃ prathayaty uru prathasvoru te yajñapatiḥ prathatām iti //
Jaiminīyabrāhmaṇa
JB, 2, 298, 3.0 śamyāparāsaṃ yanti //
JB, 2, 298, 4.0 ete ha vai svargasya lokasya vikramā yacchamyāparāsāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 32.0 anu tveti caturthaṃ yathārtham āhṛtya siṃhy asīti vyūhaty uttaravediṃ śamyāmātrīm //
Vārāhaśrautasūtra
VārŚS, 1, 6, 1, 18.0 idhmābarhiḥ saṃnahya vedaṃ kṛtvā rathamātrīṃ vediṃ karoti śamyāmātrīm uttaravedim //
Āpastambaśrautasūtra
ĀpŚS, 7, 3, 13.0 śamyāmātrī nirūḍhapaśubandhasyottaravediḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 2, 2.2 dvādaśa vai māsāḥ saṃvatsarasya tasmāddvādaśa bhavanti māsi māsi yajetetyāhuḥ ko veda manuṣyasya tasmānna māsi māsi yajeta śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate prāṅ yān atha punarāvṛttaḥ śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate //
ŚBM, 5, 5, 2, 2.2 dvādaśa vai māsāḥ saṃvatsarasya tasmāddvādaśa bhavanti māsi māsi yajetetyāhuḥ ko veda manuṣyasya tasmānna māsi māsi yajeta śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate prāṅ yān atha punarāvṛttaḥ śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate //
ŚBM, 5, 5, 2, 2.2 dvādaśa vai māsāḥ saṃvatsarasya tasmāddvādaśa bhavanti māsi māsi yajetetyāhuḥ ko veda manuṣyasya tasmānna māsi māsi yajeta śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate prāṅ yān atha punarāvṛttaḥ śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate //
ŚBM, 5, 5, 2, 2.2 dvādaśa vai māsāḥ saṃvatsarasya tasmāddvādaśa bhavanti māsi māsi yajetetyāhuḥ ko veda manuṣyasya tasmānna māsi māsi yajeta śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate prāṅ yān atha punarāvṛttaḥ śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 6.0 phalavato vṛkṣasya śamyāgarteṣv ekaikāṃ vayāṃ nikhāya //
Arthaśāstra
ArthaŚ, 4, 5, 14.1 yaṃ cātrāpasarpopadeśena śamyāpratodādīnām apahartāraṃ jānīyāt tam eṣāṃ pratyādiśed eṣa rājñaḥ prabhāvaḥ iti //
Mahābhārata
MBh, 3, 82, 7.2 ṣaṭsu śamyānipāteṣu valmīkād iti niścayaḥ //
MBh, 3, 88, 4.2 sahadevo 'yajad yatra śamyākṣepeṇa bhārata //
MBh, 12, 216, 22.2 śamyākṣepeṇa vidhinā tadāsīt kiṃ nu te hṛdi //
MBh, 13, 106, 27.1 śamyākṣepair ayajaṃ yacca devān sadyaskānām ayutaiścāpi yat tat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 19.1 śamyākhyaṃ tādṛg acchidraṃ yantram arśaḥprapīḍanam /
Kāvyālaṃkāra
KāvyAl, 1, 24.1 nāṭakaṃ dvipadīśamyārāsakaskandhakādi yat /