Occurrences

Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyopaniṣad
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Bodhicaryāvatāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu
Spandakārikānirṇaya
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 1, 3, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 2.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 3.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 5.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 6, 1.1 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
AVŚ, 1, 6, 1.2 śaṃ yor abhi sravantu naḥ //
AVŚ, 1, 6, 4.1 śaṃ na āpo dhanvanyāḥ śam u santv anūpyāḥ /
AVŚ, 1, 6, 4.1 śaṃ na āpo dhanvanyāḥ śam u santv anūpyāḥ /
AVŚ, 1, 6, 4.2 śaṃ naḥ khanitrimā āpaḥ śam u yāḥ kumbha ābhṛtāḥ /
AVŚ, 1, 6, 4.2 śaṃ naḥ khanitrimā āpaḥ śam u yāḥ kumbha ābhṛtāḥ /
AVŚ, 1, 33, 1.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 2.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 3.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 4.2 ghṛtaścutaḥ śucayo yāḥ pāvakās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 2, 3, 6.1 śaṃ no bhavantv apa oṣadhayaḥ śivāḥ /
AVŚ, 2, 10, 2.1 śaṃ te agniḥ sahādbhir astu śaṃ somaḥ sahauṣadhībhiḥ /
AVŚ, 2, 10, 2.1 śaṃ te agniḥ sahādbhir astu śaṃ somaḥ sahauṣadhībhiḥ /
AVŚ, 2, 10, 3.1 śam te vāto antarikṣe vayo dhācchaṃ te bhavantu pradiśaś catasraḥ /
AVŚ, 2, 10, 3.1 śam te vāto antarikṣe vayo dhācchaṃ te bhavantu pradiśaś catasraḥ /
AVŚ, 2, 25, 1.1 śaṃ no devī pṛśniparṇy aśaṃ nirṛtyā akaḥ /
AVŚ, 3, 23, 5.2 vindasva tvaṃ putraṃ nāri yas tubhyaṃ śam asaccham u tasmai tvam bhava //
AVŚ, 3, 23, 5.2 vindasva tvaṃ putraṃ nāri yas tubhyaṃ śam asaccham u tasmai tvam bhava //
AVŚ, 6, 23, 3.2 śaṃ no bhavantv apa oṣadhīḥ śivāḥ //
AVŚ, 6, 27, 1.2 tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade //
AVŚ, 6, 27, 1.2 tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade //
AVŚ, 6, 120, 2.2 dyaur naḥ pitā pitryācchaṃ bhavāti jāmim ṛtvā māva patsi lokāt //
Bhāradvājaśrautasūtra
BhārŚS, 7, 14, 8.0 śam adbhyaḥ śam oṣadhībhya ity avaśiṣṭā anupṛṣṭhaṃ ninīya dakṣiṇena nābhiṃ prāgagraṃ barhir nidadhāty oṣadhe trāyasvainam iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 10.5 śamantarikṣaṃ saha vātena te śaṃ te catasraḥ pradiśo bhavantu /
Kauśikasūtra
KauśS, 1, 3, 10.0 oṃ bhūḥ śaṃ bhūtyai tvā gṛhṇe bhūtaye iti prathamaṃ grahaṃ gṛhṇāti //
KauśS, 1, 3, 11.0 oṃ bhuvaḥ śaṃ puṣṭyai tvā gṛhṇe puṣṭaye iti dvitīyam //
KauśS, 1, 3, 12.0 oṃ svaḥ śaṃ tvā gṛhṇe sahasrapoṣāya iti tṛtīyam //
KauśS, 1, 3, 13.0 oṃ jagacchaṃ tvā gṛhṇe 'parimitapoṣāya iti caturtham //
KauśS, 1, 8, 25.0 stuvānam idaṃ haviḥ nissālām arāyakṣayaṇam śaṃ no devī pṛśniparṇī ā paśyati tānt satyaujāḥ tvayā pūrvam purastād yuktaḥ rakṣohaṇam iti anuvākaś cātanāni //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 1, 9, 3.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ śaṃtatīyaṃ ca yadyantarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 1, 9, 6.0 ubhayataḥ sāvitry ubhayataḥ śaṃ no devī //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 16.3 vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade /
Taittirīyasaṃhitā
TS, 6, 6, 7, 1.4 udgātṛbhyo haranti sāmadaivatyo vai saumyo yad eva sāmnaś chambaṭkurvanti tasyaiva sa śāntiḥ /
Taittirīyopaniṣad
TU, 1, 1, 1.3 āūṃ śaṃ no mitraḥ śaṃ varuṇaḥ /
TU, 1, 1, 1.3 āūṃ śaṃ no mitraḥ śaṃ varuṇaḥ /
TU, 1, 1, 1.4 śaṃ no bhavatvaryamā /
TU, 1, 1, 1.5 śaṃ na indro bṛhaspatiḥ /
TU, 1, 1, 1.6 śaṃ no viṣṇururukramaḥ /
TU, 1, 12, 1.3 śaṃ na indro bṛhaspatiḥ /
Ṛgveda
ṚV, 1, 5, 7.2 śaṃ te santu pracetase //
ṚV, 1, 43, 6.1 śaṃ naḥ karaty arvate sugam meṣāya meṣye /
ṚV, 1, 93, 7.2 suśarmāṇā svavasā hi bhūtam athā dhattaṃ yajamānāya śaṃ yoḥ //
ṚV, 1, 106, 5.1 bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe /
ṚV, 1, 114, 1.2 yathā śam asad dvipade catuṣpade viśvam puṣṭaṃ grāme asminn anāturam //
ṚV, 1, 114, 2.2 yac chaṃ ca yoś ca manur āyeje pitā tad aśyāma tava rudra praṇītiṣu //
ṚV, 1, 157, 3.2 trivandhuro maghavā viśvasaubhagaḥ śaṃ na ā vakṣad dvipade catuṣpade //
ṚV, 1, 165, 4.1 brahmāṇi me matayaḥ śaṃ sutāsaḥ śuṣma iyarti prabhṛto me adriḥ /
ṚV, 1, 173, 8.1 evā hi te śaṃ savanā samudra āpo yat ta āsu madanti devīḥ /
ṚV, 1, 189, 2.2 pūś ca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṃ yoḥ //
ṚV, 2, 33, 13.2 yāni manur avṛṇītā pitā nas tā śaṃ ca yoś ca rudrasya vaśmi //
ṚV, 2, 38, 11.2 śaṃ yat stotṛbhya āpaye bhavāty uruśaṃsāya savitar jaritre //
ṚV, 3, 13, 6.2 śaṃ naḥ śocā marudvṛdho 'gne sahasrasātamaḥ //
ṚV, 3, 17, 3.2 tābhir devānām avo yakṣi vidvān athā bhava yajamānāya śaṃ yoḥ //
ṚV, 4, 1, 3.3 tokāya tuje śuśucāna śaṃ kṛdhy asmabhyaṃ dasma śaṃ kṛdhi //
ṚV, 4, 1, 3.3 tokāya tuje śuśucāna śaṃ kṛdhy asmabhyaṃ dasma śaṃ kṛdhi //
ṚV, 4, 12, 5.2 mā te sakhāyaḥ sadam id riṣāma yacchā tokāya tanayāya śaṃ yoḥ //
ṚV, 5, 7, 9.1 ā yas te sarpirāsute 'gne śam asti dhāyase /
ṚV, 5, 11, 5.1 tubhyedam agne madhumattamaṃ vacas tubhyam manīṣā iyam astu śaṃ hṛde /
ṚV, 5, 47, 7.1 tad astu mitrāvaruṇā tad agne śaṃ yor asmabhyam idam astu śastam /
ṚV, 5, 50, 5.1 eṣa te deva netā rathaspatiḥ śaṃ rayiḥ /
ṚV, 5, 50, 5.2 śaṃ rāye śaṃ svastaya iṣastuto manāmahe devastuto manāmahe //
ṚV, 5, 50, 5.2 śaṃ rāye śaṃ svastaya iṣastuto manāmahe devastuto manāmahe //
ṚV, 5, 69, 3.2 rāye mitrāvaruṇā sarvatāteᄆe tokāya tanayāya śaṃ yoḥ //
ṚV, 5, 74, 9.1 śam ū ṣu vām madhūyuvāsmākam astu carkṛtiḥ /
ṚV, 6, 21, 4.2 kas te yajño manase śaṃ varāya ko arka indra katamaḥ sa hotā //
ṚV, 6, 34, 3.2 yadi stotāraḥ śataṃ yat sahasraṃ gṛṇanti girvaṇasaṃ śaṃ tad asmai //
ṚV, 6, 45, 22.2 śaṃ yad gave na śākine //
ṚV, 6, 50, 7.1 omānam āpo mānuṣīr amṛktaṃ dhāta tokāya tanayāya śaṃ yoḥ /
ṚV, 6, 74, 1.2 dame dame sapta ratnā dadhānā śaṃ no bhūtaṃ dvipade śaṃ catuṣpade //
ṚV, 6, 74, 1.2 dame dame sapta ratnā dadhānā śaṃ no bhūtaṃ dvipade śaṃ catuṣpade //
ṚV, 7, 6, 2.1 kaviṃ ketuṃ dhāsim bhānum adrer hinvanti śaṃ rājyaṃ rodasyoḥ /
ṚV, 7, 8, 6.2 śaṃ yat stotṛbhya āpaye bhavāti dyumad amīvacātanaṃ rakṣohā //
ṚV, 7, 38, 7.1 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ /
ṚV, 7, 69, 5.2 tena naḥ śaṃ yor uṣaso vyuṣṭau ny aśvinā vahataṃ yajñe asmin //
ṚV, 7, 86, 8.2 śaṃ naḥ kṣeme śam u yoge no astu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 86, 8.2 śaṃ naḥ kṣeme śam u yoge no astu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 9, 11, 3.1 sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate /
ṚV, 9, 11, 3.1 sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate /
ṚV, 9, 11, 3.1 sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate /
ṚV, 9, 11, 3.2 śaṃ rājann oṣadhībhyaḥ //
ṚV, 9, 11, 7.1 amitrahā vicarṣaṇiḥ pavasva soma śaṃ gave /
ṚV, 9, 60, 4.1 indrasya soma rādhase śam pavasva vicarṣaṇe /
ṚV, 9, 61, 15.1 arṣā ṇaḥ soma śaṃ gave dhukṣasva pipyuṣīm iṣam /
ṚV, 9, 69, 7.2 śaṃ no niveśe dvipade catuṣpade 'sme vājāḥ soma tiṣṭhantu kṛṣṭayaḥ //
ṚV, 9, 91, 6.2 śaṃ naḥ kṣetram uru jyotīṃṣi soma jyoṅ naḥ sūryaṃ dṛśaye rirīhi //
ṚV, 9, 109, 5.1 śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṃ ca prajāyai //
ṚV, 10, 86, 15.2 manthas ta indra śaṃ hṛde yaṃ te sunoti bhāvayur viśvasmād indra uttaraḥ //
ṚV, 10, 97, 18.2 tāsāṃ tvam asy uttamāraṃ kāmāya śaṃ hṛde //
ṚV, 10, 165, 3.2 śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ //
ṚV, 10, 182, 3.2 kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 143.0 śivaśamariṣṭasya kare //
Mahābhārata
MBh, 3, 32, 20.2 sarvaśāstrātigo mūḍhaḥ śaṃ janmasu na vindati //
MBh, 4, 3, 16.8 vṛttaṃ tacca samākhyāsye śam āpnuhi viśāṃ pate /
MBh, 12, 187, 54.2 avekṣya ca śanair buddhyā labhate śaṃ paraṃ tataḥ //
Bodhicaryāvatāra
BoCA, 10, 12.1 patatu kamalavṛṣṭirgandhapānīyamiśrācchamiti narakavahniṃ dṛśyate nāśayantī /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.11 antareṇa jyok kam śam sanā sahasā vinā nānā svasti svadhā alam vaṣaṭ anyat asti upāṃśu kṣamā vihāyasā doṣā mudhā mithyā /
Kūrmapurāṇa
KūPur, 2, 22, 39.2 śaṃ no devyā jalaṃ kṣiptvā yavo 'sīti yavāṃstathā //
KūPur, 2, 22, 42.2 śaṃ no devyodakaṃ pātre tilo 'sīti tilāṃstathā //
Liṅgapurāṇa
LiPur, 1, 6, 21.2 śaṃ rudraḥ sarvabhūtānāṃ karoti ghṛṇayā yataḥ //
LiPur, 1, 6, 22.2 vairāgyasthaṃ viraktasya vimuktiryacchamucyate //
LiPur, 1, 65, 125.2 ajaikapācca kāpālī śaṃ kumāro mahāgiriḥ //
Matsyapurāṇa
MPur, 17, 15.2 śaṃ no devīty apaḥ kuryādyavo'sīti yavānapi //
MPur, 17, 18.2 khapavitrāṇi kṛtvādau śaṃ no devīty apaḥ kṣipet //
MPur, 93, 36.2 śanaiścarāyeti punaḥ śaṃ no devīti homayet //
MPur, 133, 3.1 yuṣmākaṃ nitarāṃ śaṃ vai kartāhaṃ vibudharṣabhāḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
Viṣṇupurāṇa
ViPur, 1, 4, 42.2 uddharorvīm ameyātmañ śaṃ no dehyabjalocana //
ViPur, 1, 4, 43.2 samuddhara bhavāyeśa śaṃ no dehyabjalocana //
ViPur, 1, 4, 44.2 bhavatv eṣā namas te 'stu śaṃ no dehyabjalocana //
ViPur, 5, 2, 20.1 prasīda devi sarvasya jagataḥ śaṃ śubhe kuru /
Viṣṇusmṛti
ViSmṛ, 65, 5.1 śaṃ na āpo dhanvanyā ityācamanīyam //
ViSmṛ, 86, 11.1 aṅkitaṃ ca hiraṇyavarṇeti catasṛbhiḥ śaṃ no devīr iti ca snāpayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 230.2 śaṃ no devyā payaḥ kṣiptvā yavo 'sīti yavāṃs tathā //
YāSmṛ, 1, 301.2 śaṃ no devīs tathā kāṇḍāt ketuṃ kṛṇvann imāṃs tathā //
Śatakatraya
ŚTr, 1, 16.1 hartur yāti na gocaraṃ kim api śaṃ puṣṇāti yat sarvadā 'pyarthibhyaḥ pratipādyamānam aniśaṃ prāpnoti vṛddhiṃ parām /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 10.1 tadā tadaham īśasya bhaktānāṃ śam abhīpsataḥ /
BhāgPur, 1, 17, 34.1 yasmin harirbhagavān ijyamāna ijyātmamūrtiryajatāṃ śaṃ tanoti /
BhāgPur, 3, 2, 25.2 cikīrṣur bhagavān asyāḥ śam ajenābhiyācitaḥ //
BhāgPur, 3, 3, 1.2 tataḥ sa āgatya puraṃ svapitroś cikīrṣayā śaṃ baladevasaṃyutaḥ /
BhāgPur, 3, 5, 4.1 tat sādhuvaryādiśa vartma śaṃ naḥ saṃrādhito bhagavān yena puṃsām /
BhāgPur, 3, 13, 46.2 yad yogamāyāguṇayogamohitaṃ viśvaṃ samastaṃ bhagavan vidhehi śam //
BhāgPur, 3, 15, 9.1 sa tvaṃ vidhatsva śaṃ bhūmaṃs tamasā luptakarmaṇām /
BhāgPur, 3, 16, 29.1 bhagavān anugāv āha yātaṃ mā bhaiṣṭam astu śam /
BhāgPur, 4, 10, 29.2 niśamya tasya munayaḥ śam āśaṃsansamāgatāḥ //
BhāgPur, 4, 22, 19.2 yatsambhāṣaṇasampraśnaḥ sarveṣāṃ vitanoti śam //
BhāgPur, 8, 6, 15.2 kiṃ vā vidāmeśa pṛthagvibhātā vidhatsva śaṃ no dvijadevamantram //
BhāgPur, 11, 6, 14.2 kālasya te prakṛtipūruṣayoḥ parasya śaṃ nas tanotu caraṇaḥ puruṣottamasya //
Garuḍapurāṇa
GarPur, 1, 7, 6.30 oṃ kaṃ ṭaṃ paṃ śaṃ vainateyāya namaḥ /
GarPur, 1, 11, 38.1 kaṃ ṭaṃ paṃ śaṃ garutmānsyājjaṃ khaṃ vaṃ ca sudarśanam /
GarPur, 1, 11, 39.1 ghaṃ ḍhaṃ bhaṃ haṃ bhavecchrīśca gaṃ jaṃ vaṃ śaṃ ca puṣṭikā /
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 23, 12.2 baṃ budhaṃ bṛṃ bṛhaspatiṃ bhaṃ bhārgavaṃ śaṃ śanaiścaram //
GarPur, 1, 39, 15.6 oṃ śaṃ śanaiścarāya namaḥ /
GarPur, 1, 48, 14.1 śaṃ no devīti mantreṇa uttarasyāṃ caturthakam /
GarPur, 1, 48, 87.1 agna āyāhi jaṅghe dve śaṃ no devīti jānunī /
GarPur, 1, 99, 12.1 śaṃ no devyā payaḥ kṣiptvā yavo 'sīti yavāṃstathā /
GarPur, 1, 101, 8.2 śaṃ no devī kayānaśca ketuṃ kraṇvanniti kramāt //
GarPur, 1, 110, 24.2 sānukūle tu daive śaṃ puṃsaḥ sarvatra jāyate //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 42.2 saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 1.0 śam upaśāntāśeṣopatāpaparamānandādvayamayasvacaitanyasphārapratyabhijñāpanasvarūpam anugrahaṃ karoti yas tam imaṃ svasvabhāvaṃ śaṃkaraṃ stumas taṃ viśvotkarṣitvena parāmṛśantas tatkᄆptakalpitapramātṛpadanimajjanena samāviśāmaḥ tatsamāveśa eva hi jīvanmuktiphala iha prakaraṇa upadeśyaḥ //
Haribhaktivilāsa
HBhVil, 3, 43.1 śaṃ na āpas tu vai māntraṃ mṛdālambhaṃ tu pārthivam /
Mugdhāvabodhinī
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 5.2 sanātani prāṇigaṇānukampini mokṣaprade devi vidhehi śaṃ naḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 58.2 śaṃ karotu naro 'smākaṃ śaṃ nārāyaṇa dehi naḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 58.2 śaṃ karotu naro 'smākaṃ śaṃ nārāyaṇa dehi naḥ //