Occurrences

Jaiminīyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bhāratamañjarī

Jaiminīyabrāhmaṇa
JB, 1, 189, 5.0 tad anṛśaṃsasya kuryān na nṛśaṃsasya //
JB, 1, 189, 6.0 parimitajīvī hi nṛśaṃso 'tiriktajīvy anṛśaṃso 'tiriktasyaivāvaruddhyai //
JB, 1, 213, 5.0 tasmād yad anṛśaṃso jāyāṃ vindate vy eva vahatum ādiśati //
Mahābhārata
MBh, 1, 88, 19.2 rājann etānyapratimasya rājñaḥ śibeḥ sthitānyanṛśaṃsasya buddhyā /
MBh, 3, 142, 15.1 śatror api prapannasya so 'nṛśaṃsaḥ pratāpavān /
MBh, 3, 231, 20.2 anṛśaṃsās tu kaunteyās tasyādhyakṣān bravīmi vaḥ //
MBh, 5, 25, 5.2 jātāḥ kule anṛśaṃsā vadānyā hrīniṣedhāḥ karmaṇāṃ niścayajñāḥ //
MBh, 5, 30, 24.2 anṛśaṃsāḥ śīlavṛttopapannās teṣāṃ sarveṣāṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 31.1 kaccit putrā jīvaputrāḥ susamyag vartante vo vṛttim anṛśaṃsarūpām /
MBh, 5, 30, 33.1 kaccid vṛttiṃ śvaśureṣu bhadrāḥ kalyāṇīṃ vartadhvam anṛśaṃsarūpām /
MBh, 5, 47, 33.2 matsyaiḥ sārdham anṛśaṃsarūpais tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 34.1 jyeṣṭhaṃ mātsyānām anṛśaṃsarūpaṃ virāṭaputraṃ rathinaṃ purastāt /
MBh, 5, 52, 10.2 anṛśaṃso vadānyaśca hrīmān satyaparākramaḥ //
MBh, 5, 69, 4.2 bruvantaṃ vācam anṛśaṃsarūpāṃ vṛṣṇiśreṣṭhaṃ mohayantaṃ madīyān //
MBh, 12, 50, 24.1 anṛśaṃsaṃ śuciṃ dāntaṃ sarvabhūtahite ratam /
MBh, 12, 61, 11.2 mitāśano devaparaḥ kṛtajñaḥ satyo mṛduścānṛśaṃsaḥ kṣamāvān //
MBh, 12, 63, 8.2 ṛjur mṛdur anṛśaṃsaḥ kṣamāvān sa vai vipro netaraḥ pāpakarmā //
MBh, 12, 71, 3.2 anṛśaṃsaścared arthaṃ caret kāmam anuddhataḥ //
MBh, 12, 76, 37.1 dhṛṣṭaṃ śūraṃ prahartāram anṛśaṃsaṃ jitendriyam /
MBh, 12, 107, 6.1 tvādṛśaṃ hi kule jātam anṛśaṃsaṃ bahuśrutam /
MBh, 12, 208, 10.1 kalkāpetām aparuṣām anṛśaṃsām apaiśunām /
MBh, 12, 297, 14.1 anṛśaṃsaḥ śucir dāntaḥ satyavāg ārjave sthitaḥ /
MBh, 13, 2, 16.2 dharmātmā cānṛśaṃsaśca vikrānto 'thāvikatthanaḥ //
MBh, 13, 15, 2.2 brahmaṇyenānṛśaṃsena śraddadhānena cāpyuta /
Rāmāyaṇa
Rām, Ay, 56, 4.2 vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api //
Bhāratamañjarī
BhāMañj, 13, 329.2 vadānyasyānṛśaṃsasya kvaciddharmo na lupyate //
BhāMañj, 13, 1778.1 putravatpaśya bhūpālamanṛśaṃsaṃ yudhiṣṭhiram /