Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Jaiminigṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni
Śvetāśvataropaniṣad
Kaṭhāraṇyaka

Atharvaveda (Śaunaka)
AVŚ, 7, 68, 2.2 imāni ta uditā śaṃtamāni tebhir vayaṃ madhumantaḥ syāma //
AVŚ, 7, 68, 3.1 śivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati /
AVŚ, 17, 1, 10.1 tvaṃ na indrotibhiḥ śivābhiḥ śaṃtamo bhava /
AVŚ, 18, 1, 51.2 ta ā gatāvasā śaṃtamenādhā naḥ śaṃ yor arapo dadhāta //
AVŚ, 18, 4, 10.1 yūyam agne śaṃtamābhis tanūbhir ījānam abhi lokaṃ svargam /
Bhāradvājagṛhyasūtra
BhārGS, 1, 15, 7.5 aghoracakṣur apatighny edhi śivā paśubhyaḥ śantamā prajāyai /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 2, 10.2 teṣāṃ yam adhvaryur ākhūtkara upavapet tasminn apa upaspṛśeyuḥ śivā naḥ śantamā bhava sumṛḍīkā sarasvati /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 10.0 śītoṣṇābhir adbhir hiraṇyāntarhitābhir enaṃ snāpayecchivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśīti //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 14, 1.26 agniṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena /
MS, 2, 8, 14, 1.32 vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena /
MS, 2, 8, 14, 1.39 sūryas tvābhipātu mahyā svastyā chardiṣā śaṃtamena /
MS, 2, 9, 2, 2.2 tayā nas tanvā śaṃtamayā giriśantābhicākaśīhi //
Taittirīyasaṃhitā
TS, 2, 1, 11, 6.2 ādityānām avasā nūtanena sakṣīmahi śarmaṇā śaṃtamena /
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 4, 5, 1, 3.2 tayā nas tanuvā śaṃtamayā giriśantābhi cākaśīhi //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 19.2 agniṣṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda //
VSM, 14, 12.3 vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda //
Ṛgveda
ṚV, 1, 16, 7.1 ayaṃ te stomo agriyo hṛdispṛg astu śantamaḥ /
ṚV, 1, 43, 1.2 vocema śantamaṃ hṛde //
ṚV, 1, 76, 1.1 kā ta upetir manaso varāya bhuvad agne śantamā kā manīṣā /
ṚV, 1, 77, 2.1 yo adhvareṣu śantama ṛtāvā hotā tam ū namobhir ā kṛṇudhvam /
ṚV, 1, 128, 7.1 sa mānuṣe vṛjane śantamo hito 'gnir yajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ /
ṚV, 1, 136, 4.1 ayam mitrāya varuṇāya śantamaḥ somo bhūtv avapāneṣv ābhago devo deveṣv ābhagaḥ /
ṚV, 2, 33, 2.1 tvādattebhī rudra śantamebhiḥ śataṃ himā aśīya bheṣajebhiḥ /
ṚV, 2, 33, 13.1 yā vo bheṣajā marutaḥ śucīni yā śantamā vṛṣaṇo yā mayobhu /
ṚV, 3, 13, 4.1 sa naḥ śarmāṇi vītaye 'gnir yacchatu śantamā /
ṚV, 5, 42, 1.1 pra śantamā varuṇaṃ dīdhitī gīr mitram bhagam aditiṃ nūnam aśyāḥ /
ṚV, 5, 43, 8.1 acchā mahī bṛhatī śantamā gīr dūto na gantv aśvinā huvadhyai /
ṚV, 5, 73, 10.1 imā brahmāṇi vardhanāśvibhyāṃ santu śantamā /
ṚV, 5, 76, 3.2 divā naktam avasā śantamena nedānīm pītir aśvinā tatāna //
ṚV, 5, 78, 4.2 śyenasya cij javasā nūtanenāgacchatam aśvinā śantamena //
ṚV, 6, 23, 6.2 sute some sutapāḥ śantamāni rāṇḍyā kriyāsma vakṣaṇāni yajñaiḥ //
ṚV, 6, 32, 1.2 virapśine vajriṇe śantamāni vacāṃsy āsā sthavirāya takṣam //
ṚV, 7, 51, 1.1 ādityānām avasā nūtanena sakṣīmahi śarmaṇā śantamena /
ṚV, 8, 13, 22.1 kadā ta indra girvaṇa stotā bhavāti śantamaḥ /
ṚV, 8, 33, 15.2 asmākaṃ te savanā santu śantamā madāya dyukṣa somapāḥ //
ṚV, 8, 53, 5.2 ā śantama śantamābhir abhiṣṭibhir ā svāpe svāpibhiḥ //
ṚV, 8, 53, 5.2 ā śantama śantamābhir abhiṣṭibhir ā svāpe svāpibhiḥ //
ṚV, 8, 74, 8.1 sā te agne śantamā caniṣṭhā bhavatu priyā /
ṚV, 9, 104, 3.2 yathā mitrāya varuṇāya śantamaḥ //
ṚV, 10, 15, 4.2 ta ā gatāvasā śantamenāthā naḥ śaṃ yor arapo dadhāta //
ṚV, 10, 53, 9.1 tvaṣṭā māyā ved apasām apastamo bibhrat pātrā devapānāni śantamā /
Ṛgvedakhilāni
ṚVKh, 2, 13, 5.2 ā śantama śantamābhir abhiṣṭibhiḥ śāntiṃ svastim akurvata //
ṚVKh, 2, 13, 5.2 ā śantama śantamābhir abhiṣṭibhiḥ śāntiṃ svastim akurvata //
ṚVKh, 3, 5, 5.2 ā śantama śantamābhir abhiṣṭibhir ā svāpe svāpibhiḥ //
ṚVKh, 3, 5, 5.2 ā śantama śantamābhir abhiṣṭibhir ā svāpe svāpibhiḥ //
Śvetāśvataropaniṣad
ŚvetU, 3, 5.2 tayā nas tanuvā śaṃtamayā giriśantābhicākaśīhi //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 187.0 śivā naś śantamā bhava sumṛḍīkā sarasvatīti vāg vai sarasvatī //