Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 47, 16.2 varṣapūgāny anekāni rājaputra mahāyaśaḥ //
Rām, Bā, 59, 30.2 gagane tāny anekāni vaiśvānarapathād bahiḥ //
Rām, Ay, 2, 15.1 anekavarṣasāhasro vṛddhas tvam asi pārthiva /
Rām, Ay, 9, 43.1 anekaśatasāhasraṃ muktāhāraṃ varāṅganā /
Rām, Ay, 50, 21.1 anekanānāmṛgapakṣisaṃkule vicitrapuṣpastabakair drumair yute /
Rām, Ay, 63, 18.1 imāṃ hi duḥsvapnagatiṃ niśāmya tām anekarūpām avitarkitāṃ purā /
Rām, Ay, 65, 23.1 sa tv anekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam /
Rām, Ay, 88, 15.1 yadīha śarado 'nekās tvayā sārdham anindite /
Rām, Ār, 64, 21.1 anekavārṣiko yas tu cirakālaṃ samutthitaḥ /
Rām, Ār, 65, 20.1 ākarṣantaṃ vikarṣantam anekān mṛgayūthapān /
Rām, Ār, 70, 2.1 tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān /
Rām, Ār, 71, 26.2 dadarśa pampāṃ śubhadarśakānanām anekanānāvidhapakṣisaṃkulām //
Rām, Ki, 27, 19.2 anekavarṇaṃ pavanāvadhūtaṃ bhūmau pataty āmraphalaṃ vipakvam //
Rām, Ki, 34, 22.3 koṭyo 'nekās tu kākutstha kapīnāṃ dīptatejasām //
Rām, Ki, 38, 15.2 anekair daśasāhasraiḥ koṭibhiḥ pratyadṛśyata //
Rām, Ki, 65, 1.1 anekaśatasāhasrīṃ viṣaṇṇāṃ harivāhinīm /
Rām, Su, 3, 29.2 ekākṣānekakarṇāṃśca calallambapayodharān //
Rām, Su, 12, 10.2 anekavarṇā vividhā mumucuḥ puṣpavṛṣṭayaḥ //
Rām, Su, 13, 14.1 anekagandhapravahaṃ puṇyagandhaṃ manoramam /
Rām, Su, 16, 18.1 dīpikābhir anekābhiḥ samantād avabhāsitam /
Rām, Yu, 59, 102.1 taṃ prekṣamāṇaḥ sahasātikāyo jaghāna bāṇair niśitair anekaiḥ /
Rām, Yu, 61, 62.2 saṃstūyamānaḥ khacarair anekair jagāma vegād garuḍogravīryaḥ //
Rām, Yu, 67, 30.2 tān iṣūn patato bhallair anekair nicakartatuḥ //
Rām, Yu, 87, 8.1 tānyanīkānyanekāni rāvaṇasya śarottamaiḥ /
Rām, Yu, 91, 13.2 anekaiḥ samare śūrai rākṣasaiḥ parivāritaḥ //
Rām, Yu, 115, 4.2 viṣṭīr anekasāhasrīścodayāmāsa vīryavān //
Rām, Utt, 10, 39.2 svaptuṃ varṣāṇyanekāni devadeva mamepsitam //