Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kāvyādarśa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Tantrasāra
Janmamaraṇavicāra

Carakasaṃhitā
Ca, Nid., 8, 24.2 vyādherekasya cāneko bahūnāṃ bahavo 'pi ca //
Ca, Indr., 1, 25.1 eko vā yadi vāneko yasya vaikārikaḥ svaraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 17, 16.2 eko nīrug aneko vā garbhe māṃsāṅkuraḥ sthiraḥ //
AHS, Utt., 21, 49.2 māṃsakīlo gale doṣaireko 'neko 'thavā 'lparuk //
Daśakumāracarita
DKCar, 2, 7, 52.0 taccaraṇarajaḥkaṇaiḥ kaiścana śirasi kīrṇairanekasyāneka ātaṅkaściraṃ cikitsakairasaṃhāryaḥ saṃhṛtaḥ tadaṅghrikṣālanasalilasekair niṣkalaṅkaśirasāṃ naśyanti kṣaṇenaikenākhilanarendrayantralaṅghinaś caṇḍatārāgrahāḥ //
Kirātārjunīya
Kir, 9, 53.2 ity aneka upadeśa iva sma svādyate yuvatibhir madhuvāraḥ //
Kir, 15, 51.2 calācalo 'neka iva kriyāvaśān maharṣisaṃghair bubudhe dhanaṃjayaḥ //
Kāvyādarśa
KāvĀ, 1, 33.2 tadbhavas tatsamo deśīty anekaḥ prākṛtakramaḥ //
KāvĀ, 1, 40.1 asty aneko girāṃ mārgaḥ sūkṣmabhedaḥ parasparam /
Yājñavalkyasmṛti
YāSmṛ, 3, 144.2 tathātmā eko hy anekaś ca jalādhāreṣv ivāṃśumān //
Śatakatraya
ŚTr, 3, 44.1 yatrānekaḥ kvacid api gṛhe tatra tiṣṭhaty athaiko yatrāpyekastadanu bahavastatra naiko 'pi cānte /
Bhāgavatapurāṇa
BhāgPur, 3, 11, 1.2 caramaḥ sadviśeṣāṇām aneko 'saṃyutaḥ sadā /
BhāgPur, 4, 17, 32.2 na lakṣyate yastvakarodakārayadyo 'neka ekaḥ parataśca īśvaraḥ //
Tantrasāra
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
Janmamaraṇavicāra
JanMVic, 1, 112.0 tathātmaiko 'py anekaś ca jalādhāreṣv ivāṃśumān //