Occurrences

Avadānaśataka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Harṣacarita
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa
Tantrāloka
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Avadānaśataka
AvŚat, 16, 7.4 parinirvṛtasya ca me śāsane anekāni pañcavārṣikaśatāni bhaviṣyati /
Mahābhārata
MBh, 1, 55, 3.21 cara tīrthānyanekāni paścācchuddhim avāpsyasi /
MBh, 1, 186, 4.2 jijñāsayaivātha kurūttamānāṃ dravyāṇyanekānyupasaṃjahāra //
MBh, 1, 219, 7.2 hatvānekāni sattvāni pāṇim eti punaḥ punaḥ //
MBh, 5, 89, 39.2 upāharad anekāni keśavāya mahātmane //
MBh, 7, 108, 14.1 tāni duḥkhānyanekāni viprakārāṃśca sarvaśaḥ /
MBh, 12, 337, 35.2 rūpāṇyanekānyasṛjat prādurbhāvabhavāya saḥ //
MBh, 14, 86, 18.2 ratnānyanekānyādāya striyo 'śvān āyudhāni ca //
Manusmṛti
ManuS, 5, 159.1 anekāni sahasrāṇi kumārabrahmacāriṇām /
Rāmāyaṇa
Rām, Bā, 47, 16.2 varṣapūgāny anekāni rājaputra mahāyaśaḥ //
Rām, Yu, 87, 8.1 tānyanīkānyanekāni rāvaṇasya śarottamaiḥ /
Rām, Utt, 10, 39.2 svaptuṃ varṣāṇyanekāni devadeva mamepsitam //
Divyāvadāna
Divyāv, 8, 342.0 yathā anekāni yojanaśatāni gatvā adrākṣīt supriyo mahāsārthavāha ekapāṇḍaraṃ pānīyam //
Divyāv, 8, 375.0 anekāni yojanāni gatvā adrākṣīt ślakṣṇaṃ parvatam anupūrvapravaṇamanupūrvaprāgbhāram //
Divyāv, 8, 377.0 tataḥ supriyo mahāsārthavāho madhunā pādau pralipyābhirūḍhaśca avatīrṇaśca anekāni yojanāni gatvā mūlaphalāhāro gataḥ //
Divyāv, 12, 324.1 anekānyapi prātihāryāṇi vidarśayati //
Divyāv, 18, 254.1 yataḥ paśyati anekāni jātiśatāni narakatiryakpretacyutaścopapannaśca //
Harṣacarita
Harṣacarita, 1, 262.1 gate ca viralatāṃ śoke śanaiḥ śanair avinayanidānatayā svātantryasya kutūhalabahulatayā ca bālabhāvasya dhairyapratipakṣatayā ca yauvanārambhasya śaiśavocitānyanekāni cāpalānyācarannitvaro babhūva //
Laṅkāvatārasūtra
LAS, 2, 138.23 yāvadanekāni samādhikoṭīniyutaśatasahasrāṇi pratilabhya taiḥ samādhibhiḥ kṣetrātkṣetraṃ saṃkrāmanti /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
Liṅgapurāṇa
LiPur, 1, 9, 62.2 devabimbānyanekāni vimānāni sahasraśaḥ //
LiPur, 1, 17, 29.2 prasādāddhi bhavānaṇḍānyanekānīha līlayā //
Matsyapurāṇa
MPur, 122, 62.2 tatra ratnānyanekāni svayaṃ rakṣati vāsavaḥ //
MPur, 122, 97.2 tatra ratnānyanekāni svayaṃ rakṣati vāsavaḥ //
MPur, 166, 20.1 anekāni sahasrāṇi yugānyekārṇavāmbhasi /
Viṣṇupurāṇa
ViPur, 5, 1, 45.2 tathā bhavān sarvagataikarūpo rūpāṇyanekānyanupuṣyatīśaḥ //
ViPur, 5, 8, 10.1 tataḥ phalānyanekāni tālāgrānnipatankharaḥ /
ViPur, 5, 24, 11.1 priyāṇyanekānyavadangopāstatra halāyudham /
ViPur, 6, 5, 20.1 janmaduḥkhāny anekāni janmano 'nantarāṇi ca /
Bhāgavatapurāṇa
BhāgPur, 4, 10, 28.1 evaṃvidhāny anekāni trāsanāny amanasvinām /
Bhāratamañjarī
BhāMañj, 7, 194.2 taṃ dahantamanekāni dṛṣṭvā śaraśatārciṣam //
Skandapurāṇa
SkPur, 10, 8.2 anekāni sahasrāṇi rudrāṇām amitaujasām //
Tantrāloka
TĀ, 8, 401.1 bibhartyaṇḍānyanekāni śivena samadhiṣṭhitā /
Bhāvaprakāśa
BhPr, 7, 3, 226.2 anupānānyanekāni yathāyogyaṃ prayojayet //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 66.1 sāpi pāpāny anekāni cakāra ca dine dine /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 143.1 pūrvaṃ ca ahamanekān kalpānanekāni kalpaśatasahasrāṇi rājābhūvamanuttarāyāṃ samyaksaṃbodhau kṛtapraṇidhānaḥ //
SDhPS, 11, 219.2 dṛṣṭo mayā bhagavān śākyamunistathāgato bodhāya ghaṭamāno bodhisattvabhūto 'nekāni puṇyāni kṛtavān //
SDhPS, 11, 220.1 anekāni ca kalpasahasrāṇi na kadācid vīryaṃ sraṃsitavān //
SDhPS, 11, 231.1 asti kulaputri strī na ca vīryaṃ sraṃsayaty anekāni ca kalpaśatānyanekāni ca kalpasahasrāṇi puṇyāni karoti ṣaṭ pāramitāḥ paripūrayati na cādyāpi buddhatvaṃ prāpnoti //
SDhPS, 11, 231.1 asti kulaputri strī na ca vīryaṃ sraṃsayaty anekāni ca kalpaśatānyanekāni ca kalpasahasrāṇi puṇyāni karoti ṣaṭ pāramitāḥ paripūrayati na cādyāpi buddhatvaṃ prāpnoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 111, 24.2 śāstrāṇyanekāni veda cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 12.1 tatastīrthānyanekāni puṇyānyāyatanāni ca /
SkPur (Rkh), Revākhaṇḍa, 190, 14.1 tatra tīrthānyanekāni puṇyānyāyatanāni ca /
Yogaratnākara
YRā, Dh., 180.2 anupānānyanekāni yathāyogyaṃ prayojayet //