Occurrences

Carakasaṃhitā
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Amaraughaśāsana
Ayurvedarasāyana
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mṛgendratantra
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Vim., 6, 4.2 bhettā hi bhedyamanyathā bhinatti anyathā purastādbhinnaṃ bhedaprakṛtyantareṇa bhindan bhedasaṃkhyāviśeṣam āpādayatyanekadhā na ca pūrvaṃ bhedāgramupahanti /
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Indr., 5, 42.2 indriyeśena manasā svapnān paśyatyanekadhā //
Mahābhārata
MBh, 1, 219, 3.3 te vanaṃ prasamīkṣyātha dahyamānam anekadhā /
MBh, 5, 185, 14.2 akṛtavraṇaḥ śubhair vākyair āśvāsayad anekadhā //
MBh, 6, BhaGī 11, 13.1 tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā /
MBh, 6, 97, 50.2 drauṇim abhyapatat tūrṇaṃ śarajālair anekadhā //
MBh, 7, 6, 37.2 abhinaccharavarṣeṇa droṇānīkam anekadhā //
MBh, 7, 32, 18.2 bibheda durbhidaṃ saṃkhye cakravyūham anekadhā //
MBh, 7, 48, 3.1 taccakraṃ bhṛśam udvignāḥ saṃcichidur anekadhā /
MBh, 7, 83, 12.2 vitrastāstāvakā rājan pradudruvur anekadhā //
MBh, 8, 19, 66.2 jahāra samare prāṇān nānāśastrair anekadhā //
MBh, 8, 45, 15.1 so 'nekadhāpatad bhūmau bhāradvājasya sāyakaiḥ /
MBh, 8, 63, 76.1 pated divākaraḥ sthānācchīryetānekadhā kṣitiḥ /
MBh, 8, 63, 80.1 draṣṭāsy adya śaraiḥ karṇaṃ raṇe kṛttam anekadhā /
MBh, 12, 148, 18.2 api dhikkriyamāṇo 'pi tyajyamāno 'pyanekadhā //
MBh, 12, 217, 53.2 muhūrtam api caivāhur ekaṃ santam anekadhā /
MBh, 12, 315, 4.2 vedān anekadhā kartuṃ yadi te rucitaṃ vibho //
MBh, 12, 316, 54.2 sa duḥkhapratighātārthaṃ hanti jantūn anekadhā //
MBh, 12, 337, 44.1 tatrāpyanekadhā vedān bhetsyase tapasānvitaḥ /
Saundarānanda
SaundĀ, 9, 32.1 yathā hi nṛbhyāṃ karapatramīritaṃ samucchritaṃ dāru bhinattyanekadhā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 23.1 tataś cānekadhā prāyaḥ pavano yat prakupyati /
AHS, Nidānasthāna, 16, 54.2 miśraiḥ pittādibhis tadvan miśraṇābhiranekadhā //
AHS, Utt., 36, 1.4 tridhā samāsato bhaumā bhidyante te tvanekadhā //
Bodhicaryāvatāra
BoCA, 2, 35.1 priyāpriyanimittena pāpaṃ kṛtamanekadhā /
BoCA, 2, 39.2 mohānunayavidvaiṣaiḥ kṛtaṃ pāpamanekadhā //
BoCA, 3, 20.2 sattvānāmaprameyāṇāṃ yathābhogānyanekadhā //
BoCA, 3, 21.1 evamākāśaniṣṭhasya sattvadhātoranekadhā /
BoCA, 5, 45.1 nānāvidhapralāpeṣu vartamāneṣvanekadhā /
BoCA, 8, 41.1 yadarthaṃ dūtadūtīnāṃ kṛtāñjaliranekadhā /
BoCA, 8, 172.1 evaṃ cānekadhā dattvā tvayāhaṃ vyathitaściram /
BoCA, 10, 48.1 pūjyantāṃ sarvasaṃbuddhāḥ sarvasattvairanekadhā /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 189.1 asmābhiḥ kāritaṃ kandau khāditavyam anekadhā /
Kirātārjunīya
Kir, 15, 29.1 iti śāsati senānyāṃ gacchatas tān anekadhā /
Kāvyālaṃkāra
KāvyAl, 2, 96.2 ataḥ paracāruranekadhāparo girām alaṃkāravidhir vidhāsyate //
Kūrmapurāṇa
KūPur, 1, 48, 23.2 anekadhā vibhaktāṅgaḥ krīḍate puruṣottamaḥ //
Liṅgapurāṇa
LiPur, 1, 96, 106.2 ghorāpyanyā śivāpyanyā te pratyekamanekadhā //
Nāradasmṛti
NāSmṛ, 2, 19, 60.2 śārīrā daśadhā proktā arthadaṇḍās tv anekadhā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 22.1, 6.0 tasmād ekā jñānaśaktir aparimitena jñeyenānekenānekadhopacaryate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 6.0 śrutasyārthasyānekadhāvicāraṇe parapratipādane ca sāmarthyaṃ vijñānam //
Suśrutasaṃhitā
Su, Sū., 21, 28.4 yathā mahānudakasaṃcayo 'tivṛddhaḥ setum avadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvati evaṃ doṣāḥ kadācidekaśo dviśaḥ samastāḥ śoṇitasahitā vānekadhā prasaranti /
Su, Sū., 46, 222.2 kṛtānneṣūpayujyante saṃskārārthamanekadhā //
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Nid., 8, 4.3 tattu na samyak kasmāt sa yadā viguṇānilaprapīḍito 'patyapathamanekadhā prapadyate tadā saṃkhyā hīyate //
Su, Cik., 8, 6.1 gatayo 'nyonyasambaddhā bāhyāśchedyāstvanekadhā /
Su, Cik., 29, 16.1 bhadrāṇāṃ ṣaṣṭivarṣāṇāṃ prasrutānāmanekadhā /
Su, Utt., 17, 82.2 vraṇaṃ viśālaṃ sthūlāgrā tīkṣṇā hiṃsyādanekadhā //
Su, Utt., 47, 76.1 kṣatajenāśnataścānyaḥ śocato vāpyanekadhā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.21 evam abhāvo 'nekadhā /
Viṣṇupurāṇa
ViPur, 5, 33, 29.1 balabhadro mahāvīryo bāṇasainyamanekadhā /
ViPur, 6, 5, 3.2 gulmārśaḥśvāsaśvayathucchardyādibhir anekadhā //
Amaraughaśāsana
AmarŚās, 1, 64.1 sphuritā nābhimadhye tu śākhāśākham anekadhā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 4.0 sa ca snehanasvedanaśodhanāsthāpananāvanadhūmagaṇḍūṣāścotanatarpaṇādibhedād anekadhā //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 23.1 ta eta ṛṣayo vedaṃ svaṃ svaṃ vyasyann anekadhā /
BhāgPur, 3, 24, 14.2 sargam etaṃ prabhāvaiḥ svair bṛṃhayiṣyanty anekadhā //
Garuḍapurāṇa
GarPur, 1, 45, 33.2 gajāsyaśca gaṇaḥ skandaḥ ṣaṇmukho 'nekadhā guṇāḥ //
GarPur, 1, 65, 78.1 asakṛddhasitaṃ duṣṭaṃ sonmādasya hyanekadhā /
GarPur, 1, 167, 52.1 miśraiḥ pittādibhistadvanmiśrāṇyapitvanekadhā /
Hitopadeśa
Hitop, 4, 22.6 tataḥ sakturakṣārthaṃ haste daṇḍam ekam ādāyācintayad adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais taddhanaiḥ punaḥ punaḥ pūrgavastrādim upakrīya vikrīya lakṣasaṅkhyāni dhanāni kṛtvā vivāhacatuṣṭayaṃ kariṣyāmi /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 9.2 parāparavibhāgena bhidyete te tv anekadhā //
Rasaratnasamuccaya
RRS, 15, 50.2 jvarāṃśca viṣamān sarvānhanti rogānanekadhā //
Rasaratnākara
RRĀ, R.kh., 6, 43.2 mṛtaṃ cābhraṃ hared rogān jarāmṛtyumanekadhā //
RRĀ, R.kh., 10, 25.1 sarvabījāsthimāṃsānāṃ śuṣkaṃ piṣṭvā hyanekadhā /
Rasārṇava
RArṇ, 6, 67.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaivam anekadhā //
RArṇ, 12, 190.2 nirgacchanti mahīṃ bhittvā candratoyānyanekadhā //
RArṇ, 17, 107.1 kṣārodakaniṣekācca tadvad bījamanekadhā /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 88.0 marmasthānaṃ ca tatproktaṃ bhrūmadhyādiṣvanekadhā //
Tantrāloka
TĀ, 4, 114.2 śuddhavidyāparāmarśo yaḥ sa eva tvanekadhā //
TĀ, 8, 229.1 vyajyante tena sargādau nāmarūpairanekadhā /
Rasakāmadhenu
RKDh, 1, 1, 60.1 vāruṇī jyotir ityādi yantrāṇi syur anekadhā /
RKDh, 1, 1, 75.1 tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni /
RKDh, 1, 5, 93.2 hemaikaṃ triguṇaṃ nāgaṃ proktaṃ bījamanekadhā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 55.2 gatvā tvaṃ mohaya kṣipraṃ pṛthagdharmairanekadhā //
SkPur (Rkh), Revākhaṇḍa, 46, 12.2 mahiṣīrgā vṛṣāṃścaivāpaśyacchatrāṇyanekadhā //
SkPur (Rkh), Revākhaṇḍa, 56, 131.2 śrūyante bahavo doṣā dharmaśāstreṣvanekadhā //
SkPur (Rkh), Revākhaṇḍa, 67, 70.2 tataścānantaraṃ devo māyāṃ kṛtvā hyanekadhā //
SkPur (Rkh), Revākhaṇḍa, 90, 91.2 śrutaṃ hi naimiṣe puṇye nāradādyairanekadhā //
SkPur (Rkh), Revākhaṇḍa, 92, 13.2 snānamātreṇa tasyaivaṃ yānti pāpānyanekadhā //
SkPur (Rkh), Revākhaṇḍa, 159, 9.1 acīrṇaprāyaścittānāṃ yamaloke hyanekadhā /