Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Tantrāloka
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 22, 4.1 saṃpranṛttam ivākāśaṃ dhārormibhir anekaśaḥ /
MBh, 1, 22, 5.4 tadā bhūr abhavacchannā jalormibhir anekaśaḥ /
MBh, 1, 26, 42.1 vividhāni ca śastrāṇi ghorarūpāṇyanekaśaḥ /
MBh, 1, 59, 5.2 puruṣādāni cānyāni jaghnuḥ sattvānyanekaśaḥ //
MBh, 1, 64, 31.3 jaṭāvarṇavibhāgajñair ucyamānānyanekaśaḥ /
MBh, 1, 73, 5.2 vastrāṇi jagṛhustāni yathāsannānyanekaśaḥ //
MBh, 1, 105, 7.3 jigīṣamāṇo vasudhāṃ yayau śatrūn anekaśaḥ /
MBh, 1, 105, 7.60 hṛṣṭapuṣṭabalaḥ prāyāt pāṇḍuḥ śatrūn anekaśaḥ //
MBh, 1, 115, 28.19 yuktāni ca kumārāṇāṃ pāribarhāṇyanekaśaḥ /
MBh, 1, 119, 29.4 tatra saṃjanayāmāsa nānāgārāṇyanekaśaḥ /
MBh, 1, 119, 38.33 rathair gajaistathā cāśvair yānaiścānyair anekaśaḥ /
MBh, 1, 119, 43.17 tatra saṃskārayāmāsur nānāgārāṇyanekaśaḥ /
MBh, 1, 119, 43.74 viniviṣṭo 'ntaraṃ prāptaḥ sa ca daṣṭo hyanekaśaḥ /
MBh, 1, 139, 10.4 nṛtyāva sahitāvāvāṃ dattatālāvanekaśaḥ /
MBh, 1, 149, 16.2 balavanto mahākāyā nihatāścāpyanekaśaḥ //
MBh, 1, 206, 8.2 agnihotrāṇi viprāste prāduścakrur anekaśaḥ //
MBh, 2, 47, 20.2 balyarthaṃ dadatastasya nānārūpān anekaśaḥ //
MBh, 2, 54, 2.2 kośo hiraṇyam akṣayyaṃ jātarūpam anekaśaḥ /
MBh, 2, 61, 41.2 tadrūpam aparaṃ vastraṃ prādurāsīd anekaśaḥ //
MBh, 3, 43, 25.2 tīrthāni ca supuṇyāni mayā dṛṣṭānyanekaśaḥ //
MBh, 3, 73, 10.1 ṛtuparṇasya cārthāya bhojanīyam anekaśaḥ /
MBh, 3, 146, 29.1 cālayann ūruvegena latājālānyanekaśaḥ /
MBh, 3, 153, 22.1 ādāya pāṇḍavāṃś caiva tāṃś ca viprān anekaśaḥ /
MBh, 3, 166, 18.1 tatas te dānavās tatra yodhavrātānyanekaśaḥ /
MBh, 3, 199, 26.1 upaviṣṭāḥ śayānāś ca ghnanti jīvān anekaśaḥ /
MBh, 3, 221, 34.1 tair visṛṣṭānyanīkeṣu bāṇajālānyanekaśaḥ /
MBh, 3, 221, 48.2 saṃhatāni ca tūryāṇi tadā sarvāṇyanekaśaḥ //
MBh, 3, 234, 4.2 pratyagṛhṇan naravyāghrāḥ śaravarṣair anekaśaḥ //
MBh, 3, 237, 10.3 mumucuḥ śaravarṣāṇi gandharvān pratyanekaśaḥ //
MBh, 3, 247, 7.1 eṣāṃ devanikāyānāṃ pṛthak pṛthag anekaśaḥ /
MBh, 3, 267, 51.1 tato gatvā samāsādya laṅkodyānānyanekaśaḥ /
MBh, 4, 67, 24.2 striyo ratnāni vāsāṃsi pṛthak pṛthag anekaśaḥ /
MBh, 5, 20, 7.1 prāṇāntikair apyupāyaiḥ prayatadbhir anekaśaḥ /
MBh, 5, 59, 9.1 jātagṛdhyābhipannāśca pāṇḍavānām anekaśaḥ /
MBh, 5, 83, 13.2 sarvaratnasamākīrṇāḥ sabhāścakrur anekaśaḥ //
MBh, 5, 92, 25.1 vedikāpāśritābhiśca samākrāntānyanekaśaḥ /
MBh, 5, 122, 11.1 anekaśastvannimittam ayaśasyaṃ ca bhārata /
MBh, 5, 150, 23.2 upajahruḥ śarīreṣu hemacitrāṇyanekaśaḥ //
MBh, 5, 182, 2.1 tato divyāstravicchūro divyānyastrāṇyanekaśaḥ /
MBh, 7, 7, 6.2 kulavīryānurūpāṇi cakruḥ karmāṇyanekaśaḥ //
MBh, 7, 8, 3.2 kirantam iṣusaṃghātān rukmapuṅkhān anekaśaḥ //
MBh, 7, 31, 73.1 tato hatā nararathavājikuñjarair anekaśo dviparathavājipattayaḥ /
MBh, 7, 43, 12.1 visphārayantaścāpāni nānārūpāṇyanekaśaḥ /
MBh, 7, 48, 48.2 vapāṃ vilumpanti hasanti gānti ca prakarṣamāṇāḥ kuṇapānyanekaśaḥ //
MBh, 7, 72, 7.2 cakrāte droṇapāñcālyau nṛṇāṃ śīrṣāṇyanekaśaḥ //
MBh, 7, 74, 15.1 kṣatāśca bahubhiḥ śastrair yuddhaśauṇḍair anekaśaḥ /
MBh, 7, 79, 15.2 mṛdaṅgeṣu ca rājendra vādyamāneṣvanekaśaḥ //
MBh, 7, 95, 7.2 na hi me jāyate trāso dṛṣṭvā sainyānyanekaśaḥ /
MBh, 7, 104, 19.1 taṃ karṇaśchādayāmāsa śaravrātair anekaśaḥ /
MBh, 7, 107, 38.1 patadbhiḥ patitaiścānyair gatāsubhir anekaśaḥ /
MBh, 7, 120, 24.2 bhṛśam udvejitaḥ saṃkhye śarajālair anekaśaḥ //
MBh, 7, 162, 11.1 teṣu sarveṣvanīkeṣu vyatiṣakteṣvanekaśaḥ /
MBh, 7, 165, 22.2 udīrayetāṃ brāhmāṇi divyānyastrāṇyanekaśaḥ //
MBh, 7, 166, 50.2 tvaṃ varṣiṣyasi divyāni śastravarṣāṇyanekaśaḥ /
MBh, 8, 2, 3.2 ūrdhvam evābhyavekṣanta duḥkhatrastāny anekaśaḥ //
MBh, 8, 14, 11.1 te rathās tatra vidhvastāḥ parārdhyā bhānty anekaśaḥ /
MBh, 8, 49, 79.2 nihanti yaḥ śatrugaṇān anekaśaḥ sa mābhivaktuṃ prabhavaty anāgasam //
MBh, 8, 56, 48.2 anekaśo mahārāja babhañja puruṣarṣabhaḥ //
MBh, 9, 10, 14.1 prādurāsaṃstato rājannānārūpāṇyanekaśaḥ /
MBh, 9, 63, 29.1 adharmeṇa pravṛttānāṃ pāṇḍavānām anekaśaḥ /
MBh, 11, 9, 12.1 tānyudīrṇāni nārīṇāṃ tadā vṛndānyanekaśaḥ /
MBh, 11, 16, 57.2 snuṣāṇāṃ dhṛtarāṣṭrasya paśya vṛndānyanekaśaḥ //
MBh, 12, 101, 8.2 phalakānyatha carmāṇi pratikalpyānyanekaśaḥ /
MBh, 12, 274, 10.2 apsarogaṇasaṃghāśca samājagmur anekaśaḥ //
MBh, 12, 309, 61.1 sahasraśo 'pyanekaśaḥ pravaktum utsahāmahe /
MBh, 13, 10, 56.2 tato visṛṣṭo rājñā tu vipro dānānyanekaśaḥ /
MBh, 14, 59, 4.1 anyeṣāṃ kṣatriyāṇāṃ ca kṛtāstrāṇām anekaśaḥ /
MBh, 14, 60, 37.2 yamau yamopamau caiva dadau dānānyanekaśaḥ //
MBh, 14, 83, 30.1 tatra tatra ca bhūrīṇi mlecchasainyānyanekaśaḥ /
MBh, 14, 86, 16.2 kārayāmāsa bhīmaḥ sa vividhāni hyanekaśaḥ //
MBh, 15, 1, 9.2 rājārhāṇi ca sarvāṇi bhakṣyabhojyānyanekaśaḥ /
MBh, 15, 2, 6.2 brāhmaṇebhyo mahārhebhyo dadau vittānyanekaśaḥ //
MBh, 15, 20, 15.1 pariśrānto yadāsīt sa dadad dānānyanekaśaḥ /
MBh, 15, 47, 21.1 tataḥ sa pṛthivīpālo dattvā śrāddhānyanekaśaḥ /
MBh, 16, 4, 7.2 bahu nānāvidhaṃ cakrur madyaṃ māṃsam anekaśaḥ //
Rāmāyaṇa
Rām, Bā, 13, 10.2 iti saṃcoditās tatra tathā cakrur anekaśaḥ //
Rām, Bā, 74, 24.2 kṣatram utsādayan roṣāj jātaṃ jātam anekaśaḥ //
Rām, Su, 37, 49.2 nardatāṃ kapimukhyānām ārye yūthānyanekaśaḥ //
Rām, Yu, 47, 83.2 tāni tānyātmarūpāṇi sṛjase tvam anekaśaḥ //
Rām, Yu, 55, 34.1 anekaśo vadhyamānāḥ kumbhakarṇena vānarāḥ /
Rām, Utt, 38, 2.1 akṣauhiṇīsahasraiste samavetāstvanekaśaḥ /
Rām, Utt, 98, 17.2 ṛkṣarākṣasasaṃghāśca samāpetur anekaśaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 33.3 yat tutthaṃ jvalitam anekaśo niṣiktaṃ tat kuryād garuḍasamaṃ narasya cakṣuḥ //
Bodhicaryāvatāra
BoCA, 1, 19.1 tataḥ prabhṛti suptasya pramattasyāpyanekaśaḥ /
BoCA, 1, 29.1 yasteṣāṃ sukharaṅkāṇāṃ pīḍitānāmanekaśaḥ /
BoCA, 7, 21.1 chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo 'pyanekaśaḥ /
Kumārasaṃbhava
KumSaṃ, 4, 15.1 alipaṅktir anekaśas tvayā guṇakṛtye dhanuṣo niyojitā /
KumSaṃ, 5, 56.2 anekaśaḥ kinnararājakanyakā vanāntasaṃgītasakhīr arodayat //
Liṅgapurāṇa
LiPur, 1, 8, 73.1 khyāyate yattviti khyātir jñānādibhir anekaśaḥ /
LiPur, 1, 24, 136.1 yogamārgā anekāś ca jñānamārgās tv anekaśaḥ /
LiPur, 1, 70, 20.1 khyāyate tadguṇair vāpi jñānādibhir anekaśaḥ /
LiPur, 1, 71, 138.1 etasminnantare teṣāṃ śrutvā śabdānanekaśaḥ /
Matsyapurāṇa
MPur, 4, 54.1 janayāmāsa dharmātmā mlecchānsarvānanekaśaḥ /
MPur, 27, 5.2 vastrāṇi jagṛhustāni yathāsaṃsthānyanekaśaḥ //
MPur, 118, 2.2 meghaśyāmaṃ ca taṃ deśaṃ drumakhaṇḍairanekaśaḥ //
MPur, 138, 5.2 ninedurvādayantaśca nānāvādyānyanekaśaḥ //
MPur, 157, 24.1 bhaviṣyasi na maddvāḥstho varṣapūgānyanekaśaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 19, 2.0 bhūya ityanekaśo'vamānādayaḥ prāptavyāḥ //
Suśrutasaṃhitā
Su, Cik., 10, 10.1 ataścūrṇakriyāṃ vakṣyāmaḥ sālasārādīnāṃ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva pāyayet evaṃ nyagrodhādīnāṃ phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet //
Su, Cik., 15, 40.1 balākaṣāyapītebhyastilebhyo vāpyanekaśaḥ /
Su, Utt., 51, 37.1 arkāṅkurair bhāvitānāṃ yavānāṃ sādhvanekaśaḥ /
Viṣṇupurāṇa
ViPur, 4, 4, 58.1 vasiṣṭhaśāpācca ṣaṣṭhe ṣaṣṭhe kāle rākṣasasvabhāvam etyāṭavyāṃ paryaṭann anekaśo mānuṣān abhakṣayat //
ViPur, 5, 20, 60.2 khe saṃgatānyavādyanta devatūryāṇyanekaśaḥ //
ViPur, 5, 22, 13.1 tadbalaṃ yādavānāṃ tairajitaṃ yadanekaśaḥ /
ViPur, 5, 30, 55.2 mumucustridaśāḥ sarve astraśastrāṇyanekaśaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 1.2 ācakṣva śṛṇu vā tāta nānāśāstrāṇyanekaśaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 20, 35.2 kinnarāpsaraso martyāḥ khagā bhūtānyanekaśaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 141.2 nihanti yojitā samyaṅ netrasrāvān anekaśaḥ //
Rasamañjarī
RMañj, 2, 42.2 piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /
Rasaprakāśasudhākara
RPSudh, 6, 9.1 pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ /
RPSudh, 6, 42.2 mūladravaistataḥ pīto hanti kuṣṭhānyanekaśaḥ //
Rasaratnasamuccaya
RRS, 7, 6.1 bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇyo 'pyanekaśaḥ /
RRS, 16, 135.1 atyarthaṃ gurumāṃsāni gurubhojyānyanekaśaḥ /
Rasendracūḍāmaṇi
RCūM, 3, 6.2 bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇīsvanekaśaḥ //
RCūM, 5, 1.1 atha yantrāṇi vakṣyante rasatantrāṇyanekaśaḥ /
Rasendrasārasaṃgraha
RSS, 1, 2.1 natvā gurupadadvandvaṃ dṛṣṭvā tantrāṇyanekaśaḥ /
Rasādhyāya
RAdhy, 1, 297.2 karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ //
RAdhy, 1, 411.1 daśa gadyāṇakā mātrāḥ pūpāḥ kāryā anekaśaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 202.2, 9.0 ko 'rthaḥ anekaśo 'tyarthaṃ dhmāto'pi niścalo bhavati na punaḥ kṣīyate //
Tantrāloka
TĀ, 1, 88.1 buddhibhedāstathā bhāvāḥ saṃjñāḥ karmāṇyanekaśaḥ /
Dhanurveda
DhanV, 1, 15.1 brāhmaṇān bhojayettatra kumārīścāpyanekaśaḥ /
DhanV, 1, 56.1 karṇikaṃ kākatuṇḍaṃ ca tathā cānye'pyanekaśaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 83.1 devaiḥ sākaṃ devapure bhuktvā bhogān anekaśaḥ /
Haribhaktivilāsa
HBhVil, 5, 251.1 tatra tv anekaśaḥ santi pūjāsthānāni tatra ca /
HBhVil, 5, 387.1 śālagrāmaśilāṃ dṛṣṭvā yānti pāpāny anekaśaḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 3.2, 6.2 aśvatthaṃ sūraṇaṃ jālīṃ dahet kandān anekaśaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 13.1 kena te sahitāstāta bhūmibhāgān anekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 32.1 saritaḥ sāgarāḥ śailāḥ kṣayaṃ prāptā hyanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 47.1 saṃjātāyā nṛpaśreṣṭha mayā dṛṣṭā hyanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 3.2 tāpitā asuraiḥ sarvaiḥ kṣayaṃ nītā hyanekaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 30.1 gṛhān unmūlayāmāsa vṛkṣajātīnanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 27.1 pārijātakapuṣpāṇi vṛkṣajātīnanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 35.1 saṃtāpitāḥ surāḥ sarve kṣayaṃ nītā hyanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 10.2 ye tvayā nirjitāḥ pūrvaṃ dānavā apyanekaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 33.2 nipetuḥ śikharāgrāṇi kampamānānyanekaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 34.2 nipeturulkāpātāśca pādapā apyanekaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 73.1 aśvatthādidrumaiścaiva nānāvṛkṣairanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 33.1 avāntarāṇi tīrthāni teṣu guptānyanekaśaḥ /