Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Su, Sū., 11, 11.3 athopaśānte 'gnau tadbhasma pṛthaggṛhṇīyādbhasmaśarkarāś ca /
Su, Sū., 12, 33.1 sarpirikṣurasaṃ drākṣāṃ payo vā śarkarāmbu vā /
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 23, 8.1 avapāṭikāniruddhaprakaśasaṃniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṃ pramehiṇāṃ vā ye parikṣateṣu dṛśyante śarkarā sikatāmeho vātakuṇḍalikāṣṭhīlā dantaśarkaropakuśaḥ kaṇṭhaśālūkaṃ niṣkoṣaṇadūṣitāś ca dantaveṣṭā visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś ca yāpyāḥ //
Su, Sū., 25, 11.2 āhāryāḥ śarkarāstisro dantakarṇamalo 'śmarī //
Su, Sū., 33, 12.2 aśmarī kṣapayatyāśu sikatāśarkarānvitā //
Su, Sū., 36, 3.1 śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhir anupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta /
Su, Sū., 38, 11.2 aśmarīśarkarāmūtrakṛcchrāghātarujāpahaḥ //
Su, Sū., 38, 21.2 mehārśaḥpāṇḍurogaghnaḥ śarkarānāśanaḥ paraḥ //
Su, Sū., 38, 38.2 aśmarīśarkarāmūtrakṛcchragulmapraṇāśanaḥ //
Su, Sū., 44, 17.1 śarkarākṣaudrasaṃyuktaṃ trivṛccūrṇāvacūrṇitam /
Su, Sū., 44, 56.2 ṣaḍbhiśca śarkarābhāgair īṣatsaindhavamākṣikaiḥ //
Su, Sū., 45, 162.1 matsyaṇḍikākhaṇḍaśarkarā vimalajātā uttarottaraṃ śītāḥ snigdhāḥ gurutarā madhuratarā vṛṣyā raktapittapraśamanāstṛṣṇāpraśamanāśca //
Su, Sū., 45, 164.1 yo yo matsyaṇḍikākhaṇḍaśarkarāṇāṃ svako guṇaḥ /
Su, Sū., 45, 165.2 tathā tathā guṇavatī vijñeyā śarkarā budhaiḥ //
Su, Sū., 45, 168.1 yāvatyaḥ śarkarāḥ proktāḥ sarvā dāhapraṇāśanāḥ /
Su, Sū., 46, 338.1 śarkarekṣuvikāreṣu pāne madhvāsavau tathā /
Su, Sū., 46, 387.1 śarkarekṣurasadrākṣāyuktaḥ pittavikāranut /
Su, Sū., 46, 389.1 tadeva khaṇḍamṛdvīkāśarkarāsahitaṃ punaḥ /
Su, Nid., 3, 13.2 śarkarā sikatā meho bhasmākhyo 'śmarivaikṛtam /
Su, Nid., 3, 13.3 aśmaryā śarkarā jñeyā tulyavyañjanavedanā //
Su, Nid., 3, 14.2 sā bhinnamūrtirvātena śarkaretyabhidhīyate //
Su, Nid., 3, 16.1 arocakāvipākau tu śarkarārte bhavanti ca /
Su, Nid., 13, 28.1 māṃsaṃ viśoṣya grathitāṃ śarkarāṃ janayet punaḥ /
Su, Nid., 13, 31.1 śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ /
Su, Nid., 16, 32.1 śarkareva sthirībhūto malo danteṣu yasya vai /
Su, Nid., 16, 33.1 dalanti dantavalkāni yadā śarkarayā saha /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 2, 48.1 śarkarāmadhuyaṣṭibhyāṃ lākṣayā vā śvadaṃṣṭrayā /
Su, Cik., 5, 7.3 ajākṣīraṃ vārdhatailaṃ madhukākṣayayuktaṃ śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā /
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 7, 17.2 cūrṇitaiḥ saguḍaṃ toyaṃ śarkarāśamanaṃ pibet //
Su, Cik., 7, 19.1 pītāni śarkarāṃ bhindyuḥ surayoṣṇodakena vā /
Su, Cik., 7, 22.1 eṣa kṣāro 'śmarīṃ gulmaṃ śarkarāṃ ca bhinattyapi /
Su, Cik., 7, 23.1 kṣāraḥ peyo 'vimūtreṇa śarkarānāśanaḥ paraḥ /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 13, 16.2 śarkarāṃ cirasambhūtāṃ bhinatti ca tathāśmarīm //
Su, Cik., 14, 6.1 pittodariṇaṃ tu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena payasā //
Su, Cik., 16, 10.1 paittikaṃ śarkarālājāmadhukaiḥ sārivāyutaiḥ /
Su, Cik., 16, 11.2 jīvanīyaghṛtair vāpi secayeccharkarāyutaiḥ //
Su, Cik., 17, 9.2 śītaiḥ payobhiśca madhūdakaiśca saśarkarair ikṣurasaiśca sekān //
Su, Cik., 18, 9.1 kākolivargasya ca śītalāni pibet kaṣāyāṇi saśarkarāṇi /
Su, Cik., 18, 10.2 saśarkarair vā tṛṇaśūnyakandair dihyādabhīkṣṇaṃ muculundajair vā //
Su, Cik., 19, 11.2 pibedvirecanaṃ vāpi śarkarākṣaudrasaṃyutam //
Su, Cik., 19, 32.2 secayecca ghṛtakṣīraśarkarekṣumadhūdakaiḥ //
Su, Cik., 22, 15.2 gaṇḍūṣe kṣīriṇo yojyāḥ sakṣaudraghṛtaśarkarāḥ //
Su, Cik., 22, 36.2 ahiṃsan dantamūlāni śarkarāmuddharedbhiṣak //
Su, Cik., 22, 61.2 pataṅgaśarkarākṣaudraiḥ paittikīṃ pratisārayet //
Su, Cik., 23, 4.1 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā hastyaśvoṣṭrarathapadātisaṃkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre //
Su, Cik., 24, 99.2 na naktaṃ dadhi bhuñjīta na cāpyaghṛtaśarkaram //
Su, Cik., 24, 132.1 bhakṣyāḥ saśarkarāḥ kṣīraṃ sasitaṃ rasa eva ca /
Su, Cik., 26, 22.1 tāṃ bhakṣayitvā pītvā tu śarkarāmadhuraṃ payaḥ /
Su, Cik., 26, 24.2 śarkarāmadhusarpirbhir yuktaṃ līḍhvā payaḥ pibet //
Su, Cik., 26, 28.1 pītvā saśarkarākṣaudraṃ kuliṅga iva hṛṣyati /
Su, Cik., 26, 33.1 svayaṃguptekṣurakayoḥ phalacūrṇaṃ saśarkaram /
Su, Cik., 26, 35.2 khajāhataṃ śarkarayā ca yuktaṃ pītvā naro hṛṣyati sarvarātram //
Su, Cik., 26, 36.2 pītvā naraḥ śarkarayā suyuktāṃ kuliṅgavaddhṛṣyati sarvarātram //
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 31, 42.1 śarkarācūrṇasaṃsṛṣṭe dohanasthe ghṛte tu gām /
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 37, 42.2 pramehaśarkarārśāṃsi hanyādāśvanuvāsanaiḥ //
Su, Cik., 37, 123.2 śarkarāmadhumiśreṇa śītena madhukāmbunā //
Su, Cik., 37, 126.1 śukrotsekaṃ śarkarāmaśmarīṃ ca śūlaṃ bastau vaṅkṣaṇe mehane ca /
Su, Cik., 38, 26.1 kaṭukā śarkarā mustamuśīraṃ candanaṃ śaṭī /
Su, Cik., 38, 58.1 kaseruśarkarāyuktaiḥ sarpirmadhupayaḥplutaiḥ /
Su, Cik., 38, 70.2 gṛdhrasīśarkarāṣṭhīlātūnīgulmagadāpaham //
Su, Cik., 38, 76.1 vātāsṛkśarkarāṣṭhīlākukṣiśūlodarārucīḥ /
Su, Cik., 38, 78.2 vidheyā bastayaḥ pitte sasarpiṣkāḥ saśarkarāḥ //
Su, Cik., 38, 80.1 śarkarekṣurasakṣīraghṛtayuktāḥ suśītalāḥ /
Su, Cik., 38, 84.1 caṭakāṇḍoccaṭākvāthāḥ sakṣīraghṛtaśarkarāḥ /
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Su, Cik., 40, 67.2 tilā nīlotpalaṃ sarpiḥ śarkarā kṣīram eva ca //
Su, Ka., 1, 82.2 dadyāt supiṣṭāṃ pālindīṃ madhukaṃ śarkarāṃ tathā //
Su, Ka., 1, 83.1 śarkarātiviṣe deye māyūre samahauṣadhe /
Su, Ka., 5, 83.1 kapittharasapiṣṭo 'yaṃ śarkarākṣaudrasaṃyutaḥ /
Su, Ka., 6, 5.1 eṣa kṣārāgado nāma śarkarāsvaśmarīṣu ca /
Su, Ka., 8, 69.2 pāne kṣaudrayutaṃ sarpiḥ kṣīraṃ vā bahuśarkaram //
Su, Utt., 8, 7.2 kliṣṭaṃ ca pothakiyutaṃ khalu yacca vartma kumbhīkinī ca saha śarkarayā ca lekhyāḥ //
Su, Utt., 10, 4.2 padmātpatraṃ śarkarā darbhamikṣuṃ tālaṃ rodhraṃ vetasaṃ padmakaṃ ca //
Su, Utt., 10, 7.1 pālāśaṃ syācchoṇitaṃ cāñjanārthe śallakyā vā śarkarākṣaudrayuktam /
Su, Utt., 10, 7.2 rasakriyāṃ śarkarākṣaudrayuktāṃ pālindyāṃ vā madhuke vāpi kuryāt //
Su, Utt., 10, 10.1 rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca nāryāḥ kṣīre yaṣṭikāhvaṃ vacāṃ ca /
Su, Utt., 10, 11.2 yoṣitstanye sthāpitaṃ yaṣṭikāhvaṃ rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca //
Su, Utt., 10, 15.2 cūrṇaṃ sūkṣmaṃ śarkarākṣaudrayuktaṃ śuktiṃ hanyādañjanaṃ caitadāśu //
Su, Utt., 13, 16.1 kumbhīkinīṃ śarkarāṃ ca tathaivotsaṅginīm api /
Su, Utt., 21, 30.2 kalkakvāthe paraṃ pakvaṃ śarkarāmadhukaiḥ saraiḥ //
Su, Utt., 24, 27.2 śrīsarjarasapattaṅgapriyaṅgumadhuśarkarāḥ //
Su, Utt., 26, 9.2 tasmin vipakve kṣīre tu peyaṃ sarpiḥ saśarkaram //
Su, Utt., 26, 17.2 madhuraiḥ kṣīrasarpistu snehane ca saśarkaram //
Su, Utt., 39, 171.1 śarkarāghṛtasaṃyuktaṃ pibedvātajvarāpaham /
Su, Utt., 39, 176.1 śarkarāmadhuro hanti kaṣāyaḥ paittikaṃ jvaram /
Su, Utt., 39, 176.2 pītaṃ pittajvaraṃ hanyāt sārivādyaṃ saśarkaram //
Su, Utt., 39, 177.2 śṛtaṃ śītakaṣāyaṃ vā sotpalaṃ śarkarāyutam //
Su, Utt., 39, 178.2 śarkarāmadhuraḥ kvāthaḥ śītaḥ pittajvarāpahaḥ //
Su, Utt., 39, 179.2 svādutiktakaṣāyāṇāṃ kaṣāyaiḥ śarkarāyutaiḥ //
Su, Utt., 39, 185.2 śarkarādāḍimābhyāṃ vā drākṣākharjūrayostathā //
Su, Utt., 39, 198.2 saśarkarām akṣamātrāṃ kaṭukāmuṣṇavāriṇā //
Su, Utt., 39, 254.2 śṛtaṃ payaḥ śarkarā ca pippalyo madhusarpiṣī //
Su, Utt., 39, 306.2 sakṣaudraḥ śarkarāyukto virekastu praśasyate //
Su, Utt., 39, 310.1 śarkarāmadhurāḥ śītāḥ pittajvaraharā matāḥ /
Su, Utt., 39, 311.2 ślakṣṇapiṣṭaṃ tu payasā śarkarāmadhusaṃyutam //
Su, Utt., 39, 318.2 pibedikṣurasaṃ tatra śītaṃ vā śarkarodakam //
Su, Utt., 40, 86.1 śarkaropahitaṃ śītaṃ pāyayetodarāmaye /
Su, Utt., 40, 95.1 madhukaṃ bilvapeśī ca śarkarāmadhusaṃyutā /
Su, Utt., 40, 97.1 śarkarākṣaudrasaṃyuktāḥ pītā ghnantyudarāmayam /
Su, Utt., 40, 104.1 kṣīriśuṅgāśṛtaṃ sarpiḥ pibet sakṣaudraśarkaram /
Su, Utt., 40, 118.2 pibet saśarkarākṣaudram athavāpyabhimathya tat //
Su, Utt., 40, 120.2 madhukaṃ śarkarāṃ lodhraṃ payasyāmatha sārivām //
Su, Utt., 40, 122.2 śarkarotpalalodhrāṇi samaṅgā madhukaṃ tilāḥ //
Su, Utt., 40, 127.1 bilvamadhyaṃ samadhukaṃ śarkarākṣaudrasaṃyutam /
Su, Utt., 40, 128.1 yogān sāṃgrāhikāṃścānyān pibetsakṣaudraśarkarān /
Su, Utt., 42, 24.2 śarkarāsaindhavopetaṃ taddhitaṃ vātagulmine //
Su, Utt., 42, 70.2 vidārītriphalābhīruśṛṅgāṭīguḍaśarkarāḥ //
Su, Utt., 42, 98.2 tāni hiṅgupragāḍhāni saha śarkarayā pibet //
Su, Utt., 42, 107.2 pālāśaṃ dhānvanaṃ vāpi pibedyūṣaṃ saśarkaram //
Su, Utt., 42, 108.2 tat pibeccharkarāyuktaṃ pittaśūlanivāraṇam //
Su, Utt., 43, 21.1 sugandhibhiḥ salavaṇair yogaiḥ sājājiśarkaraiḥ /
Su, Utt., 44, 28.2 cūrṇāni kṛtvā guḍaśarkare ca tathaiva sarpirmadhunī śubhe ca //
Su, Utt., 44, 30.2 saśarkarā kāmalināṃ tribhaṇḍī hitā gavākṣī saguḍā ca śuṇṭhī //
Su, Utt., 45, 29.2 vanaspatīnāṃ svarasaiḥ kṛtaṃ vā saśarkaraṃ kṣīraghṛtaṃ pibedvā //
Su, Utt., 45, 37.1 ghrāṇapravṛtte jalamāśu deyaṃ saśarkaraṃ nāsikayā payo vā /
Su, Utt., 45, 37.2 drākṣārasaṃ kṣīraghṛtaṃ pibedvā saśarkaraṃ cekṣurasaṃ himaṃ vā //
Su, Utt., 46, 24.3 saśarkarair māsam upakrameta viśeṣato jīrṇaghṛtaṃ sa pāyyaḥ //
Su, Utt., 47, 72.2 pāyayet kāmamambhaśca śarkarāḍhyaṃ payo 'pi vā //
Su, Utt., 48, 18.2 jalaṃ sukhoṣṇaṃ śamayettu tṛṣṇāṃ saśarkaraṃ kṣaudrayutaṃ himaṃ vā //
Su, Utt., 48, 20.1 pittaghnavargaistu kṛtaḥ kaṣāyaḥ saśarkaraḥ kṣaudrayutaḥ suśītaḥ /
Su, Utt., 48, 22.2 paryāgatodumbarajo rasastu saśarkaras tatkvathitodakaṃ vā //
Su, Utt., 48, 32.1 tṛṣṇodbhavāṃ hanti jalaṃ suśītaṃ saśarkaraṃ sekṣurasaṃ tathāmbhaḥ /
Su, Utt., 50, 16.2 yaṣṭyāhvaṃ vā mākṣikeṇāvapīḍe pippalyo vā śarkarācūrṇayuktāḥ //
Su, Utt., 50, 22.1 śuṇṭhītoye sādhitaṃ kṣīramājaṃ tadvat pītaṃ śarkarāsaṃyutaṃ vā /
Su, Utt., 51, 34.1 bhārgītvak śṛṅgaveraṃ ca śarkarā śallakāṅgajam /
Su, Utt., 52, 33.1 ghṛtaṃ pacedikṣurasāmbudugdhaiḥ kākolivarge ca saśarkaraṃ tat /
Su, Utt., 53, 17.1 śarkarāmadhumiśrāṇi śṛtāni madhuraiḥ saha /
Su, Utt., 58, 53.2 śarkarāyāśca cūrṇaṃ ca drākṣācūrṇaṃ ca tatsamam //
Su, Utt., 58, 62.2 tugākṣīryāśca cūrṇāni śarkarāyāstathaiva ca //
Su, Utt., 58, 68.1 śītaṃ parisrutaṃ caiva śarkarāprasthasaṃyutam /
Su, Utt., 59, 3.2 tathāparaḥ śarkarayā sukaṣṭo mūtropaghātaḥ kathito 'ṣṭamastu //
Su, Utt., 59, 11.1 aśmarī śarkarā caiva tulye saṃbhavalakṣaṇaiḥ /
Su, Utt., 59, 11.2 śarkarāyā viśeṣaṃ tu śṛṇu kīrtayato mama //
Su, Utt., 59, 12.2 śleṣmaṇo 'vayavā bhinnāḥ śarkarā iti saṃjñitāḥ //
Su, Utt., 59, 15.1 śarkarāsaṃbhavasyaitanmūtrāghātasya lakṣaṇam /
Su, Utt., 62, 28.2 saśarkaraṃ hitaṃ sarpiḥ pakvaṃ kṣīracaturguṇam //
Su, Utt., 64, 43.2 śarkarākhaṇḍadigdhāni sugandhīni himāni ca //
Su, Utt., 64, 44.1 pānakāni ca seveta manthāṃścāpi saśarkarān /
Su, Utt., 64, 45.1 śṛtena payasā rātrau śarkarāmadhureṇa ca /