Occurrences

Baudhāyanaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Manusmṛti
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Suśrutasaṃhitā
Rasaratnasamuccaya
Ānandakanda
Bhāvaprakāśa

Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 17.0 ūṣāś ca sikatāś cākhūtkaraṃ ca valmīkavapāṃ ca sūdaṃ ca varāhavihataṃ ca puṣkaraparṇaṃ ca śarkarāś cety aṣṭau pārthivāḥ //
Kauśikasūtra
KauśS, 4, 12, 22.0 kāmaṃ vineṣyamāṇo 'pāghenāsaṃkhyātāḥ śarkarāḥ parikiran vrajati //
KauśS, 5, 2, 5.0 utsādya bāhyato 'ṅgārakapāle śigruśarkarā juhoti //
KauśS, 7, 1, 2.0 vyudasyatyasaṃkhyātāḥ śarkarāḥ //
KauśS, 7, 3, 14.0 nimṛjyaikaviṃśatiṃ śarkarāścatuṣpathe 'vakṣipyāvakirati //
KauśS, 11, 3, 2.1 athaiṣāṃ sapta sapta śarkarāḥ pāṇiṣv āvapate //
Kāṭhakasaṃhitā
KS, 20, 4, 40.0 aparimitya śarkarās sikatā vyūhed yaṃ kāmayetāpaśus syād iti //
KS, 20, 4, 43.0 parimitya śarkarās sikatā vyūhed yaṃ kāmayeta paśumān syād iti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 55.0 yaccharkarā upakīryāgnim ādhatta imām eva tad dṛṃhati dhṛtyai //
MS, 1, 6, 3, 56.0 tad yathemāṃ prajāpatiḥ śarkarābhir adṛṃhad evam asmin paśavo dṛṃhante ya evaṃ vidvāñ śarkarā upakīryāgnim ādhatte //
MS, 1, 6, 3, 59.0 yaccharkarā upakīryāgnim ādhatte vajram eva sapatnāya bhrātṛvyāya praharati //
Taittirīyasaṃhitā
TS, 5, 2, 6, 30.1 yaṃ kāmayetāpaśuḥ syād iti aparimitya tasya śarkarāḥ sikatā vyūhet //
TS, 5, 2, 6, 33.1 yaṃ kāmayeta paśumānt syād iti parimitya tasya śarkarāḥ siktā vyūhet //
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 6.1 śarkarā nivapsyan dveṣyaṃ manasā dhyāyet //
Āpastambaśrautasūtra
ĀpŚS, 16, 14, 5.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroccamaso dṛṃhatā tam iti śarkarā abhimantryāyaṃ so agnir iti catasro madhye prācīr iṣṭakā gārhapatyacitāv upadadhāti //
ĀpŚS, 19, 11, 3.1 ceṣyamāṇa upakalpayate pañcāśītiśataṃ hiraṇyeṣṭakā yāvad uttamam aṅguliparu tāvatīḥ śarkarā vābhyaktāś catasraḥ svayamātṛṇṇā aparimitā lokaṃpṛṇāḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 8.1 atha śarkarāḥ saṃbharati /
ŚBM, 2, 1, 1, 11.4 tasmāccharkarāḥ saṃbharati //
ŚBM, 13, 8, 4, 11.3 kuryād āhitāgneḥ śarkarā ity u haika āhur yā evāmūr agnyādheyaśarkarās tā etā iti /
Arthaśāstra
ArthaŚ, 14, 3, 54.1 trirātropoṣitaḥ puṣyeṇa śarkarā ekaviṃśatisampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt //
Mahābhārata
MBh, 9, 35, 33.3 grāvāṇaḥ śarkarāḥ kṛtvā pracakre 'bhiṣavaṃ nṛpa //
Manusmṛti
ManuS, 8, 250.2 karīṣam iṣṭakāṅgārāñśarkarā vālukās tathā //
Saṅghabhedavastu
SBhedaV, 1, 74.1 adrākṣur anye 'pi sattvāḥ sattvaṃ sattve vipratipannaṃ dṛṣṭvā ca punaḥ pāṃsum api kṣipanti loṣṭam api śarkarā api kapālāny apyevaṃ cāhuḥ dhig grāmyasattva akāryakāraka dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti //
SBhedaV, 1, 77.1 evam eva te sattvāḥ sattvaṃ sattve vipratipannaṃ dṛṣṭvā pāṃsum api kṣipanti loṣṭam api śarkarā api kapālāny api //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 43.1 pathyāmalakamṛdvīkāpaṭolīmudgaśarkarāḥ /
AHS, Sū., 30, 15.2 pacyamāne tatas tasmiṃs tāḥ sudhābhasmaśarkarāḥ //
Kūrmapurāṇa
KūPur, 2, 22, 56.2 dhānyāṃstilāṃśca vividhān śarkarā vividhāstathā //
Suśrutasaṃhitā
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Su, Sū., 11, 11.3 athopaśānte 'gnau tadbhasma pṛthaggṛhṇīyādbhasmaśarkarāś ca /
Su, Utt., 24, 27.2 śrīsarjarasapattaṅgapriyaṅgumadhuśarkarāḥ //
Su, Utt., 42, 70.2 vidārītriphalābhīruśṛṅgāṭīguḍaśarkarāḥ //
Rasaratnasamuccaya
RRS, 11, 134.2 rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ /
Ānandakanda
ĀK, 1, 19, 167.1 śāligodhūmamudgaṃ ca paṭolakṣaudraśarkarāḥ /
Bhāvaprakāśa
BhPr, 6, 8, 81.1 chedi yogavahaṃ hanti kaphamehāśmaśarkarāḥ /
BhPr, 7, 3, 144.2 rasāyanaṃ yogavāhi śleṣmamehāśmaśarkarāḥ //