Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 13, 31.2 vraṇānbhagandarādīṃścāśītivātodbhavāngadān //
ĀK, 1, 15, 200.1 bhakṣayenmāsamātreṇa vraṇakuṣṭhādikṛntanam /
ĀK, 1, 15, 310.1 evaṃ varṣaprayogeṇa śītavātavraṇāstathā /
ĀK, 1, 17, 91.1 vraṇaṃ ca śvayathuṃ śvitramagnisādaṃ tridhā viṣam /
ĀK, 1, 24, 95.1 ghanena saha saṃyuktaṃ vraṇarogavināśanam /
ĀK, 1, 26, 140.2 kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam //
ĀK, 2, 1, 254.2 vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt //
ĀK, 2, 1, 260.2 pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī /
ĀK, 2, 1, 267.2 mūtrakṛcchrāśmarīkuṣṭhakaṇḍūvraṇaviṣāpaham //
ĀK, 2, 1, 274.2 sindūraṃ kaṭukaṃ tiktamuṣṇaṃ vraṇaviropaṇam //
ĀK, 2, 1, 284.2 viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //
ĀK, 2, 1, 309.2 kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ //
ĀK, 2, 1, 320.1 vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ /
ĀK, 2, 1, 337.2 pūtaṃ nasyāttridoṣaghnaṃ vraṇadoṣavibandhajit //
ĀK, 2, 2, 47.2 buddhimedhāsmṛtikaraṃ vraṇaghnaṃ vāgviśuddhidam //
ĀK, 2, 7, 98.1 kaphajāndustarānrogān vidradhyādivraṇānapi /
ĀK, 2, 10, 6.1 kāsaghnī śodhanī śophavraṇaśūlaviṣāpahā /
ĀK, 2, 10, 18.2 vraṇadoṣaharā caiva netrāmayavināśinī //
ĀK, 2, 10, 35.2 vraṇapraśamanī caiva saptadantaviṣāpanut //
ĀK, 2, 10, 41.1 śophadāhajvaraśvāsavraṇakuṣṭhakaphārtinut /