Occurrences

Dhanvantarinighaṇṭu

Dhanvantarinighaṇṭu
DhanvNigh, 1, 18.2 kaphogravraṇamehāsraviṣanetrāmayāñ jayet //
DhanvNigh, 1, 29.2 kuṣṭhakaṇḍūvraṇān hanti lepāhārādiśīlitaḥ //
DhanvNigh, 1, 30.1 apakvaṃ pācayecchophaṃ vraṇaṃ pakvaṃ viśodhayet /
DhanvNigh, 1, 47.2 jvarakuṣṭhātisāraghnaṃ keśyaṃ śvitravraṇāpanut //
DhanvNigh, 1, 55.2 kaṇḍūkuṣṭhavraṇān hanti dehavarṇavidhāyinī //
DhanvNigh, 1, 59.1 tiktā dāruharidrā syād rūkṣoṣṇā vraṇamehajit /
DhanvNigh, 1, 63.1 kaphogravraṇakāsaghnī vaktraśuddhividhāyinī /
DhanvNigh, 1, 166.1 madanaḥ kaṭukastiktastathā coṣṇo vraṇāpahaḥ /
DhanvNigh, 1, 169.2 kaphaghnī śodhanī śophavraṇaśūlaviṣāpahā //
DhanvNigh, 1, 195.1 kovidāraḥ kaṣāyastu saṃgrāhī vraṇaropaṇaḥ /
DhanvNigh, 1, 205.2 mehakuṣṭhavraṇacchardiśophavātāsrakṛcchrajit //
DhanvNigh, 1, 220.2 arśovraṇāśmarīśūlān hanti dīpanaśodhanī //
DhanvNigh, 1, 242.2 kṛmiśleṣmavraṇān hanti hanti sarvodarāṇyapi //
DhanvNigh, 2, 2.2 jvaranetravraṇān hanti bastikarmaṇi śasyate //
DhanvNigh, 2, 26.2 hṛdyaṃ hṛnnetrarogaghnaṃ vraṇarocakanāśanam //
DhanvNigh, Candanādivarga, 7.2 kucandanaṃ tu tiktaṃ syātsugandhi vraṇaropaṇam //
DhanvNigh, Candanādivarga, 12.2 vraṇadṛṣṭiśirorogaviṣahṛt kāyakāntikṛt //
DhanvNigh, Candanādivarga, 18.1 tūṇī tridoṣahṛdvṛṣyaḥ kaṇḍūkuṣṭhavraṇāpahaḥ /
DhanvNigh, Candanādivarga, 58.2 kaṇḍūkuṣṭhavraṇaghnaśca varṇyaḥ saugandhyadaḥ paraḥ //
DhanvNigh, Candanādivarga, 71.2 kuṣṭhakaṇḍūvraṇān hanti kṣaṇād doṣān prayogataḥ //
DhanvNigh, Candanādivarga, 74.2 dāhatṛṣṇāvamiśvāsavraṇadoṣavināśanam //
DhanvNigh, Candanādivarga, 76.2 viṣavidhvaṃsano 'tyugrakaṇḍūkuṣṭhavraṇāntakṛt //
DhanvNigh, Candanādivarga, 78.2 vaktrasrāvasvarabhraṃśanetrarogavraṇāntakṛt //
DhanvNigh, Candanādivarga, 82.2 kṛmiśleṣmavraṇān hanti bhūtajvarārtināśinī //
DhanvNigh, Candanādivarga, 92.2 pittaraktavraṇān hanti jvaradāhatṛṣāpaham //
DhanvNigh, Candanādivarga, 98.1 sindūram uṣṇakaṭukaṃ viṣaduṣṭavraṇāpaham /
DhanvNigh, Candanādivarga, 102.2 kaṇḍūvisarpaśvitrāṇāṃ nāśanī vraṇaropanī //
DhanvNigh, Candanādivarga, 110.2 hanti vīsarpakaṇḍvādīn vraṇaropaṇamuttamam //
DhanvNigh, Candanādivarga, 112.1 rālaḥ svāduḥ kaṣāyoṣṇaḥ stambhano vraṇaropaṇaḥ /
DhanvNigh, Candanādivarga, 114.1 viṣanetrarujaḥ śvitraṃ hanti kuṣṭhavraṇānapi /
DhanvNigh, Candanādivarga, 115.2 viṣānalaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //
DhanvNigh, Candanādivarga, 121.1 śrīveṣṭaḥ svādutiktastu kaṣāyo vraṇaropaṇaḥ /
DhanvNigh, Candanādivarga, 125.1 kampillako virecī syātkaṭūṣṇo vraṇanāśanaḥ /
DhanvNigh, Candanādivarga, 127.2 gulmodāvartaśūlaghnaṃ rasarañjaṃ vraṇāpaham //
DhanvNigh, Candanādivarga, 135.3 karoti mālāṃ vraṇapūrvikāṃ ca mākṣīkadhāturgururapyapakvaḥ //
DhanvNigh, Candanādivarga, 142.1 sā ca visphoṭakaṇḍvartivraṇadoṣanibarhaṇī /
DhanvNigh, 6, 58.1 pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ kaṇḍarānvitam /