Occurrences

Cakra (?) on Suśr
Baudhāyanadharmasūtra
Kātyāyanaśrautasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kātyāyanasmṛti
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sūryaśataka
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haṃsadūta
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 11.0 viśvarūpeṇeti jvarātisāravraṇādirūpeṇa //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 38.1 brāhmaṇasya vraṇadvāre pūyaśoṇitasaṃbhave /
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 8.0 pālāśaṃ bahulaparṇam aśuṣkāgram ūrdhvaśakalaśākhaṃ madhyāgropanatam avraṇam //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 3.0 paristaraṇabarhiṣaḥ pratidik pañcadaśa sthaṇḍilapramāṇāḥ kuṇḍe ṣaṭtriṃśadaṅgulāstathaikāṅgulipariṇāhā vraṇavakrahīnāḥ paridhayaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 18, 16.1 vraṇadvāre kṛmir yasya saṃbhaveta kadācana /
VasDhS, 19, 39.1 śastradhārī sahoḍho vraṇasampanno vyapadiṣṭas tv ekeṣām //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
Arthaśāstra
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 8, 29.1 brāhmaṇaṃ pāpakarmāṇam udghuṣyāṅkakṛtavraṇam /
Carakasaṃhitā
Ca, Sū., 1, 104.1 vājināṃ tiktakaṭukaṃ kuṣṭhavraṇaviṣāpaham /
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Nid., 5, 7.1 teṣāmimāni pūrvarūpāṇi bhavanti tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatā vaivarṇyaṃ kaṇḍūrnistodaḥ suptatā paridāhaḥ pariharṣo lomaharṣaḥ kharatvamūṣmāyaṇaṃ gauravaṃ śvayathur vīsarpāgamanam abhīkṣṇaṃ ca kāye kāyacchidreṣūpadehaḥ pakvadagdhadaṣṭabhagnakṣatopaskhaliteṣvatimātraṃ vedanā svalpānāmapi ca vraṇānāṃ duṣṭir asaṃrohaṇaṃ ceti //
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Cik., 3, 320.1 kṣatānāṃ vraṇitānāṃ ca kṣatavraṇacikitsayā /
Ca, Cik., 5, 13.2 svedo vidāho vraṇavacca gulmaḥ sparśāsahaḥ paittikagulmarūpam //
Mahābhārata
MBh, 1, 74, 12.11 śanair duḥkhaṃ śastraviṣāgnijātaṃ rohen na saṃrohati vāgvraṇaṃ tu /
MBh, 3, 134, 4.2 tasyaiva pāṇiḥ sanakho viśīryate na caiva śailasya hi dṛśyate vraṇaḥ //
MBh, 3, 282, 5.1 bhinnaiś ca paruṣaiḥ pādaiḥ savraṇaiḥ śoṇitokṣitaiḥ /
MBh, 3, 294, 31.3 vraṇaś cāpi na gātreṣu yas tvaṃ nānṛtam icchasi //
MBh, 4, 63, 53.2 yo mamāṅge vraṇaṃ kuryācchoṇitaṃ vāpi darśayet /
MBh, 5, 74, 14.1 kiṃ mātyavākṣīḥ paruṣair vraṇaṃ sūcyā ivānagha /
MBh, 5, 180, 30.1 kṣatajokṣitasarvāṅgaḥ kṣaran sa rudhiraṃ vraṇaiḥ /
MBh, 6, 44, 42.1 apare kliśyamānāstu vraṇārtāḥ śarapīḍitāḥ /
MBh, 6, 67, 31.1 paripetur hayāścātra kecicchastrakṛtavraṇāḥ /
MBh, 6, 114, 77.2 dvādaśaite janapadāḥ śarārtā vraṇapīḍitāḥ /
MBh, 7, 10, 11.2 rathe vaivāhike yuktāḥ pratodena kṛtavraṇāḥ //
MBh, 7, 65, 21.1 yantrabaddhā vikavacā vraṇārtā rudhirokṣitāḥ /
MBh, 7, 75, 14.1 teṣāṃ śramaṃ ca glāniṃ ca vepathuṃ vamathuṃ vraṇān /
MBh, 7, 111, 24.1 raktacandanadigdhāṅgau śaraiḥ kṛtamahāvraṇau /
MBh, 7, 168, 15.1 vapan vraṇe kṣāram iva kṣatānāṃ śatrukarśana /
MBh, 7, 171, 51.2 vimucya saśaraṃ cāpaṃ bhūrivraṇaparisravaḥ //
MBh, 8, 20, 16.1 tataḥ pūrṇāyatotsṛṣṭair anyonyaṃ sukṛtavraṇau /
MBh, 8, 36, 18.1 apare prādravan nāgāḥ śalyārtā vraṇapīḍitāḥ /
MBh, 8, 38, 36.2 vyarocata raṇe rājan dhṛṣṭadyumnaḥ kṛtavraṇaḥ //
MBh, 8, 40, 26.2 aśobhata maheṣvāso dhṛṣṭadyumnaḥ kṛtavraṇaḥ //
MBh, 8, 40, 74.2 duryodhanabalaṃ rājan nirutsāhaṃ kṛtavraṇam //
MBh, 8, 66, 34.2 sa vivyathe 'tyartham ariprahārito yathāturaḥ pittakaphānilavraṇaiḥ //
MBh, 8, 67, 26.2 sravadvraṇaṃ gairikatoyavisravaṃ girer yathā vajrahataṃ śiras tathā //
MBh, 9, 16, 50.1 nāsākṣikarṇāsyaviniḥsṛtena prasyandatā ca vraṇasaṃbhavena /
MBh, 9, 22, 78.2 yodhāḥ paripatanti sma vamanto rudhiraṃ vraṇaiḥ //
MBh, 12, 96, 12.2 savraṇo nābhihantavyo nānapatyaḥ kathaṃcana //
MBh, 12, 98, 14.1 yāni duḥkhāni sahate vraṇānām abhitāpane /
MBh, 12, 104, 18.2 na yaḥ śalyaṃ ghaṭṭayati navaṃ ca kurute vraṇam //
MBh, 12, 179, 9.1 vyādhivraṇaparikleśair medinī caiva śīryate /
MBh, 12, 292, 43.2 vraṇadvārāṇyadhiṣṭhāya karmāṇyātmani manyate //
MBh, 13, 1, 3.1 śarācitaśarīraṃ hi tīvravraṇam udīkṣya ca /
MBh, 13, 28, 10.1 taṃ tu tīvravraṇaṃ dṛṣṭvā gardabhī putragṛddhinī /
MBh, 13, 53, 60.1 pratodena vraṇā ye me sabhāryasya kṛtāstvayā /
MBh, 14, 3, 13.2 tathaivārdravraṇān kṛcchre vartamānānnṛpātmajān //
Manusmṛti
ManuS, 8, 287.1 aṅgāvapīḍanāyāṃ ca vraṇaśoṇitayos tathā /
Rāmāyaṇa
Rām, Ay, 57, 39.1 jalārdragātraṃ tu vilapya kṛcchrān marmavraṇaṃ saṃtatam ucchvasantam /
Rām, Ay, 67, 3.1 duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ /
Rām, Ār, 30, 7.1 devāsuravimardeṣu vajrāśanikṛtavraṇam /
Rām, Ār, 49, 7.2 cakāra bahudhā gātre vraṇān patagasattamaḥ //
Rām, Ki, 23, 19.1 petuḥ kṣatajadhārās tu vraṇebhyas tasya sarvaśaḥ /
Rām, Ki, 27, 5.2 snigdhair abhrapaṭacchadair baddhavraṇam ivāmbaram //
Rām, Ki, 60, 2.1 bhagavan vraṇayuktatvāllajjayā cākulendriyaḥ /
Rām, Su, 8, 14.1 airāvataviṣāṇāgrair āpīḍitakṛtavraṇau /
Rām, Yu, 40, 39.1 vainateyena saṃspṛṣṭāstayoḥ saṃruruhur vraṇāḥ /
Rām, Yu, 47, 126.1 tato rāmo mahātejā rāvaṇena kṛtavraṇam /
Rām, Yu, 76, 20.1 vidhūtavarmā nārācair babhūva sa kṛtavraṇaḥ /
Rām, Yu, 76, 28.1 tayoḥ kṛtavraṇau dehau śuśubhāte mahātmanoḥ /
Rām, Yu, 79, 14.2 tadā nirvedanaścaiva saṃrūḍhavraṇa eva ca //
Rām, Yu, 108, 13.1 savraṇaiḥ prathamaṃ gātraiḥ saṃvṛtair nirvraṇaiḥ punaḥ /
Rām, Utt, 7, 15.1 vraṇair vraṇakarārīṇām adhokṣajaśarodbhavaiḥ /
Rām, Utt, 7, 15.1 vraṇair vraṇakarārīṇām adhokṣajaśarodbhavaiḥ /
Saundarānanda
SaundĀ, 14, 11.1 cikitsārthaṃ yathā dhatte vraṇasyālepanaṃ vraṇī /
Amarakośa
AKośa, 2, 318.1 vraṇo 'striyāmīrmamaruḥ klībe nāḍīvraṇaḥ pumān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 47.1 karṇanāsāmukhaśirovraṇe bhaṅge bhagandare /
AHS, Sū., 5, 40.2 purāṇaṃ jayati vyādhīn vraṇaśodhanaropaṇam //
AHS, Sū., 5, 52.2 vraṇaśodhanasaṃdhānaropaṇaṃ vātalaṃ madhu //
AHS, Sū., 5, 59.2 laghu pittāsrakṛt koṭhakuṣṭhārśovraṇajantujit //
AHS, Sū., 5, 69.2 vraṇe pāṇḍvāmaye kuṣṭhe na cātyarthaṃ virudhyate //
AHS, Sū., 6, 30.1 vraṇākṣirogasaṃśuddhadurbalasnehapāyinām /
AHS, Sū., 6, 32.2 bṛṃhaṇaḥ prīṇano vṛṣyaś cakṣuṣyo vraṇahā rasaḥ //
AHS, Sū., 6, 33.1 maudgas tu pathyaḥ saṃśuddhavraṇakaṇṭhākṣirogiṇām /
AHS, Sū., 6, 38.2 saktavo laghavaḥ kṣuttṛṭśramanetrāmayavraṇān //
AHS, Sū., 6, 103.1 gulmakāsakṣayaśvāsavraṇanetragalāmayān /
AHS, Sū., 8, 54.1 praklinnadehamehākṣigalarogavraṇāturāḥ /
AHS, Sū., 10, 17.2 vraṇāvasādanaḥ snehamedaḥkledopaśoṣaṇaḥ //
AHS, Sū., 15, 18.2 kaphaṃ kaṇḍūṃ pramehaṃ ca duṣṭavraṇaviśodhanaḥ //
AHS, Sū., 15, 29.2 kṛmikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ //
AHS, Sū., 15, 31.2 pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ //
AHS, Sū., 15, 39.2 saṃdhānīyau hitau pitte vraṇānām api ropaṇau //
AHS, Sū., 18, 9.2 yoniśukrāśrayā rogāḥ koṣṭhagāḥ kṛmayo vraṇāḥ //
AHS, Sū., 22, 2.1 antyo vraṇaghnaḥ snigdho 'tra svādvamlapaṭusādhitaiḥ /
AHS, Sū., 22, 7.2 vaiśadyaṃ janayatyāśu saṃdadhāti mukhe vraṇān //
AHS, Sū., 22, 25.1 arūṃṣikāśirastodadāhapākavraṇeṣu tu /
AHS, Sū., 25, 9.2 gambhīravraṇamāṃsānām armaṇaḥ śeṣitasya ca //
AHS, Sū., 25, 22.1 yonivraṇekṣaṇaṃ madhye suṣiraṃ ṣoḍaśāṅgulam /
AHS, Sū., 25, 23.2 yantre nāḍīvraṇābhyaṅgakṣālanāya ṣaḍaṅgule //
AHS, Sū., 26, 21.1 alpamāṃsāsthisaṃdhisthavraṇānāṃ dvyaṅgulāyatā /
AHS, Sū., 26, 49.1 aśuddhaṃ calitaṃ sthānāt sthitaṃ raktaṃ vraṇāśaye /
AHS, Sū., 27, 49.2 vicūrṇayed vraṇamukhaṃ padmakādihimaṃ pibet //
AHS, Sū., 28, 2.1 abhyudgataṃ budbudavat piṭikopacitaṃ vraṇam /
AHS, Sū., 28, 9.1 ānāho 'nnaśakṛnmūtradarśanaṃ ca vraṇānane /
AHS, Sū., 28, 18.2 adṛśyaśalyasaṃsthānaṃ vraṇākṛtyā vibhāvayet //
AHS, Sū., 28, 23.1 adṛśyaṃ vraṇasaṃsthānād grahītuṃ śakyate yataḥ /
AHS, Sū., 28, 25.1 śastreṇa vā viśasyādau tato nirlohitaṃ vraṇam /
AHS, Sū., 28, 39.2 sūkṣmākṣivraṇaśalyāni kṣaumavālajalair haret //
AHS, Sū., 29, 1.3 vraṇaḥ saṃjāyate prāyaḥ pākācchvayathupūrvakāt /
AHS, Sū., 29, 4.2 styānaṃ viṣyandayatyājyaṃ vraṇavat sparśanāsahaḥ //
AHS, Sū., 29, 20.2 tatra tatra vraṇaṃ kuryāt suvibhaktaṃ nirāśayam //
AHS, Sū., 29, 24.2 āśvāsya parito 'ṅgulyā paripīḍya vraṇaṃ tataḥ //
AHS, Sū., 29, 29.2 dhūpitā mṛdavaḥ ślakṣṇā nirvalīkā vraṇe hitāḥ //
AHS, Sū., 29, 32.2 divāsvapno vraṇe kaṇḍūrāgarukśophapūyakṛt //
AHS, Sū., 29, 37.1 bhuñjāno jāṅgalair māṃsaiḥ śīghraṃ vraṇam apohati /
AHS, Sū., 29, 41.1 madyaṃ tīkṣṇoṣṇarūkṣāmlam āśu vyāpādayed vraṇam /
AHS, Sū., 29, 43.1 āśāvān vyādhimokṣāya kṣipraṃ vraṇam apohati /
AHS, Sū., 29, 43.2 tṛtīye 'hni punaḥ kuryād vraṇakarma ca pūrvavat //
AHS, Sū., 29, 44.2 tīvravyatho vigrathitaścirāt saṃrohati vraṇaḥ //
AHS, Sū., 29, 45.2 vraṇe na dadyāt kalkaṃ vā snehāt kledo vivardhate //
AHS, Sū., 29, 47.2 vraṇaṃ viśodhayecchīghraṃ sthitā hyantar vikeśikā //
AHS, Sū., 29, 48.2 bhojanairupanāhaiśca nātivraṇavirodhibhiḥ //
AHS, Sū., 29, 51.2 na tu vaṅkṣaṇakakṣādāvalpamāṃse cale vraṇān //
AHS, Sū., 29, 54.2 sāntvayitvā tataścārtaṃ vraṇe madhughṛtadrutaiḥ //
AHS, Sū., 29, 56.1 vraṇo niḥśoṇitauṣṭho yaḥ kiṃcid evāvalikhya tam /
AHS, Sū., 29, 58.2 tāmrāyastrapusīsāni vraṇe medaḥkaphādhike //
AHS, Sū., 29, 61.10 goṣphaṇaṃ saṃdhiṣu tathā yamakaṃ yamike vraṇe /
AHS, Sū., 29, 68.2 chinnasnāyusiro 'pyāśu sukhaṃ saṃrohati vraṇaḥ //
AHS, Sū., 29, 70.1 samo mṛduraruk śīghraṃ vraṇaḥ śudhyati rohati /
AHS, Sū., 29, 74.2 arakṣayā vraṇe yasmin makṣikā nikṣipet kṛmīn //
AHS, Sū., 29, 77.1 pracchādya māṃsapeśyā vā vraṇaṃ tān āśu nirharet /
AHS, Sū., 30, 4.1 bhagandarārbudagranthiduṣṭanāḍīvraṇādiṣu /
AHS, Sū., 30, 34.1 tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ /
AHS, Sū., 30, 44.2 antaḥśalyāsṛjo bhinnakoṣṭhān bhūrivraṇāturān //
AHS, Sū., 30, 49.1 sirādināśas tṛṇmūrchāvraṇagāmbhīryamṛtyavaḥ /
AHS, Śār., 4, 11.2 ṛte 'śmarīvraṇād viddhas tatrāpyubhayataśca saḥ //
AHS, Śār., 4, 12.1 mūtrasrāvyekato bhinne vraṇo rohecca yatnataḥ /
AHS, Śār., 5, 24.2 malavastravraṇādau vā varṣāntaṃ tasya jīvitam //
AHS, Śār., 5, 116.1 rūpaṃ śaktidhvajādīnāṃ sarvāṃs tān varjayed vraṇān /
AHS, Nidānasthāna, 11, 18.1 yathāsvaṃ vraṇavat tatra vivarjyaḥ saṃnipātajaḥ /
AHS, Nidānasthāna, 13, 50.1 te pakvabhinnāḥ svaṃ svaṃ ca bibhrati vraṇalakṣaṇam /
AHS, Nidānasthāna, 14, 12.1 vraṇānām adhikaṃ śūlaṃ śīghrotpattiścirasthitiḥ /
AHS, Nidānasthāna, 14, 25.1 sthūlamūlaṃ sadāhārti raktaśyāvaṃ bahuvraṇam /
AHS, Nidānasthāna, 15, 27.1 vraṇaṃ marmāśritaṃ prāpya samīraṇasamīraṇāt /
AHS, Cikitsitasthāna, 11, 54.1 nyased ato 'nyathā hyāsāṃ mūtrasrāvī vraṇo bhavet /
AHS, Cikitsitasthāna, 11, 57.1 kuryād guḍasya sauhityaṃ madhvājyāktavraṇaḥ pibet /
AHS, Cikitsitasthāna, 11, 59.1 kṣīrivṛkṣakaṣāyeṇa vraṇaṃ prakṣālya lepayet /
AHS, Cikitsitasthāna, 11, 60.1 vraṇābhyaṅge pacet tailam ebhireva niśānvitaiḥ /
AHS, Cikitsitasthāna, 11, 61.1 mūtre tvagacchati dahed aśmarīvraṇam agninā /
AHS, Cikitsitasthāna, 11, 62.1 taṃ vastibhir na cārohed varṣaṃ rūḍhavraṇo 'pi saḥ /
AHS, Cikitsitasthāna, 12, 39.1 apakvā vraṇavat pakvās tāsāṃ prāgrūpam eva ca /
AHS, Cikitsitasthāna, 12, 40.2 tailam elādinā kuryād gaṇena vraṇaropaṇam //
AHS, Cikitsitasthāna, 13, 1.4 pratataṃ ca hared raktaṃ pakve tu vraṇavat kriyā //
AHS, Cikitsitasthāna, 13, 2.2 bhadrādivargayaṣṭyāhvatilairālepayed vraṇam //
AHS, Cikitsitasthāna, 13, 20.1 pakvaḥ syād vidradhiṃ bhittvā vraṇavat tam upācaret /
AHS, Cikitsitasthāna, 13, 28.1 stanaje vraṇavat sarvaṃ na tvenam upanāhayet /
AHS, Cikitsitasthāna, 13, 31.2 svedapralepā vātaghnāḥ pakve bhittvā vraṇakriyām //
AHS, Cikitsitasthāna, 13, 32.2 śophavraṇakriyāṃ kuryāt pratataṃ ca hared asṛk //
AHS, Cikitsitasthāna, 13, 34.1 pakve ca pāṭite tailam iṣyate vraṇaśodhanam /
AHS, Cikitsitasthāna, 13, 37.1 vraṇaṃ mākṣikakāsīsasaindhavapratisāritam /
AHS, Cikitsitasthāna, 13, 38.2 tailam ā vraṇasaṃdhānāt snehasvedau ca śīlayet //
AHS, Cikitsitasthāna, 13, 40.1 vraṇaṃ ca sthagikābaddhaṃ ropayed antrahetuke /
AHS, Cikitsitasthāna, 14, 118.1 tato 'gnivege śamite śītair vraṇa iva kriyā /
AHS, Cikitsitasthāna, 15, 111.2 aktāni madhusarpirbhyām atha sīvyed bahir vraṇam //
AHS, Cikitsitasthāna, 15, 115.2 vraṇam abhyajya baddhvā ca veṣṭayed vāsasodaram //
AHS, Cikitsitasthāna, 18, 17.2 sekavraṇābhyaṅgahavirlepacūrṇān yathāyatham //
AHS, Cikitsitasthāna, 18, 35.1 praklinne dāhapākābhyāṃ bāhyāntar vraṇavat kriyā /
AHS, Cikitsitasthāna, 18, 35.2 dārvīviḍaṅgakampillaiḥ siddhaṃ tailaṃ vraṇe hitam //
AHS, Cikitsitasthāna, 19, 5.2 kaṇḍūpāṇḍvāmayān gaṇḍān duṣṭanāḍīvraṇāpacīḥ //
AHS, Cikitsitasthāna, 20, 9.2 ghnantyālepācchvitradurnāmadadrūpāmākoṭhān duṣṭanāḍīvraṇāṃśca //
AHS, Cikitsitasthāna, 20, 15.2 kuṣṭhaṃ maṣaṃ vā tilakālakaṃ vā yad vā vraṇe syād adhimāṃsajātam //
AHS, Cikitsitasthāna, 21, 61.1 nāḍīvraṇārbudabhagandaragaṇḍamālājatrūrdhvasarvagadagulmagudotthamehān /
AHS, Utt., 2, 69.2 tāmro vraṇo 'ntaḥ kaṇḍūmān jāyate bhūryupadravaḥ //
AHS, Utt., 2, 72.1 sakṣaudratārkṣyaśailena vraṇaṃ tena ca lepayet /
AHS, Utt., 2, 75.2 sarvaṃ ca pittavraṇajicchasyate gudakuṭṭake //
AHS, Utt., 3, 18.2 srastāṅgatvam atīsāro jihvātālugale vraṇāḥ //
AHS, Utt., 9, 39.2 gairikeṇa vraṇaṃ yuñjyāt tīkṣṇaṃ nasyāñjanādi ca //
AHS, Utt., 10, 7.1 pūyālaso vraṇaḥ sūkṣmaḥ śophasaṃrambhapūrvakaḥ /
AHS, Utt., 10, 25.1 tṛtīyapaṭalacchedād asādhyaṃ nicitaṃ vraṇaiḥ /
AHS, Utt., 11, 36.2 karañjabījaṃ laśuno vraṇasādi ca bheṣajam //
AHS, Utt., 11, 37.1 savraṇāvraṇagambhīratvaksthaśukraghnam añjanam /
AHS, Utt., 11, 49.1 sirāśukre tvadṛṣṭighne cikitsā vraṇaśukravat /
AHS, Utt., 11, 56.1 vraṇaṃ gomāṃsacūrṇena baddhaṃ baddhaṃ vimucya ca /
AHS, Utt., 11, 56.2 saptarātrād vraṇe rūḍhe kṛṣṇabhāge same sthire //
AHS, Utt., 15, 5.2 anekarūpā jāyante vraṇo dṛṣṭau ca dṛṣṭihā //
AHS, Utt., 18, 50.2 sanimbapattramaricamadanair lehikāvraṇe //
AHS, Utt., 21, 58.1 karoti vadanasyāntar vraṇān sarvasaro 'nilaḥ /
AHS, Utt., 21, 61.2 kṣārokṣitakṣatasamā vraṇāstadvacca raktaje //
AHS, Utt., 21, 62.1 kaphaje madhurāsyatvaṃ kaṇḍūmatpicchilā vraṇāḥ /
AHS, Utt., 22, 1.3 khaṇḍauṣṭhasya vilikhyāntau syūtvā vraṇavad ācaret /
AHS, Utt., 22, 17.1 anavasthitarakte ca dagdhe vraṇa iva kriyā /
AHS, Utt., 22, 66.1 upanāhyo vraṇe rūḍhe pralepyaśca punaḥ punaḥ /
AHS, Utt., 22, 73.1 aśāntau pācayitvā ca sarvān vraṇavad ācaret /
AHS, Utt., 22, 105.2 āsyasthaḥ samadhur vaktrapākanāḍīvraṇāpahaḥ //
AHS, Utt., 25, 1.3 vraṇo dvidhā nijāgantuduṣṭaśuddhavibhedataḥ /
AHS, Utt., 25, 12.1 kiṃcidunnatamadhyo vā vraṇaḥ śuddho 'nupadravaḥ /
AHS, Utt., 25, 12.2 tvagāmiṣasirāsnāyusaṃdhyasthīni vraṇāśayāḥ //
AHS, Utt., 25, 13.2 susādhyaḥ sattvamāṃsāgnivayobalavati vraṇaḥ //
AHS, Utt., 25, 17.2 vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ ca syur vraṇe vraṇāḥ //
AHS, Utt., 25, 17.2 vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ ca syur vraṇe vraṇāḥ //
AHS, Utt., 25, 17.2 vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ ca syur vraṇe vraṇāḥ //
AHS, Utt., 25, 22.1 vraṇo mithyopacārācca naiva sādhyo 'pi sidhyati /
AHS, Utt., 25, 24.1 yojyaṃ śopho hi śuddhānāṃ vraṇaścāśu praśāmyati /
AHS, Utt., 25, 25.2 śophe vraṇe ca kaṭhine vivarṇe vedanānvite //
AHS, Utt., 25, 30.2 srutāsṛjāṃ ca śophānāṃ vraṇānām api cedṛśām //
AHS, Utt., 25, 41.2 bhṛśaṃ duṣṭe vraṇe yojyau mehakuṣṭhavraṇeṣu ca //
AHS, Utt., 25, 41.2 bhṛśaṃ duṣṭe vraṇe yojyau mehakuṣṭhavraṇeṣu ca //
AHS, Utt., 25, 43.2 nimbapattrāṇi cālepaḥ sapaṭur vraṇaśodhanaḥ //
AHS, Utt., 25, 44.1 vraṇān viśodhayed vartyā sūkṣmāsyān saṃdhimarmagān /
AHS, Utt., 25, 46.2 śuṣkālpamāṃse gambhīre vraṇa utsādanaṃ hitam //
AHS, Utt., 25, 48.2 utsannamṛdumāṃsānāṃ vraṇānām avasādanam //
AHS, Utt., 25, 50.1 vraṇān suduḥkhaśodhyāṃśca śodhayet kṣārakarmaṇā /
AHS, Utt., 25, 53.1 samaṅgā dhātakīpuṣpaṃ paramaṃ vraṇaropaṇam /
AHS, Utt., 25, 56.2 sāsrapittaviṣāgantugambhīrān soṣmaṇo vraṇān //
AHS, Utt., 25, 60.1 tvacamāśu nigṛhṇanti tvakcūrṇaiścūrṇitā vraṇāḥ /
AHS, Utt., 25, 66.2 cūrṇo vartiśca saṃyojya vraṇe sapta yathāyatham //
AHS, Utt., 25, 67.3 sarpiḥ sādhyam anena sūkṣmavadanā marmāśritāḥ kledino gambhīrāḥ sarujo vraṇāḥ sagatayaḥ śudhyanti rohanti ca //
AHS, Utt., 26, 14.2 ghṛṣṭe rujaṃ nigṛhyāśu vraṇe cūrṇāni yojayet //
AHS, Utt., 26, 23.2 carmaṇā goṣphaṇābandhaḥ kāryaścāsaṃgate vraṇe //
AHS, Utt., 26, 25.2 snehasekaṃ na kurvīta tatra klidyati hi vraṇaḥ //
AHS, Utt., 26, 27.2 badhnīyāt kośabandhena tato vraṇavad ācaret //
AHS, Utt., 26, 29.2 vraṇe rohati caikaikaṃ śanairapanayet kacam //
AHS, Utt., 26, 31.1 dūrāvagāḍhāḥ sūkṣmāsyā ye vraṇāḥ srutaśoṇitāḥ /
AHS, Utt., 26, 46.2 vraṇasaukṣmyād bahutvād vā koṣṭham antram anāviśat //
AHS, Utt., 26, 47.2 yathāsthānaṃ sthite samyak antre sīvyed anu vraṇam //
AHS, Utt., 26, 50.1 anuvarteta varṣaṃ ca yathoktaṃ vraṇayantraṇām /
AHS, Utt., 26, 53.1 sakṣaudre ca vraṇe baddhe sujīrṇe 'nne ghṛtaṃ pibet /
AHS, Utt., 27, 22.1 savraṇasya tu bhagnasya vraṇo madhughṛtottaraiḥ /
AHS, Utt., 27, 22.1 savraṇasya tu bhagnasya vraṇo madhughṛtottaraiḥ /
AHS, Utt., 27, 23.1 lambāni vraṇamāṃsāni pralipya madhusarpiṣā /
AHS, Utt., 27, 23.2 saṃdadhīta vraṇān vaidyo bandhanaiścopapādayet //
AHS, Utt., 27, 25.1 dhātakīlodhracūrṇair vā rohantyāśu tathā vraṇāḥ /
AHS, Utt., 28, 3.1 pāyor vraṇo 'ntar bāhyo vā duṣṭāsṛṅmāṃsago bhavet /
AHS, Utt., 28, 11.2 vraṇatāṃ yānti tāḥ pakvāḥ pramādāt tatra vātajā //
AHS, Utt., 28, 21.1 teṣu rugdāhakaṇḍvādīn vidyād vraṇaniṣedhataḥ /
AHS, Utt., 28, 33.2 lepo vraṇe biḍālāsthi triphalārasakalkitam //
AHS, Utt., 28, 36.2 bhagandarāpacīkuṣṭhamadhumehavraṇāpaham //
AHS, Utt., 28, 37.2 kṛmikuṣṭhabhagandarapramehakṣatanāḍīvraṇaropaṇā bhavanti //
AHS, Utt., 28, 43.2 vraṇādhikārāt pariśīlanācca samyag viditvaupayikaṃ vidadhyāt //
AHS, Utt., 29, 2.1 doṣāsramāṃsamedo'sthisirāvraṇabhavā nava /
AHS, Utt., 29, 12.1 arūḍhe rūḍhamātre vā vraṇe sarvarasāśinaḥ /
AHS, Utt., 29, 13.1 vāto 'sram asrutaṃ duṣṭaṃ saṃśoṣya grathitaṃ vraṇam /
AHS, Utt., 29, 26.2 abhedāt pakvaśophasya vraṇe cāpathyasevinaḥ //
AHS, Utt., 30, 5.1 māṃsavraṇodbhavau granthī yāpayed evam eva ca /
AHS, Utt., 30, 24.2 pānādyaiḥ śīlitaṃ kuṣṭhaduṣṭanāḍīvraṇāpacīḥ //
AHS, Utt., 30, 36.2 vraṇeṣu duṣṭasūkṣmāsyagambhīrādiṣu sādhanam //
AHS, Utt., 30, 37.2 piṣṭaṃ cañcuphalaṃ lepān nāḍīvraṇaharaṃ param //
AHS, Utt., 32, 2.2 vidhistāṃścācaret pakvān vraṇavat sājagallikān //
AHS, Utt., 34, 5.2 lepaḥ kṣaudrayutaiḥ sūkṣmairupadaṃśavraṇāpahaḥ //
AHS, Utt., 34, 9.1 tairevābhyañjanaṃ tailaṃ sādhayed vraṇaropaṇam /
AHS, Utt., 34, 10.1 kumbhīkāyāṃ hared raktaṃ pakvāyāṃ śodhite vraṇe /
AHS, Utt., 34, 21.2 vraṇopacāraṃ sarveṣu yathāvasthaṃ prayojayet //
AHS, Utt., 35, 43.2 āraktapītaparyantaḥ śyāvamadhyo 'tirug vraṇaḥ //
AHS, Utt., 35, 45.2 śalyam ākṛṣya taptena lohenānu dahed vraṇam //
AHS, Utt., 35, 48.1 vraṇe tu pūtipiśite kriyā pittavisarpavat /
AHS, Utt., 37, 20.1 piṇyākena vraṇālepastailābhyaṅgaśca vātike /
AHS, Utt., 37, 58.1 kledena yat spṛśatyaṅgaṃ tatrāpi kurute vraṇam /
AHS, Utt., 37, 77.2 nivṛtte dāhaśophādau karṇikāṃ pātayed vraṇāt //
AHS, Utt., 40, 56.2 vayasaḥ sthāpane dhātrī triphalā guggulur vraṇe //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 13.3 pratyakṣatastvāturasya yathāsvamindriyair varṇasaṃsthānapramāṇopacayachāyāviṇmūtracharditādhikyamantrakūjanamaṅgulyādisaṃdhisphuṭanaṃ dehaśakṛdvraṇādigandhaṃ suptaśītoṣṇastambhasaṃspandaślakṣṇakharasparśaṃ ca /
Bodhicaryāvatāra
BoCA, 5, 19.1 yathā capalamadhyastho rakṣati vraṇamādarāt /
BoCA, 5, 19.2 evaṃ durjanamadhyastho rakṣec cittavraṇaṃ sadā //
BoCA, 5, 20.1 vraṇaduḥkhalavādbhīto rakṣati vraṇamādarāt /
BoCA, 5, 20.1 vraṇaduḥkhalavādbhīto rakṣati vraṇamādarāt /
BoCA, 5, 20.2 saṃghātaparvatāghātādbhītaścittavraṇaṃ na kim //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 56.2 aṅkam āropitā pitrā rūḍhadarbhāṅkuravraṇam //
BKŚS, 21, 141.2 vraṇair iva visarpadbhiḥ kvāpītaṃ puruṣāyuṣam //
Daśakumāracarita
DKCar, 1, 1, 43.1 tato viracitamahena mantrinivahena viracitadaivānukūlyena kālena śibiram ānīyāpanītāśeṣaśalyo vikasitanijānanāravindo rājā sahasā viropitavraṇo 'kāri //
DKCar, 1, 1, 57.4 sāhaṃ mohaṃ gatā kenāpi kṛpālunā vṛṣṇipālena svakuṭīramāveśya viropitavraṇābhavam /
DKCar, 1, 2, 10.1 tadanu viditodanto madīyavaṃśabandhugaṇaḥ sahasāgatya mandiramānīya māmapakrāntavraṇamakarot /
DKCar, 2, 2, 298.1 tenaiva krameṇa vartamāne sāntvanatarjanaprāye pratidinamanuyogavyatikare 'nuguṇānnapānalābhāt katipayair evāhobhir viropitavraṇaḥ prakṛtistho 'hamāsam //
DKCar, 2, 3, 14.1 sā tvahaṃ mohasuptā kenāpi vṛṣṇipālenopanīya svaṃ kuṭīramāveśya kṛpayopakrāntavraṇā svasthībhūya svabhartur antikam upatiṣṭhāsur asahāyatayā yāvadvyākulībhavāmi tāvanmamaiva duhitā saha yūnā kenāpi tamevoddeśamāgamat //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 6, 116.1 amuṃ ca ropitavraṇam iṅgudītailādibhir āmiṣeṇa śākenātmanirviśeṣaṃ pupoṣa //
DKCar, 2, 6, 262.1 sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jighāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanam āmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye //
Divyāvadāna
Divyāv, 13, 224.1 adrākṣīdbhagavān svāgataṃ paruṣarūkṣāṅgulidīrghakeśaṃ rajasāvacūrṇitagātraṃ kṛśamalpasthānaṃ malinajīrṇavāsonivasitaṃ śirasā bhagnena rudhireṇa pragharatā anyaiśca vraṇaiścākīrṇaiḥ makṣikābhirupadrutaiḥ saṃkārakūṭe nipatitam //
Kirātārjunīya
Kir, 8, 34.1 vipakṣacittonmathanā nakhavraṇās tirohitā vibhramamaṇḍanena ye /
Kir, 18, 4.1 vraṇamukhacyutaśoṇitaśīkarasthagitaśailataṭābhabhujāntaraḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 787.3 samutthānavyayaṃ cāsau dadyād ā vraṇaropaṇāt //
Matsyapurāṇa
MPur, 138, 22.1 vraṇānanair aṅgarasaṃ sravadbhiḥ surāsurairnakratimiṅgilaiśca /
MPur, 138, 33.1 vraṇairajasraṃ kṣatajaṃ vamantaḥ kopoparaktā bahudhā nadantaḥ /
MPur, 175, 9.2 bhinnoraskā ditisutair vemū raktaṃ vraṇairbahu //
Meghadūta
Megh, Uttarameghaḥ, 13.2 yodhāgraṇyaḥ pratidaśamukhaṃ saṃyuge tasthivāṃsaḥ pratyādiṣṭābharaṇarucayaś candrahāsavraṇāṅkaiḥ //
Suśrutasaṃhitā
Su, Sū., 1, 8.2 tatra śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthivālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca /
Su, Sū., 1, 17.1 etaddhy aṅgaṃ prathamaṃ prāg abhighātavraṇasaṃrohād yajñaśiraḥsaṃdhānāc ca /
Su, Sū., 3, 7.1 hitāhito vraṇapraśno vraṇāsrāvaś ca yaḥ pṛthak /
Su, Sū., 3, 8.2 śalyoddhṛtirvraṇajñānaṃ dūtasvapnanidarśanam //
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 5, 8.1 tatrāyato viśālaḥ samaḥ suvibhakto nirāśraya iti vraṇaguṇāḥ //
Su, Sū., 5, 9.3 prāptakālakṛtaś cāpi vraṇaḥ karmaṇi śasyate //
Su, Sū., 5, 11.1 ekena vā vraṇenāśudhyamāne nāntarā buddhyāvekṣyāparān vraṇān kuryāt //
Su, Sū., 5, 11.1 ekena vā vraṇenāśudhyamāne nāntarā buddhyāvekṣyāparān vraṇān kuryāt //
Su, Sū., 5, 12.3 tatra tatra vraṇaṃ kuryādyathā doṣo na tiṣṭhati //
Su, Sū., 5, 15.1 anyathā tu sirāsnāyucchedanam atimātraṃ vedanā cirād vraṇasaṃroho māṃsakandīprādurbhāvaś ceti //
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 5, 36.1 dvitīyadivasaparimokṣaṇād vigrathito vraṇaś cirād upasaṃrohati tīvrarujaś ca bhavati //
Su, Sū., 5, 39.2 tasmād antarbahiś caiva suśuddhaṃ ropayed vraṇam /
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 11, 22.1 tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ /
Su, Sū., 11, 27.1 kṣāradagdhavraṇaṃ tu yathādoṣaṃ yathāvyādhi copakramet //
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Sū., 12, 14.1 athemānagninā pariharet pittaprakṛtim antaḥśoṇitaṃ bhinnakoṣṭham anuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ bhīrum anekavraṇapīḍitam asvedyāṃś ceti //
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 12, 26.2 vraṇaṃ guḍūcīpattrair vā chādayed athavaudakaiḥ //
Su, Sū., 13, 23.1 śoṇitasya ca yogāyogānavekṣya śatadhautaghṛtābhyaṅgas tatpicudhāraṇaṃ vā jalaukovraṇān madhunāvaghaṭṭayet śītābhir adbhiś ca pariṣecayedbadhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyāditi //
Su, Sū., 14, 35.1 atha khalvapravartamāne rakte elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair yathālābhaṃ tribhiścaturbhiḥ samastair vā cūrṇīkṛtair lavaṇatailapragāḍhair vraṇamukham avagharṣayed evaṃ samyak pravartate //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 14, 40.1 vraṇaṃ kaṣāyaḥ saṃdhatte raktaṃ skandayate himam /
Su, Sū., 18, 3.1 ālepa ādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca taṃ ca pratirogaṃ vakṣyāmaḥ tato bandhaḥ pradhānaṃ tena śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca //
Su, Sū., 18, 6.3 tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati //
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 18, 20.2 na ca vraṇasyopari kuryādgranthimābādhakaraṃ ca //
Su, Sū., 18, 21.1 na ca vikeśikauṣadhe 'tisnigdhe 'tirūkṣe viṣame vā kurvīta yasmādatisnehāt kledo raukṣyācchedo durnyāsād vraṇavartmāvagharṣaṇam iti //
Su, Sū., 18, 22.1 tatra vraṇāyatanaviśeṣād bandhaviśeṣas trividho bhavati gāḍhaḥ samaḥ śithila iti //
Su, Sū., 18, 27.1 tatra samaśithilasthāneṣu gāḍhaṃ baddhe vikeśikauṣadhanairarthakyaṃ śophavedanāprādurbhāvaś ca gāḍhasamasthāneṣu śithilaṃ baddhe vikeśikauṣadhapatanaṃ paṭṭasaṃcārād vraṇavartmāvagharṣaṇam iti gāḍhaśithilasthāneṣu samaṃ baddhe ca guṇābhāva iti //
Su, Sū., 18, 29.1 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti //
Su, Sū., 18, 31.2 sukhaṃ śayyāsanasthasya kṣipraṃ saṃrohati vraṇaḥ //
Su, Sū., 18, 33.2 karṇikāśconduruviṣe viṣajuṣṭavraṇāś ca ye //
Su, Sū., 18, 35.1 deśaṃ doṣaṃ ca vijñāya vraṇaṃ ca vraṇakovidaḥ /
Su, Sū., 18, 35.1 deśaṃ doṣaṃ ca vijñāya vraṇaṃ ca vraṇakovidaḥ /
Su, Sū., 18, 39.1 viṣamaṃ ca vraṇaṃ kuryāt stambhayet srāvayettathā /
Su, Sū., 18, 43.2 gacchato vividhair yānair nāsya duṣyati sa vraṇaḥ //
Su, Sū., 18, 44.1 ye ca syurmāṃsasaṃsthā vai tvaggatāś ca tathā vraṇāḥ /
Su, Sū., 19, 8.1 suhṛdo vikṣipantyāśu kathābhir vraṇavedanāḥ /
Su, Sū., 19, 10.1 divāsvapnād vraṇe kaṇḍūrgātrāṇāṃ gauravaṃ tathā /
Su, Sū., 19, 11.1 utthānasaṃveśanaparivartanacaṅkramaṇoccairbhāṣaṇādyāsvātmaceṣṭāsv apramatto vraṇaṃ saṃrakṣet //
Su, Sū., 19, 19.2 āśukāri ca tat pītaṃ kṣipraṃ vyāpādayed vraṇam //
Su, Sū., 19, 30.1 vyajyeta bālavyajanair vraṇaṃ na ca vighaṭṭayet /
Su, Sū., 19, 32.2 bhuñjāno jāṅgalair māṃsaiḥ śīghraṃ vraṇamapohati //
Su, Sū., 19, 35.3 vraṇī vaidyavaśe tiṣṭhan śīghraṃ vraṇamapohati //
Su, Sū., 19, 36.1 vraṇe śvayathurāyāsāt sa ca rāgaśca jāgarāt /
Su, Sū., 20, 25.2 teṣām eva viśeṣeṇa vraṇakledavivardhanaḥ //
Su, Sū., 21, 35.1 ata ūrdhvam eteṣāmavadīrṇānāṃ vraṇabhāvam āpannānāṃ ṣaṣṭhaḥ kriyākālaḥ jvarātisāraprabhṛtīnāṃ ca dīrghakālānubandhaḥ /
Su, Sū., 21, 40.1 vṛṇoti yasmāt rūḍhe 'pi vraṇavastu na naśyati /
Su, Sū., 21, 40.2 ā dehadhāraṇāt tasmād vraṇa ityucyate budhaiḥ //
Su, Sū., 22, 3.1 tvaṅmāṃsasirāsnāyvasthisaṃdhikoṣṭhamarmāṇītyaṣṭau vraṇavastūni /
Su, Sū., 22, 3.2 atra sarvavraṇasaṃniveśaḥ //
Su, Sū., 22, 4.1 tatra ādyaikavastusaṃniveśī tvagbhedī vraṇaḥ sūpacaraḥ śeṣāḥ svayam avadīryamāṇā durupacārāḥ //
Su, Sū., 22, 5.1 tatrāyataścaturasro vṛttastripuṭaka iti vraṇākṛtisamāsaḥ śeṣāstu vikṛtākṛtayo durupakramā bhavanti //
Su, Sū., 22, 6.1 sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyanti pravṛddhatvāc ca doṣāṇām //
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 22, 13.2 na kevalaṃ vraṇeṣūkto vedanāvarṇasaṃgrahaḥ /
Su, Sū., 22, 13.3 sarvaśophavikāreṣu vraṇavallakṣayedbhiṣak //
Su, Sū., 23, 3.1 tatra vayaḥsthānāṃ dṛḍhānāṃ prāṇavatāṃ sattvavatāṃ ca sucikitsyā vraṇāḥ ekasmin vā puruṣe yatraitadguṇacatuṣṭayaṃ tasya sukhasādhanīyatamāḥ /
Su, Sū., 23, 3.2 tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ //
Su, Sū., 23, 5.1 sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakośodarajatrumukhābhyantarasaṃsthāḥ sukharopaṇīyā vraṇāḥ //
Su, Sū., 23, 7.2 vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ cāpi vraṇe vraṇāḥ //
Su, Sū., 23, 7.2 vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ cāpi vraṇe vraṇāḥ //
Su, Sū., 23, 7.2 vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ cāpi vraṇe vraṇāḥ //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 13.3 āgantustu vraṇaḥ sidhyenna sidhyeddoṣasaṃbhavaḥ //
Su, Sū., 23, 18.2 avedano nirāsrāvo vraṇaḥ śuddha ihocyate //
Su, Sū., 23, 20.1 rūḍhavartmānam agranthim aśūnam arujaṃ vraṇam /
Su, Sū., 23, 21.2 harṣāt krodhādbhayādvāpi vraṇo rūḍho 'pi dīryate //
Su, Sū., 25, 11.1 eṣyā nāḍyaḥ saśalyāś ca vraṇā unmārgiṇaś ca /
Su, Sū., 25, 19.1 ahṛtāni yato 'mūni pācayeyurbhṛśaṃ vraṇam /
Su, Sū., 25, 20.1 tato vraṇaṃ samunnamya sthāpayitvā yathāsthitam /
Su, Sū., 25, 26.1 dūrādrujo vraṇauṣṭhasya saṃnikṛṣṭe 'valuñcanam //
Su, Sū., 25, 28.2 tato vraṇaṃ yathāyogaṃ baddhvācārikamādiśet //
Su, Sū., 25, 37.2 cirādvraṇo rohati yasya cāpi taṃ snāyuviddhaṃ manujaṃ vyavasyet //
Su, Sū., 26, 9.1 tāni vegakṣayāt pratighātādvā tvagādiṣu vraṇavastuṣvavatiṣṭhante dhamanīsroto'sthivivarapeśīprabhṛtiṣu vā śarīrapradeśeṣu //
Su, Sū., 26, 10.3 śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavadunnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo 'yam iti /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 23.1 dvividhaṃ pañcagatimattvagādivraṇavastuṣu /
Su, Sū., 27, 5.8 vraṇadoṣāśayagatāni prakṣālanaiḥ /
Su, Sū., 27, 5.11 anulomamanavabaddhamakarṇamanalpavraṇamukhamayaskāntena /
Su, Sū., 27, 12.1 tataḥ śalyamuddhṛtya nirlohitaṃ vraṇaṃ kṛtvā svedārham agnighṛtaprabhṛtibhiḥ saṃsvedya vidahya pradihya sarpirmadhubhyāṃ baddhvācārikam upadiśet /
Su, Sū., 28, 11.2 sagandhā divyagandhāś ca mumūrṣūṇāṃ vraṇāḥ smṛtāḥ //
Su, Sū., 28, 16.1 kṣveḍanti ghurghurāyante jvalantīva ca ye vraṇāḥ /
Su, Sū., 28, 17.2 dahyante cāntaratyarthaṃ bahiḥ śītāś ca ye vraṇāḥ //
Su, Sū., 28, 20.2 pravṛddhapūyarudhirā vraṇā yeṣāṃ ca marmasu //
Su, Sū., 28, 21.1 kriyābhiḥ samyagārabdhā na sidhyanti ca ye vraṇāḥ /
Su, Sū., 37, 21.2 sāreṣv api ca kurvīta matimān vraṇadhūpanam //
Su, Sū., 37, 24.2 kākolyādiś ca kalkaḥ syāt praśasto vraṇaropaṇe //
Su, Sū., 37, 32.2 vraṇeṣūtsannamāṃseṣu praśastānyavasādane //
Su, Sū., 38, 7.2 mehakuṣṭhajvaravamīkaṇḍūghno vraṇaśodhanaḥ //
Su, Sū., 38, 17.2 kṛmikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ //
Su, Sū., 38, 19.2 pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ //
Su, Sū., 38, 47.2 saṃdhānīyau hitau pitte vraṇānāṃ cāpi ropaṇau //
Su, Sū., 38, 65.2 kuṣṭhakrimiharaś caiva duṣṭavraṇaviśodhanaḥ //
Su, Sū., 44, 63.2 rasāyanaṃ paraṃ medhyaṃ duṣṭāntarvraṇaśodhanam //
Su, Sū., 45, 46.2 vraṇe ca madhumehe ca pānīyaṃ mandamācaret //
Su, Sū., 45, 92.1 navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo'rditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate //
Su, Sū., 46, 39.2 tilo vipāke madhuro baliṣṭhaḥ snigdho vraṇālepana eva pathyaḥ //
Su, Sū., 46, 41.2 vraṇeṣu pathyastilavacca nityaṃ prabaddhamūtro bahuvātavarcāḥ //
Su, Nid., 1, 26.1 vraṇāṃś ca raktago granthīn saśūlān māṃsasaṃśritaḥ /
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 10, 7.1 sadyaḥkṣatavraṇam upetya narasya pittaṃ raktaṃ ca doṣabahulasya karoti śopham /
Su, Nid., 10, 9.1 śophaṃ na pakvamiti pakvamupekṣate yo yo vā vraṇaṃ pracurapūyam asādhuvṛttaḥ /
Su, Nid., 13, 59.2 ekībhūtaṃ vraṇair ghoraṃ taṃ vidyādahipūtanam //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Cik., 1, 3.1 dvau vraṇau bhavataḥ śārīra āgantuś ca /
Su, Cik., 1, 3.3 tatra tulye vraṇasāmānye dvikāraṇotthānaprayojanasāmarthyād dvivraṇīya ityucyate //
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 1, 6.3 vraṇa gātravicūrṇane vraṇayatīti vraṇaḥ /
Su, Cik., 1, 6.3 vraṇa gātravicūrṇane vraṇayatīti vraṇaḥ /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 8.1 tasya vraṇasya ṣaṣṭir upakramā bhavanti /
Su, Cik., 1, 10.1 ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva //
Su, Cik., 1, 10.1 ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva //
Su, Cik., 1, 14.1 śopheṣūtthitamātreṣu vraṇeṣūgrarujeṣu ca /
Su, Cik., 1, 21.2 śophānāṃ svedanaṃ kāryaṃ ye cāpyevaṃvidhā vraṇāḥ //
Su, Cik., 1, 29.1 saṃrabdhe viṣame cāpi vraṇe visrāvaṇaṃ hitam /
Su, Cik., 1, 30.2 sopadravāṇāṃ rūkṣāṇāṃ kṛśānāṃ vraṇaśoṣiṇām //
Su, Cik., 1, 32.1 saṃkliṣṭaśyāmarudhire vraṇe pracchardanaṃ hitam /
Su, Cik., 1, 33.1 virecanaṃ praśaṃsanti vraṇeṣu vraṇakovidāḥ /
Su, Cik., 1, 33.1 virecanaṃ praśaṃsanti vraṇeṣu vraṇakovidāḥ /
Su, Cik., 1, 41.1 nāḍīvraṇāñ śalyagarbhānunmārgyutsaṅginaḥ śanaiḥ /
Su, Cik., 1, 43.1 saṃvṛtāsaṃvṛtāsyeṣu vraṇeṣu matimān bhiṣak /
Su, Cik., 1, 46.1 pūyagarbhānaṇudvārān vraṇānmarmagatān api /
Su, Cik., 1, 49.1 dāhapākajvaravatāṃ vraṇānāṃ pittakopataḥ /
Su, Cik., 1, 51.1 vraṇeṣu kṣīṇamāṃseṣu tanusrāviṣvapākiṣu /
Su, Cik., 1, 57.2 utsannamāṃsānasnigdhānalpasrāvān vraṇāṃstathā //
Su, Cik., 1, 59.1 vraṇānāṃ sthiramāṃsānāṃ kuryāddravyair udīritaiḥ /
Su, Cik., 1, 61.2 vraṇeṣu dattvā tāṃ tiṣṭhettrīṃstrīṃś ca divasān param //
Su, Cik., 1, 70.2 pittaraktaviṣāgantūn gambhīrān api ca vraṇān //
Su, Cik., 1, 71.2 kaphavātābhibhūtānāṃ vraṇānāṃ matimān bhiṣak //
Su, Cik., 1, 75.1 sarvavraṇānāṃ sāmānyenokto doṣāviśeṣataḥ /
Su, Cik., 1, 80.2 vātātmakān ugrarujān sāsrāvān api ca vraṇān //
Su, Cik., 1, 83.2 utsannamṛdumāṃsānāṃ vraṇānāmavasādanam //
Su, Cik., 1, 86.2 vraṇeṣu mṛdumāṃseṣu dāruṇīkaraṇaṃ hitam /
Su, Cik., 1, 87.2 kṛtvā sūkṣmāṇi cūrṇāni vraṇaṃ tair avacūrṇayet //
Su, Cik., 1, 93.1 tailenānena saṃsṛṣṭaṃ śuklamālepayedvraṇam /
Su, Cik., 1, 99.1 māsādūrdhvaṃ tatastena kṛṣṇamālepayedvraṇam /
Su, Cik., 1, 100.2 guṭikā mūtrapiṣṭāstā vraṇānāṃ pratisāraṇam //
Su, Cik., 1, 104.1 romākīrṇo vraṇo yastu na samyaguparohati /
Su, Cik., 1, 109.1 vātaduṣṭo vraṇo yastu rūkṣaścātyarthavedanaḥ /
Su, Cik., 1, 110.1 mūtrāghāte mūtradoṣe śukradoṣe 'śmarīvraṇe /
Su, Cik., 1, 111.1 yasmācchudhyati bandhena vraṇo yāti ca mārdavam /
Su, Cik., 1, 114.2 dūṣite raktapittābhyāṃ vraṇe dadyādvicakṣaṇaḥ //
Su, Cik., 1, 115.2 patraṃ ca śukanāsāyā yojayet kaphaje vraṇe //
Su, Cik., 1, 119.1 makṣikā vraṇamāgatya niḥkṣipanti yadā kṛmīn /
Su, Cik., 1, 122.1 pracchādya māṃsapeśyā vā kṛmīn apaharedvraṇāt /
Su, Cik., 1, 123.1 dīrghakālāturāṇāṃ tu kṛśānāṃ vraṇaśoṣiṇām /
Su, Cik., 1, 125.1 kaṇḍūmantaḥ saśophāśca ye ca jatrūpari vraṇāḥ /
Su, Cik., 1, 126.2 vraṇeṣu teṣu kartavyaṃ nasyaṃ vaidyena jānatā //
Su, Cik., 1, 128.1 śodhano ropaṇaścaiva vraṇasya mukhajasya vai /
Su, Cik., 1, 129.1 ūrdhvajatrugatān rogān vraṇāṃś ca kaphavātajān /
Su, Cik., 1, 131.1 avagāḍhāstvaṇumukhā ye vraṇāḥ śalyapīḍitāḥ /
Su, Cik., 1, 134.2 ṣaṣṭyā vidhānair nirdiṣṭaiścaturbhiḥ sādhyate vraṇaḥ //
Su, Cik., 1, 138.1 upadravāstu vividhā vraṇasya vraṇitasya ca /
Su, Cik., 1, 138.2 tatra gandhādayaḥ pañca vraṇasyopadravāḥ smṛtāḥ //
Su, Cik., 1, 140.1 vraṇakriyāsvevamāsu vyāsenoktāsvapi kriyām /
Su, Cik., 2, 4.2 nānārūpā vraṇā ye syusteṣāṃ vakṣyāmi lakṣaṇam //
Su, Cik., 2, 6.2 evaṃprakārākṛtayo bhavantyāgantavo vraṇāḥ //
Su, Cik., 2, 7.2 bhiṣagvraṇākṛtijño hi na mohamadhigacchati //
Su, Cik., 2, 8.1 bhṛśaṃ durdarśarūpeṣu vraṇeṣu vikṛteṣvapi /
Su, Cik., 2, 10.2 tiraścīna ṛjurvāpi yo vraṇaścāyato bhavet //
Su, Cik., 2, 21.1 viṣamaṃ vraṇamaṅge yattat kṣataṃ tvabhinirdiśet /
Su, Cik., 2, 30.1 ye vraṇā vivṛtāḥ kecicchiraḥpārśvāvalambinaḥ /
Su, Cik., 2, 36.1 pṛṣṭhe vraṇo yasya bhaveduttānaṃ śāyayettu tam /
Su, Cik., 2, 36.2 ato 'nyathā corasije śāyayet puruṣaṃ vraṇe //
Su, Cik., 2, 39.1 tailamebhir vipakvaṃ tu pradhānaṃ vraṇaropaṇam /
Su, Cik., 2, 41.1 tailaṃ vipakvaṃ sekārthe hitaṃ tu vraṇaropaṇe /
Su, Cik., 2, 47.1 baddhvā vraṇaṃ sujīrṇe 'nne sarpiṣaḥ pānamiṣyate /
Su, Cik., 2, 60.2 vraṇālpatvād bahutvād vā duṣpraveśaṃ bhavettu yat //
Su, Cik., 2, 61.2 yathāsthānaṃ niviṣṭe ca vraṇaṃ sīvyedatandritaḥ //
Su, Cik., 2, 66.1 vraṇaṃ saṃropayettena varṣamātraṃ yateta ca /
Su, Cik., 2, 68.1 na kuryāt snehasekaṃ ca tena klidyati hi vraṇaḥ /
Su, Cik., 2, 70.1 vālavartyāmadattāyāṃ mastuluṅgaṃ vraṇāt sravet /
Su, Cik., 2, 71.1 vraṇe rohati caikaikaṃ śanair vālamapakṣipet /
Su, Cik., 2, 72.2 dūrāvagāḍhāḥ sūkṣmāḥ syurye vraṇāstān viśoṇitān //
Su, Cik., 2, 77.1 ghṛṣṭe rujo nigṛhyāśu cūrṇair upacaredvraṇam /
Su, Cik., 2, 81.1 sadyaḥkṣatavraṇaṃ vaidyaḥ saśūlaṃ pariṣecayet /
Su, Cik., 2, 94.2 duṣṭavraṇavidhiḥ kāryo mehakuṣṭhavraṇeṣv api //
Su, Cik., 3, 14.2 savraṇasya tu bhagnasya vraṇaṃ sarpirmadhūttaraiḥ //
Su, Cik., 3, 14.2 savraṇasya tu bhagnasya vraṇaṃ sarpirmadhūttaraiḥ //
Su, Cik., 3, 53.1 kalpayennirgataṃ śuṣkaṃ vraṇānte 'sthi samāhitaḥ /
Su, Cik., 3, 53.2 sandhyante vā kriyāṃ kuryāt savraṇe vraṇabhagnavat //
Su, Cik., 3, 53.2 sandhyante vā kriyāṃ kuryāt savraṇe vraṇabhagnavat //
Su, Cik., 6, 6.1 tatra vātānulomyamannaruciragnidīptirlāghavaṃ balavarṇotpattirmanastuṣṭiriti samyagdagdhaliṅgāni atidagdhe tu gudāvadaraṇaṃ dāho mūrcchā jvaraḥ pipāsā śoṇitātipravṛttistannimittāścopadravā bhavanti dhyāmālpavraṇatā kaṇḍūr anilavaiguṇyam indriyāṇām aprasādo vikārasya cāśāntir hīnadagdhe //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.2 rūḍhavraṇaścāṅganāśvanaganāgarathadrumān nāroheta varṣaṃ nāpsu plaveta bhuñjīta vā guru //
Su, Cik., 8, 5.2 nāḍyantare vraṇān kuryādbhiṣak tu śataponake /
Su, Cik., 8, 7.1 sa kuryādvivṛtaṃ jantor vraṇaṃ gudavidāraṇam /
Su, Cik., 8, 9.1 tasmānna vivṛtaḥ kāryo vraṇastu śataponake /
Su, Cik., 8, 14.2 nāḍīsvedena tenāsya taṃ vraṇaṃ svedayedbhiṣak //
Su, Cik., 8, 18.1 tato madhukatailena tasya siñcedbhiṣagvraṇam /
Su, Cik., 8, 30.2 agravartipraṇihitaṃ vraṇānāṃ śodhanaṃ hitam //
Su, Cik., 8, 32.2 dahedyathoktaṃ matimāṃstaṃ vraṇaṃ susamāhitaḥ //
Su, Cik., 8, 42.1 trivṛttejovatīdantīkalko nāḍīvraṇāpahaḥ /
Su, Cik., 8, 43.1 rajanī triphalā tutthaṃ hitaṃ syādvraṇaśodhanam /
Su, Cik., 8, 52.2 dvivraṇīyamavekṣeta vraṇāvasthāsu buddhimān //
Su, Cik., 8, 54.2 saṃvatsaraṃ parihareduparūḍhavraṇo naraḥ //
Su, Cik., 9, 40.2 lepaḥ śvitraṃ hanti dadrūrvraṇāṃś ca duṣṭānyarśāṃsyeṣa nāḍīvraṇāṃś ca //
Su, Cik., 9, 40.2 lepaḥ śvitraṃ hanti dadrūrvraṇāṃś ca duṣṭānyarśāṃsyeṣa nāḍīvraṇāṃś ca //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 12, 9.1 apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ pakvānāṃ vraṇavaditi tailaṃ tu vraṇaropaṇamevādau kurvīta āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṃ pariṣecane pippalyādikaṣāyaṃ pānabhojaneṣu pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt //
Su, Cik., 12, 9.1 apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ pakvānāṃ vraṇavaditi tailaṃ tu vraṇaropaṇamevādau kurvīta āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṃ pariṣecane pippalyādikaṣāyaṃ pānabhojaneṣu pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt //
Su, Cik., 14, 17.1 baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ vālaṃ vāpohya malajātaṃ vā tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet /
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 16, 14.1 upadihya pratanunā vāsasā veṣṭayedvraṇam /
Su, Cik., 16, 15.1 saharidraiḥ kṛtaṃ sarpiḥ sakṣīraṃ vraṇaropaṇam /
Su, Cik., 16, 19.2 duṣṭavraṇapraśamanaṃ nāḍīvraṇaviśodhanam //
Su, Cik., 16, 20.1 sadyaśchinnavraṇānāṃ ca karañjādyamidaṃ śubham /
Su, Cik., 16, 20.2 duṣṭavraṇāśca ye kecidye cotsṛṣṭakriyā vraṇāḥ //
Su, Cik., 16, 21.2 agnikṣārakṛtāścaiva ye vraṇā dāruṇā api //
Su, Cik., 16, 25.2 pūrayitvā vraṇaṃ samyagbadhnīyāt kīrtitaṃ yathā //
Su, Cik., 16, 35.1 pakvaṃ vā bahirunnaddhaṃ bhittvā vraṇavadācaret /
Su, Cik., 16, 41.1 niḥśalyamatha vijñāya kartavyaṃ vraṇaśodhanam /
Su, Cik., 16, 43.2 etaistailaṃ vipaktavyaṃ vidradhivraṇaropaṇam //
Su, Cik., 17, 17.1 sarvāṃś ca pakvān pariśodhya dhīmān vraṇakrameṇopacaredyathoktam /
Su, Cik., 17, 19.1 prakṣālane cāpi sadā vraṇasya yojyaṃ mahadyat khalu pañcamūlam /
Su, Cik., 17, 20.1 saṃhṛtya tailaṃ vipacedvraṇasya saṃśodhanaṃ pūraṇaropaṇaṃ ca /
Su, Cik., 17, 22.2 ghṛtaṃ sadugdhaṃ vraṇatarpaṇena hanyādgatiṃ koṣṭhagatāpi yā syāt //
Su, Cik., 17, 24.1 dadyādvraṇe nimbatilān sadantīn surāṣṭrajāsaindhavasamprayuktān /
Su, Cik., 17, 28.2 etena śalyaprabhavā tu nāḍī rohedvraṇo vā sukham āśu caiva //
Su, Cik., 17, 33.2 mūle sūtreṇa badhnīyācchinne copacared vraṇam //
Su, Cik., 17, 42.1 syānmārkavasya ca rasena nihanti tailaṃ nāḍīṃ kaphānilakṛtāmapacīṃ vraṇāṃś ca /
Su, Cik., 18, 7.2 śuddhaṃ vraṇaṃ vāpyuparopayettu tailena rāsnāsaralānvitena //
Su, Cik., 18, 39.2 āsphotajātīkaravīrapatraiḥ kaṣāyamiṣṭaṃ vraṇaśodhanārtham //
Su, Cik., 18, 42.1 vraṇaṃ pratigrāhya madhupragāḍhaiḥ karañjatailaṃ vidadhīta śuddhe /
Su, Cik., 18, 44.2 visrāvayet svinnam atandritaśca śuddhaṃ vraṇaṃ cāpyupanāhayettu //
Su, Cik., 19, 43.2 tena kvāthena niyataṃ vraṇaṃ prakṣālayedbhiṣak //
Su, Cik., 19, 46.1 manaḥśilāsamaiścūrṇaṃ vraṇavīsarpanāśanam /
Su, Cik., 20, 4.2 pakvāṃ vraṇavidhānena yathoktena prasādhayet //
Su, Cik., 20, 6.2 paripākagatān bhittvā vraṇavat samupācaret //
Su, Cik., 20, 13.1 vraṇabhāvagatāyāṃ vā kṛtvā saṃśodhanakriyām /
Su, Cik., 20, 16.2 vraṇaṃ prakṣālayecchuddhāṃ tatastāṃ ropayet punaḥ //
Su, Cik., 20, 54.1 vraṇaṃ viśuddhaṃ vijñāya ropayenmatimān bhiṣak /
Su, Cik., 20, 58.2 triphalākolakhadirakaṣāyaṃ vraṇaropaṇam //
Su, Cik., 21, 3.2 kaṣāyeṣveva tailaṃ ca kurvīta vraṇaropaṇam //
Su, Cik., 22, 14.2 visrāvite dantaveṣṭe vraṇāṃstu pratisārayet //
Su, Cik., 22, 26.2 nāḍīvraṇaharaṃ karma dantanāḍīṣu kārayet //
Su, Cik., 35, 11.1 vraṇanetram aṣṭāṅgulaṃ mudgavāhisroto vraṇamavekṣya yathāsvaṃ snehakaṣāye vidadhīta //
Su, Cik., 35, 11.1 vraṇanetram aṣṭāṅgulaṃ mudgavāhisroto vraṇamavekṣya yathāsvaṃ snehakaṣāye vidadhīta //
Su, Cik., 39, 24.1 tailapūrṇāmamṛdbhāṇḍasadharmāṇo vraṇāturāḥ /
Su, Cik., 40, 5.4 vraṇanetramaṣṭāṅgulaṃ vraṇadhūpanārthaṃ kalāyaparimaṇḍalaṃ kulatthavāhisrota iti //
Su, Cik., 40, 5.4 vraṇanetramaṣṭāṅgulaṃ vraṇadhūpanārthaṃ kalāyaparimaṇḍalaṃ kulatthavāhisrota iti //
Su, Cik., 40, 19.1 vraṇadhūmaṃ śarāvasaṃpuṭopanītena netreṇa vraṇamānayet dhūmapānādvedanopaśamo vraṇavaiśadyamāsrāvopaśamaśca bhavati //
Su, Cik., 40, 19.1 vraṇadhūmaṃ śarāvasaṃpuṭopanītena netreṇa vraṇamānayet dhūmapānādvedanopaśamo vraṇavaiśadyamāsrāvopaśamaśca bhavati //
Su, Cik., 40, 19.1 vraṇadhūmaṃ śarāvasaṃpuṭopanītena netreṇa vraṇamānayet dhūmapānādvedanopaśamo vraṇavaiśadyamāsrāvopaśamaśca bhavati //
Su, Cik., 40, 60.1 kaṣāyatiktamadhuraiḥ kaṭūṣṇai ropaṇo vraṇe /
Su, Ka., 5, 45.1 kuryāt kākapadākāraṃ vraṇamevaṃ sravanti tāḥ /
Su, Ka., 5, 58.2 pūrvoddiṣṭaṃ lakṣaṇaṃ sarvametajjuṣṭaṃ yasyālaṃ viṣeṇa vraṇāḥ syuḥ //
Su, Ka., 5, 59.1 lūtādaṣṭā digdhaviddhā viṣair vā juṣṭāḥ prāyaste vraṇāḥ pūtimāṃsāḥ /
Su, Ka., 7, 23.2 kapilena vraṇe kotho jvaro granthyudgamaḥ satṛṭ //
Su, Ka., 7, 42.1 sthirāṇāṃ rujatāṃ vāpi vraṇānāṃ karṇikāṃ bhiṣak /
Su, Ka., 7, 42.2 pāṭayitvā yathādoṣaṃ vraṇavac cāpi śodhayet //
Su, Ka., 7, 63.1 aśuddhasya surūḍhe 'pi vraṇe kupyati tadviṣam /
Su, Ka., 8, 135.1 kīṭadaṣṭavraṇān sarvānahidaṣṭavraṇān api /
Su, Ka., 8, 135.1 kīṭadaṣṭavraṇān sarvānahidaṣṭavraṇān api /
Su, Utt., 1, 36.1 raktasrāvo 'jakājātaṃ śoṇitārśovraṇānvitam /
Su, Utt., 5, 3.1 yat savraṇaṃ śuklamathāvraṇaṃ vā pākātyayaścāpyajakā tathaiva /
Su, Utt., 5, 4.2 srāvaṃ sraveduṣṇamatīva ruk ca tat savraṇaṃ śukramudāharanti //
Su, Utt., 12, 28.1 uttānamavagāḍhaṃ vā karkaśaṃ vāpi savraṇam /
Su, Utt., 12, 37.1 vraṇaṃ gomāṃsacūrṇena pūrayet sarpiṣā saha /
Su, Utt., 13, 8.1 prakṣālya haviṣā siktaṃ vraṇavat samupācaret /
Su, Utt., 14, 11.2 saṃpakve prayato bhūtvā kurvīta vraṇaropaṇam //
Su, Utt., 15, 13.2 vraṇavat saṃvidhānaṃ tu tasya kuryādataḥ param //
Su, Utt., 16, 5.2 dattvā ca sarpirmadhunāvaśeṣaṃ kuryādvidhānaṃ vihitaṃ vraṇe yat //
Su, Utt., 17, 82.2 vraṇaṃ viśālaṃ sthūlāgrā tīkṣṇā hiṃsyādanekadhā //
Su, Utt., 18, 22.2 dṛṣṭerbalārthamaparaḥ pittāsṛgvraṇavātanut //
Su, Utt., 27, 10.1 srastāṅgo bhayacakito vihaṅgagandhiḥ saṃsrāvivraṇaparipīḍitaḥ samantāt /
Su, Utt., 30, 5.2 vraṇeṣūktāni cūrṇāni pathyāni vividhāni ca //
Su, Utt., 39, 4.2 vraṇasyopadravāḥ proktā vraṇināmapyataḥ param //
Su, Utt., 39, 5.2 upadraveṇa juṣṭasya vraṇaḥ kṛcchreṇa sidhyati //
Su, Utt., 39, 228.2 siddham āśvapacīkuṣṭhajvaraśukrārjunavraṇān //
Su, Utt., 39, 253.1 ghrāṇakarṇākṣivadanavartmarogavraṇāpaham /
Su, Utt., 41, 16.2 vraṇoraḥkṣatapīḍābhyāṃ śoṣānanye vadanti hi //
Su, Utt., 65, 11.2 yathā mṛtpiṇḍo 'dbhiḥ praklidyate tathā māṣadugdhaprabhṛtibhir vraṇaḥ praklidyata iti //
Su, Utt., 65, 36.2 yathā agnirvāyunā sahitaḥ kakṣe vṛddhiṃ gacchati tathā vātapittakaphaduṣṭo vraṇa iti //
Sūryaśataka
SūryaŚ, 1, 5.2 pakṣacchedavraṇāsṛksruta iva dṛṣado darśayanprātaradrer ātāmrastīvrabhānor anabhimatanude stādgabhastyudgamo vaḥ //
Tantrākhyāyikā
TAkhy, 2, 208.1 paśya cemaṃ tatkālakṛtaṃ śirasi me vraṇam //
Viṣṇupurāṇa
ViPur, 5, 7, 45.1 vraṇāḥ phaṇe 'bhavaṃścāsya kṛṣṇasyāṅghrinikuṭṭanaiḥ /
ViPur, 6, 5, 17.2 pūtivraṇān nipatito dharaṇyāṃ kṛmiko yathā //
Yājñavalkyasmṛti
YāSmṛ, 2, 219.2 madhyo daṇḍo vraṇodbhede mṛtakalpahate tathā //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 13.1 dantacchadaiḥ savraṇadantacihnaiḥ stanaiśca pāṇyagrakṛtābhilekhaiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 122.2 kṛmikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ //
AṣṭNigh, 1, 130.2 pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ //
AṣṭNigh, 1, 156.2 sandhānīyau hitau pitte vraṇānām api ropaṇau //
Bhāratamañjarī
BhāMañj, 5, 21.1 uvācāsivraṇaluṭhanmuktāhāre 'tha vakṣasi /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 18.2 kaphogravraṇamehāsraviṣanetrāmayāñ jayet //
DhanvNigh, 1, 29.2 kuṣṭhakaṇḍūvraṇān hanti lepāhārādiśīlitaḥ //
DhanvNigh, 1, 30.1 apakvaṃ pācayecchophaṃ vraṇaṃ pakvaṃ viśodhayet /
DhanvNigh, 1, 47.2 jvarakuṣṭhātisāraghnaṃ keśyaṃ śvitravraṇāpanut //
DhanvNigh, 1, 55.2 kaṇḍūkuṣṭhavraṇān hanti dehavarṇavidhāyinī //
DhanvNigh, 1, 59.1 tiktā dāruharidrā syād rūkṣoṣṇā vraṇamehajit /
DhanvNigh, 1, 63.1 kaphogravraṇakāsaghnī vaktraśuddhividhāyinī /
DhanvNigh, 1, 166.1 madanaḥ kaṭukastiktastathā coṣṇo vraṇāpahaḥ /
DhanvNigh, 1, 169.2 kaphaghnī śodhanī śophavraṇaśūlaviṣāpahā //
DhanvNigh, 1, 195.1 kovidāraḥ kaṣāyastu saṃgrāhī vraṇaropaṇaḥ /
DhanvNigh, 1, 205.2 mehakuṣṭhavraṇacchardiśophavātāsrakṛcchrajit //
DhanvNigh, 1, 220.2 arśovraṇāśmarīśūlān hanti dīpanaśodhanī //
DhanvNigh, 1, 242.2 kṛmiśleṣmavraṇān hanti hanti sarvodarāṇyapi //
DhanvNigh, 2, 2.2 jvaranetravraṇān hanti bastikarmaṇi śasyate //
DhanvNigh, 2, 26.2 hṛdyaṃ hṛnnetrarogaghnaṃ vraṇarocakanāśanam //
DhanvNigh, Candanādivarga, 7.2 kucandanaṃ tu tiktaṃ syātsugandhi vraṇaropaṇam //
DhanvNigh, Candanādivarga, 12.2 vraṇadṛṣṭiśirorogaviṣahṛt kāyakāntikṛt //
DhanvNigh, Candanādivarga, 18.1 tūṇī tridoṣahṛdvṛṣyaḥ kaṇḍūkuṣṭhavraṇāpahaḥ /
DhanvNigh, Candanādivarga, 58.2 kaṇḍūkuṣṭhavraṇaghnaśca varṇyaḥ saugandhyadaḥ paraḥ //
DhanvNigh, Candanādivarga, 71.2 kuṣṭhakaṇḍūvraṇān hanti kṣaṇād doṣān prayogataḥ //
DhanvNigh, Candanādivarga, 74.2 dāhatṛṣṇāvamiśvāsavraṇadoṣavināśanam //
DhanvNigh, Candanādivarga, 76.2 viṣavidhvaṃsano 'tyugrakaṇḍūkuṣṭhavraṇāntakṛt //
DhanvNigh, Candanādivarga, 78.2 vaktrasrāvasvarabhraṃśanetrarogavraṇāntakṛt //
DhanvNigh, Candanādivarga, 82.2 kṛmiśleṣmavraṇān hanti bhūtajvarārtināśinī //
DhanvNigh, Candanādivarga, 92.2 pittaraktavraṇān hanti jvaradāhatṛṣāpaham //
DhanvNigh, Candanādivarga, 98.1 sindūram uṣṇakaṭukaṃ viṣaduṣṭavraṇāpaham /
DhanvNigh, Candanādivarga, 102.2 kaṇḍūvisarpaśvitrāṇāṃ nāśanī vraṇaropanī //
DhanvNigh, Candanādivarga, 110.2 hanti vīsarpakaṇḍvādīn vraṇaropaṇamuttamam //
DhanvNigh, Candanādivarga, 112.1 rālaḥ svāduḥ kaṣāyoṣṇaḥ stambhano vraṇaropaṇaḥ /
DhanvNigh, Candanādivarga, 114.1 viṣanetrarujaḥ śvitraṃ hanti kuṣṭhavraṇānapi /
DhanvNigh, Candanādivarga, 115.2 viṣānalaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //
DhanvNigh, Candanādivarga, 121.1 śrīveṣṭaḥ svādutiktastu kaṣāyo vraṇaropaṇaḥ /
DhanvNigh, Candanādivarga, 125.1 kampillako virecī syātkaṭūṣṇo vraṇanāśanaḥ /
DhanvNigh, Candanādivarga, 127.2 gulmodāvartaśūlaghnaṃ rasarañjaṃ vraṇāpaham //
DhanvNigh, Candanādivarga, 135.3 karoti mālāṃ vraṇapūrvikāṃ ca mākṣīkadhāturgururapyapakvaḥ //
DhanvNigh, Candanādivarga, 142.1 sā ca visphoṭakaṇḍvartivraṇadoṣanibarhaṇī /
DhanvNigh, 6, 58.1 pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ kaṇḍarānvitam /
Garuḍapurāṇa
GarPur, 1, 75, 3.2 trāsavraṇavyālavivarjitāśca karketanāste paramaṃ pavitrāḥ //
GarPur, 1, 163, 7.3 te 'pi svedānvimuñcati bibhrato vraṇalakṣaṇam //
GarPur, 1, 164, 12.1 vraṇānāmadhikaṃ śūlaṃ śīghrotpattiścirasthitiḥ /
GarPur, 1, 164, 24.2 sthūlamūlaṃ sadāhārti raktasrāvaṃ bahuvraṇam //
Gītagovinda
GītGov, 3, 2.1 itaḥ tataḥ tām anusṛtya rādhikām anaṅgabāṇavraṇakhinnamānasaḥ /
Hitopadeśa
Hitop, 2, 105.2 duṣṭavraṇā iva prāyo bhavanti hi niyoginaḥ //
Kathāsaritsāgara
KSS, 2, 2, 197.1 te 'pi rūḍhavraṇāḥ svasthāstadviyuktā vayasyakāḥ /
KSS, 2, 3, 45.1 sa varāhaḥ śarairasya tīkṣṇairapy akṛtavraṇaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 15.1 akṣiroge 'bhayā śastā rohiṇī vraṇarohiṇī /
MPālNigh, Abhayādivarga, 23.2 gulmādhmānavraṇacchardihikkākaṇḍūhṛdāmayān //
MPālNigh, Abhayādivarga, 101.1 kampillaḥ kaphapittāsrakrimigulmodaravraṇān /
MPālNigh, Abhayādivarga, 129.2 vraṇapittakaphacchardikuṣṭhahṛllāsamehanut //
MPālNigh, Abhayādivarga, 145.2 rūkṣaḥ kuṣṭhakaphānāhaśophagulmavraṇāpahaḥ //
MPālNigh, Abhayādivarga, 155.3 tanmaṣī śastraghāte tu śreṣṭhā ca vraṇaropaṇe //
MPālNigh, Abhayādivarga, 158.2 kṛmikuṣṭhagudabhraṃśagaṇḍamālāvraṇāpahaḥ //
MPālNigh, Abhayādivarga, 161.3 kṛmikuṣṭhānilaśleṣmavraṇāruciviṣāpahā //
MPālNigh, Abhayādivarga, 169.2 śophānilavraṇaśleṣmaharā rucyā rasāyanī //
MPālNigh, Abhayādivarga, 221.3 dāhakaṇḍūviṣaśvāsakṛmigulmodaravraṇān //
MPālNigh, Abhayādivarga, 226.2 raktātīsārakuṣṭhāsravisarpavraṇamehanut //
MPālNigh, Abhayādivarga, 229.2 varṇyā tvagdoṣamehāsraśophapāṇḍuvraṇāpahā //
MPālNigh, Abhayādivarga, 258.1 haṃsapādī guruḥ śītā hanti raktaviṣavraṇān /
MPālNigh, Abhayādivarga, 260.2 viṣaṃ lūtāvṛścikākhusarpāṇāṃ ca kṛmīnvraṇān //
MPālNigh, Abhayādivarga, 271.1 vandhyākarkoṭikā laghvī kaphanud vraṇaśodhinī /
MPālNigh, Abhayādivarga, 272.2 viṣṇukrāntā kaṭurmedhyā kṛmivraṇakaphān jayet //
MPālNigh, Abhayādivarga, 278.3 hanti gulmajvaraśvitravahnimāndyakṛmivraṇān //
MPālNigh, Abhayādivarga, 288.3 saṅgrāhiṇī himā rūkṣā raktadāhavraṇāpahā //
MPālNigh, Abhayādivarga, 289.3 hṛdyā pramehakāsāsravraṇajvaraharā laghuḥ //
MPālNigh, Abhayādivarga, 292.2 netrāmayaharā hanti kaṇḍūgrahavraṇān /
MPālNigh, Abhayādivarga, 294.3 vandākaḥ kaphavātāsravakṣovraṇaviṣāpahaḥ //
MPālNigh, Abhayādivarga, 305.3 kuṣṭhaśūlatridoṣāmaśophavraṇaviṣāpaham //
MPālNigh, Abhayādivarga, 319.1 arkadvayaṃ saraṃ vātakuṣṭhakaṇḍūgrahavraṇān /
MPālNigh, 2, 23.2 uṣṇā jvarānilaśleṣmavraṇaśūlākṣiroganut /
MPālNigh, 4, 36.2 bhagnasandhānajananaṃ vraṇaśodhanaropaṇam //
MPālNigh, 4, 40.2 uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣajit //
MPālNigh, 4, 47.1 sphaṭikākhyā kaṣāyoṣṇā kaphapittaviṣavraṇān /
MPālNigh, 4, 65.3 vālukā lekhanī śītā vraṇoraḥkṣatanāśinī //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 4.1, 3.0 na vraṇaśothā natu gacchati //
NiSaṃ zu Su, Sū., 24, 7.5, 3.0 kilaikāhenaiva vraṇajvarāśca //
NiSaṃ zu Su, Sū., 14, 16.1, 7.0 saukṣmyānnābhivyajyata ityanenādhogāmitvam adhikamadhyahīnabhedena vraṇaḥ iti //
NiSaṃ zu Su, Sū., 14, 15.3, 7.0 adhikamadhyahīnabhedena raktavat adhikamadhyahīnabhedena vikāraparimāṇam pradhānabhūtaḥ saptāhenaivotpattir salilādīni vastraṃ vikāraparimāṇam pradhānabhūtaḥ saptāhenaivotpattir salilādīni saptāhenaivotpattir aṣṭau vraṇe iti //
NiSaṃ zu Su, Śār., 3, 28.2, 18.0 vraṇānāṃ bhedaḥ ya śeṣaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 117.1 bhallātake vīrataruraruṣko'ruṣkaro vraṇaḥ /
Rasamañjarī
RMañj, 3, 6.2 vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ //
Rasaprakāśasudhākara
RPSudh, 6, 14.1 vraṇaghnī kaphahā caiva netravyādhitridoṣahā /
RPSudh, 6, 24.1 sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam /
RPSudh, 6, 59.2 gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ //
RPSudh, 6, 65.3 vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param //
RPSudh, 7, 12.1 rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam /
Rasaratnasamuccaya
RRS, 3, 54.2 viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //
RRS, 3, 64.2 vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ //
RRS, 3, 66.1 kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca /
RRS, 3, 102.2 viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //
RRS, 3, 118.2 vraṇodāvartaśūlārtigulmaplīhagudārtinut //
RRS, 3, 129.1 pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī /
RRS, 4, 19.1 pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam /
RRS, 12, 6.2 śiraḥsaṃjātarogeṣu vraṇe bhaṅge bhagaṃdare //
Rasaratnākara
RRĀ, R.kh., 7, 19.1 mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk /
Rasendracintāmaṇi
RCint, 8, 209.2 nāḍīvraṇaṃ vraṇaṃ ghoraṃ gudāmayabhagandaram //
RCint, 8, 274.2 vraṇān sarvānāmavātaṃ visarpaṃ vidradhiṃ tathā //
Rasendracūḍāmaṇi
RCūM, 11, 51.1 vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ /
RCūM, 11, 52.1 kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca /
RCūM, 11, 63.2 vamihidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //
RCūM, 11, 74.1 vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt /
RCūM, 11, 79.2 viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //
RCūM, 11, 93.1 pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī /
RCūM, 12, 12.1 pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam /
Rasendrasārasaṃgraha
RSS, 1, 11.1 vraṇaṃ kuṣṭhaṃ tathā jāḍyaṃ dāhaṃ vīryasya nāśanam /
RSS, 1, 117.3 vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ //
RSS, 1, 187.1 nāḍīvraṇaṃ vraṇaṃ duṣṭam upadaṃśaṃ vicarcikām /
RSS, 1, 187.1 nāḍīvraṇaṃ vraṇaṃ duṣṭam upadaṃśaṃ vicarcikām /
RSS, 1, 207.1 mandāgniṃ balahāniṃ ca vraṇaṃ viṣṭambhagātraruk /
RSS, 1, 287.2 grahaṇīkuṣṭhagulmārśaḥśoṣavraṇaviṣāpahaḥ //
Rasārṇava
RArṇ, 15, 106.2 ghṛtena saha saṃyuktaṃ vraṇarogavināśanam /
Rājanighaṇṭu
RājNigh, Guḍ, 53.2 śītapittāsrahantrī ca vikṛtā vraṇanāśinī //
RājNigh, Guḍ, 57.2 kāsaghnī śodhanī śophavraṇaviṣāpahā //
RājNigh, Guḍ, 95.2 cakṣuṣyā kāsadoṣaghnī vraṇakrimiharā parā //
RājNigh, Guḍ, 141.2 viṣaghnī vraṇakuṣṭhādīn kāmalāṃ śvayathuṃ jayet //
RājNigh, Parp., 42.2 baladā vraṇahantrī ca kiṃcid dīpanakāriṇī //
RājNigh, Parp., 46.2 kṣudrapāṣāṇabhedā tu vraṇakṛcchrāśmarīharā //
RājNigh, Parp., 72.2 vibandhādhmānaśamanī cakṣuṣyā vraṇaropaṇī //
RājNigh, Parp., 80.2 vraṇāsradoṣakaṇḍūtināśanī sā rasāyanī //
RājNigh, Parp., 99.2 vraṇāpasāriṇī rucyā yuktyā caiva rasāyanī //
RājNigh, Parp., 106.2 śophadāhaśramaśvāsavraṇakuṣṭhakaphāsranut //
RājNigh, Parp., 127.2 matsyākṣī śiśirā rucyā vraṇadoṣakṣayāpahā //
RājNigh, Parp., 128.2 guṇḍālā kaṭutiktoṣṇā śophavraṇavināśanī //
RājNigh, Pipp., 65.2 vanajīraḥ kaṭuḥ śīto vraṇahā pañcanāmakaḥ //
RājNigh, Pipp., 66.2 jīrṇajvaraharā rucyā vraṇahādhmānanāśanāḥ //
RājNigh, Pipp., 89.2 tridoṣaśamanaṃ pūtaṃ vraṇadoṣavibandhajit //
RājNigh, Pipp., 124.2 tṛṣṇāsamīrodarahṛdgadādigulmātīsāravraṇadoṣanāśi //
RājNigh, Pipp., 145.2 cakṣuṣyaṃ pittahṛd rucyaṃ śoṣatṛṣṇāvraṇāpaham //
RājNigh, Pipp., 148.1 klītanaṃ madhuraṃ rucyaṃ balyaṃ vṛṣyaṃ vraṇāpaham /
RājNigh, Pipp., 151.2 śophavraṇakrimighnī ca dāhajvaranivāriṇī //
RājNigh, Pipp., 160.2 arśovraṇāśmarīśalyaśodhanī dīpanī parā //
RājNigh, Pipp., 167.2 kuṣṭhakaṇḍūvraṇān hanti praśastā ca virecane //
RājNigh, Pipp., 194.2 vraṇamehajvaraśleṣmaviṣanetrāmayāpahā //
RājNigh, Pipp., 199.2 mehakaṇḍūvraṇān hanti dehavarṇavidhāyinī //
RājNigh, Pipp., 202.1 tiktā dāruharidrā tu kaṭūṣṇā vraṇamehanut /
RājNigh, Pipp., 207.2 kaṇṭharukśamano rucyo vraṇadoṣārtināśanaḥ //
RājNigh, Pipp., 215.2 pravāhikātisāraghnī visarpavraṇanāśinī //
RājNigh, Pipp., 219.2 anekaviṣadoṣaghnī vraṇasaṃropaṇī ca sā //
RājNigh, Pipp., 228.2 kaphāsrakaṇḍūvraṇadoṣahantrī vaktrāmayadhvaṃsakarī ca soktā //
RājNigh, Pipp., 248.2 viṣahṛt kuṣṭhakaṇḍūtivraṇadadruvisarpanut //
RājNigh, Pipp., 250.2 gulmādhmānakrimīn hanti vraṇajāṭharadoṣanut //
RājNigh, Śat., 13.2 jvaranetravraṇaghnī ca vastikarmaṇi śasyate //
RājNigh, Śat., 39.2 vātarogajvaronmādavraṇadāhavināśanī //
RājNigh, Śat., 86.2 vraṇasaṃropaṇī caiva sarvadantaviṣārtijit //
RājNigh, Śat., 92.2 vraṇakaṇḍūviṣaghnaś ca saṃgrāhī vāntikṛt paraḥ //
RājNigh, Śat., 104.2 kaṇḍūtikuṣṭhavātaghnī vraṇapittavikārajit //
RājNigh, Śat., 107.2 vraṇakīṭādidoṣaghnī rasadoṣanibarhaṇī //
RājNigh, Śat., 111.2 balyā vātaharā hanti kāsaśvāsakṣayavraṇān //
RājNigh, Śat., 126.2 teraṇaḥ śiśiras tikto vraṇaghno 'ruṇaraṅgadaḥ //
RājNigh, Śat., 136.2 vraṇadoṣaharā caiva netrāmayanikṛntanī //
RājNigh, Śat., 142.1 kākajaṅghā tu tiktoṣṇā krimivraṇakaphāpahā /
RājNigh, Śat., 160.3 takrā kaṭuḥ krimighnī syād vraṇanirmūlinī ca sā //
RājNigh, Śat., 161.2 svarṇulī kaṭukā śītā kaṣāyā ca vraṇāpahā //
RājNigh, Śat., 168.2 mukharukkuṣṭhakaṇḍūtijantuśūlavraṇāpaham //
RājNigh, Śat., 177.2 karṇavraṇārtiśūlaghnī pītā ced añjane hitā //
RājNigh, Śat., 180.2 tvagdoṣakaṇḍūvraṇakuṣṭhabhūtagrahograśītajvaranāśinī ca //
RājNigh, Śat., 189.2 bhāradvājī himā rucyā vraṇaśastrakṣatāpahā //
RājNigh, Śat., 194.2 visarpakuṣṭhavisphoṭavraṇaśophanikṛntanī //
RājNigh, Śat., 199.2 vraṇakaṇḍūtikuṣṭhārtidadrupāmādidoṣanut //
RājNigh, Mūl., 27.2 mukhajāḍyaharo rucyo dīpano vraṇadoṣanut //
RājNigh, Mūl., 114.2 pittaprakopaśamanī viṣavraṇaharā parā //
RājNigh, Mūl., 130.2 śvacillī kaṭutīkṣṇā ca kaṇḍūtivraṇahāriṇī //
RājNigh, Mūl., 174.2 vṛṣyā krimikarī caiva vraṇasaṃropaṇī ca sā //
RājNigh, Mūl., 184.2 vraṇadoṣāpahantrī ca śītalā rucidīpanī //
RājNigh, Śālm., 16.2 krimidoṣavraṇaplīharaktanetrāmayāpahau //
RājNigh, Śālm., 23.2 pācanaḥ kuṣṭhakāsāsraśophakaṇḍūvraṇāpahaḥ //
RājNigh, Śālm., 25.2 kaṇḍūtibhūtakuṣṭhaghnaḥ kaphavātavraṇāpahaḥ //
RājNigh, Śālm., 27.2 āmavātāsravātaghno vraṇabhūtajvarāpahaḥ //
RājNigh, Śālm., 29.1 viṭkhadiraḥ kaṭur uṣṇas tikto raktavraṇotthadoṣaharaḥ /
RājNigh, Śālm., 32.2 vraṇakaṇṭhāmayaghnaś ca rucikṛd dīpanaḥ paraḥ //
RājNigh, Śālm., 46.2 rasāyanī hanti jantuvātāmayakaphavraṇān //
RājNigh, Śālm., 48.2 śvāsānilārocakasarvaśūlavicchardikharjūvraṇadoṣahāri //
RājNigh, Śālm., 61.2 vraṇakaṇḍūtikuṣṭhāsṛgdoṣaśvayathuhāriṇī //
RājNigh, Śālm., 68.1 madanaḥ kaṭutiktoṣṇaḥ kaphavātavraṇāpahaḥ /
RājNigh, Śālm., 100.2 bhūtagrahaviṣaghnaś ca vraṇakṣataviropaṇam //
RājNigh, Śālm., 139.2 tatkālaśastraghātasya vraṇasaṃropaṇī parā //
RājNigh, Śālm., 148.2 tiktoṣṇā śvayathughnī ca vraṇadoṣanibarhaṇī //
RājNigh, Śālm., 152.2 vraṇadāhāmaśūlaghnaṃ raktadoṣaharaṃ param //
RājNigh, Śālm., 155.2 śaivālaṃ śītalaṃ snigdhaṃ saṃtāpavraṇanāśanam //
RājNigh, Prabh, 10.1 prabhadrakaḥ prabhavati śītatiktakaḥ kaphavraṇakṛmivamiśophaśāntaye /
RājNigh, Prabh, 16.2 vraṇasaṃropaṇaḥ pathyaḥ kuṣṭhakaṇḍūtiśophanut //
RājNigh, Prabh, 43.2 udarakṛmimehaghno vraṇagulmanivāraṇaḥ //
RājNigh, Prabh, 64.1 ghṛtakarañjaḥ kaṭūṣṇo vātahṛd vraṇanāśanaḥ /
RājNigh, Prabh, 67.2 kaṇḍūvicarcikākuṣṭhatvagdoṣavraṇanāśanaḥ //
RājNigh, Prabh, 104.1 vānīras tiktaśiśiro rakṣoghno vraṇaśodhanaḥ /
RājNigh, Prabh, 118.1 arjunas tu kaṣāyoṣṇaḥ kaphaghno vraṇanāśanaḥ /
RājNigh, Prabh, 143.2 vātāmayāsrakaṇḍūtikaphāmārśovraṇāpahaḥ //
RājNigh, Kar., 13.2 vraṇārtiviṣavisphoṭaśamano 'śvamatipradaḥ //
RājNigh, Kar., 15.2 tvagdoṣavraṇakaṇḍūtikuṣṭhahārī viṣāpahaḥ //
RājNigh, Kar., 19.1 dhattūraḥ kaṭur uṣṇaś ca kāntikārī vraṇārtinut /
RājNigh, Kar., 25.1 kovidāraḥ kaṣāyaḥ syāt saṃgrāhī vraṇaropaṇaḥ /
RājNigh, Kar., 28.2 śophavraṇaharaḥ kaṇḍūkuṣṭhakrimivināśanaḥ //
RājNigh, Kar., 30.2 mūtrakṛcchrāsraśophārtivraṇadoṣavināśanaḥ //
RājNigh, Kar., 32.2 vātakuṣṭhavraṇān hanti śophakaṇḍūvisarpanut //
RājNigh, Kar., 34.2 mūtrakṛcchravraṇān hanti krimīn atyantadāruṇān //
RājNigh, Kar., 45.2 krimiśophavraṇān hanti raktadoṣavināśanī //
RājNigh, Kar., 60.2 kuṣṭhakaṇḍūvraṇaharo guṇāḍhyo rājacampakaḥ //
RājNigh, Kar., 62.2 cakṣuṣyo vraṇaropī vahnistambhaṃ karoti yogaguṇāt //
RājNigh, Kar., 75.4 kuḍmalaṃ netrarogaghnaṃ vraṇavisphoṭakuṣṭhanut //
RājNigh, Kar., 81.2 kuṣṭhavisphoṭakaṇḍūtiviṣavraṇaharā parā //
RājNigh, Kar., 83.2 vraṇaghnī gandhabahalā dārayaty āsyajān gadān //
RājNigh, Kar., 98.2 tiktahimapittakaphāmayajvaraghnyo vraṇādidoṣaharāḥ //
RājNigh, Kar., 103.2 tvagdoṣaśophaśamano vraṇapāmāvināśanaś caiva //
RājNigh, Kar., 107.2 pittakāsavraṇān hanti dāhaśoṣavināśinī //
RājNigh, Kar., 124.2 śophakaṇḍūtikuṣṭhaghnī vraṇadoṣāsthidoṣanut //
RājNigh, Kar., 135.2 kaṇḍūkuṣṭhavraṇān hanti śophatvagdoṣanāśanī //
RājNigh, Kar., 162.2 gaṅgāpattrī kaṭūṣṇā ca vātajid vraṇaropaṇī //
RājNigh, Kar., 164.2 grahabhūtavikārakārī tvagdoṣapraśamanī vraṇeṣu hitā //
RājNigh, Kar., 166.2 jvarakuṣṭhātisāraghnaṃ keśyaṃ śvitravraṇāpanut //
RājNigh, Kar., 172.2 dāhaśoṣapraśamanī visphoṭavraṇaropaṇī //
RājNigh, Kar., 193.1 kiñjalkaṃ madhuraṃ rūkṣaṃ kaṭu cāsyavraṇāpaham /
RājNigh, Āmr, 94.1 jñeyo jalamadhūkas tu madhuro vraṇanāśanaḥ /
RājNigh, Āmr, 118.2 jvaradāhatṛṣāmohavraṇaśophāpahārakaḥ //
RājNigh, Āmr, 135.1 udumbaratvacā śītā kaṣāyā vraṇanāśinī /
RājNigh, Āmr, 165.2 śophapākakaro lepād vraṇadoṣavināśanaḥ //
RājNigh, Āmr, 181.2 vṛṣyaḥ pittānilaṃ hanti saṃgrāhī vraṇanāśanaḥ //
RājNigh, Āmr, 195.2 kuṣṭhāsrakaphavātārśovraṇadoṣārtināśinī //
RājNigh, Āmr, 201.2 āmāsradoṣamalarodhabahuvraṇārtivisphoṭaśāntikaraṇaḥ kaphakārakaś ca //
RājNigh, 12, 24.2 kuṣṭhakaṇḍūvraṇān hanti viśeṣād raktadoṣajit //
RājNigh, 12, 36.2 madagandho nirunddhe 'yaṃ vraṇaraktāmayakrimīn //
RājNigh, 12, 38.2 tvagdoṣaśophakaṇḍūtivraṇaghnaḥ koṣṭhaśuddhidaḥ //
RājNigh, 12, 66.2 niḥsnehaṃ dārḍhyapattraṃ śubhataram iti cet rājayogyaṃ praśastaṃ karpūraṃ cānyathā ced bahutaram aśane sphoṭadāyi vraṇāya //
RājNigh, 12, 98.1 abhramāṃsī himā śophavraṇanāḍīrujāpahā /
RājNigh, 12, 111.2 vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ /
RājNigh, 12, 120.2 kuṣṭhakaṇḍūvraṇaghnaś ca bhūtavidrāvaṇaḥ paraḥ //
RājNigh, 12, 123.2 kuṣṭhakaṇḍūvraṇaghnaś ca varṇyaḥ saugandhyadaḥ paraḥ //
RājNigh, 12, 133.2 dāhatṛṣṇāvamiśvāsavraṇadoṣavināśanam //
RājNigh, 12, 140.2 pittaraktavraṇān hanti jvaradāhatṛṣāpaham //
RājNigh, 12, 149.2 yonidoṣarujājīrṇavraṇaghnādhmānadoṣajit //
RājNigh, 13, 52.1 sindūraṃ kaṭukaṃ tiktam uṣṇaṃ vraṇaviropaṇam /
RājNigh, 13, 61.1 gairikaṃ madhuraṃ śītaṃ kaṣāyaṃ vraṇaropaṇam /
RājNigh, 13, 90.2 viṣavisphoṭakaṇḍūtivraṇadoṣanibarhiṇī //
RājNigh, 13, 100.1 kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ /
RājNigh, 13, 125.1 kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ /
RājNigh, 13, 131.2 vraṇadoṣakaphāsraghnī netraroganikṛntanī //
RājNigh, 13, 138.2 kaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt //
RājNigh, 13, 140.1 vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam /
RājNigh, Pānīyādivarga, 109.2 kuṣṭhavraṇakaphaśvāsahikkāpittāsradoṣanut //
RājNigh, Pānīyādivarga, 133.1 vraṇaśodhanasaṃdhāne vraṇasaṃropaṇādiṣu /
RājNigh, Pānīyādivarga, 133.1 vraṇaśodhanasaṃdhāne vraṇasaṃropaṇādiṣu /
RājNigh, Pānīyādivarga, 136.2 hikkāgudāṅkuraviśophakaphavraṇādidoṣāpahaṃ bhavati doṣadam anyathā cet //
RājNigh, Kṣīrādivarga, 43.2 vāte ca raktavāte ca pathyaṃ śophavraṇāpaham //
RājNigh, Kṣīrādivarga, 73.2 vraṇakrimikaphāsraghnaṃ vātaghnaṃ viṣanāśanam //
RājNigh, Kṣīrādivarga, 87.2 sarpiḥ purāṇaṃ jayati vraṇaśodhanaropaṇam //
RājNigh, Kṣīrādivarga, 96.2 saṃgrāhi viṣaviccharditṛḍdāhavraṇanāśakṛt /
RājNigh, Kṣīrādivarga, 106.1 mānuṣaṃ mūtramāmaghnaṃ krimivraṇaviṣārtinut /
RājNigh, Kṣīrādivarga, 109.2 balakṛt kaphavātajantukharjūvraṇakaṇḍūtiharaṃ ca kāntidāyi //
RājNigh, Kṣīrādivarga, 119.2 tvagdoṣavraṇakaṇḍūtiśophahāri ca picchilam //
RājNigh, Kṣīrādivarga, 123.1 saraṃ kośāmrajaṃ tailaṃ krimikuṣṭhavraṇāpaham /
RājNigh, Śālyādivarga, 62.2 vṛṣyo ruciprado 'rśoghnaḥ pathyo gulmavraṇāpahaḥ //
RājNigh, Śālyādivarga, 112.1 snigdho varṇabalāgnivṛddhijananastanyānilaghno guruḥ soṣṇaḥ pittakaro'lpamūtrakaraṇaḥ keśyo 'tipathyo vraṇe /
RājNigh, Śālyādivarga, 120.2 dāhapittapradā hanti kaphagulmakṛmivraṇān //
RājNigh, Śālyādivarga, 122.2 pittadāhaprado gulmakaṇḍūkuṣṭhavraṇāpahaḥ //
RājNigh, Śālyādivarga, 124.2 tvagdoṣaśamano rucyo viṣabhūtavraṇāpahaḥ //
RājNigh, Rogādivarga, 24.2 vraṇo bhagapradeśe yaḥ sa bhagaṃdaranāmakaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 18.0 pakṣacchedavraṇāsṛksruta iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 19.0 pakṣāṇāṃ chedaḥ pakṣacchedastena vraṇāsteṣāmasṛgrudhiraṃ pakṣacchedavraṇāsṛk tatsravantīti tāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 19.0 pakṣāṇāṃ chedaḥ pakṣacchedastena vraṇāsteṣāmasṛgrudhiraṃ pakṣacchedavraṇāsṛk tatsravantīti tāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 6.0 rathāśvānaneṣu syandanaturagavaktreṣu khalīnakṣatarudhirarucaḥ kavikāvraṇaśoṇitacchāyāḥ //
Ānandakanda
ĀK, 1, 13, 31.2 vraṇānbhagandarādīṃścāśītivātodbhavāngadān //
ĀK, 1, 15, 200.1 bhakṣayenmāsamātreṇa vraṇakuṣṭhādikṛntanam /
ĀK, 1, 15, 310.1 evaṃ varṣaprayogeṇa śītavātavraṇāstathā /
ĀK, 1, 17, 91.1 vraṇaṃ ca śvayathuṃ śvitramagnisādaṃ tridhā viṣam /
ĀK, 1, 24, 95.1 ghanena saha saṃyuktaṃ vraṇarogavināśanam /
ĀK, 1, 26, 140.2 kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam //
ĀK, 2, 1, 254.2 vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt //
ĀK, 2, 1, 260.2 pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī /
ĀK, 2, 1, 267.2 mūtrakṛcchrāśmarīkuṣṭhakaṇḍūvraṇaviṣāpaham //
ĀK, 2, 1, 274.2 sindūraṃ kaṭukaṃ tiktamuṣṇaṃ vraṇaviropaṇam //
ĀK, 2, 1, 284.2 viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //
ĀK, 2, 1, 309.2 kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ //
ĀK, 2, 1, 320.1 vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ /
ĀK, 2, 1, 337.2 pūtaṃ nasyāttridoṣaghnaṃ vraṇadoṣavibandhajit //
ĀK, 2, 2, 47.2 buddhimedhāsmṛtikaraṃ vraṇaghnaṃ vāgviśuddhidam //
ĀK, 2, 7, 98.1 kaphajāndustarānrogān vidradhyādivraṇānapi /
ĀK, 2, 10, 6.1 kāsaghnī śodhanī śophavraṇaśūlaviṣāpahā /
ĀK, 2, 10, 18.2 vraṇadoṣaharā caiva netrāmayavināśinī //
ĀK, 2, 10, 35.2 vraṇapraśamanī caiva saptadantaviṣāpanut //
ĀK, 2, 10, 41.1 śophadāhajvaraśvāsavraṇakuṣṭhakaphārtinut /
Āryāsaptaśatī
Āsapt, 2, 228.2 tvannistriṃśāśleṣavraṇakiṇarājīyam etasyāḥ //
Āsapt, 2, 496.1 vividhāyudhavraṇārbudaviṣame vakṣaḥsthale priyatamasya /
Āsapt, 2, 590.1 svādhīnair adharavraṇanakhāṅkapatrāvalopadinaśayanaiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 43.7, 5.0 pīḍano vraṇapīḍanaḥ //
ĀVDīp zu Ca, Sū., 28, 18.1, 2.0 arūṃṣīti vraṇāni //
Śyainikaśāstra
Śyainikaśāstra, 5, 67.2 jāyate savraṇaḥ śophaḥ padayor gardabhīti sā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 6.2 vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇaḥ sudurlabhaḥ //
Abhinavacintāmaṇi
ACint, 1, 120.2 pūtaṃ tridoṣopaśamaṃ karoti viḍbandhanaṃ svādurasaṃ vraṇaghnam //
Bhāvaprakāśa
BhPr, 6, 2, 12.1 vijayā sarvarogeṣu rohiṇī vraṇarohiṇī /
BhPr, 6, 2, 53.1 kuṣṭhaṣāṇḍvāmaye kṛcchre raktapitte vraṇe jvare /
BhPr, 6, 2, 92.1 uṣṇā jvarānilaśleṣmavraṇaśūlākṣirogahṛt /
BhPr, 6, 2, 118.3 haretkuṣṭhaṃ vraṇaṃ pāṇḍuṃ kaṣāyā vātakṛcchrajit //
BhPr, 6, 2, 146.3 vraṇaśothaviṣaccharditṛṣṇāglānikṣayāpahā //
BhPr, 6, 2, 147.2 kāmpillaḥ kaphapittāsrakṛmigulmodaravraṇān /
BhPr, 6, 2, 157.3 kāsaśothatṛṣākuṣṭhajvaravraṇakṛmipraṇut //
BhPr, 6, 2, 163.2 vāntikṛdvidradhiharaḥ pratiśyāyavraṇāntakaḥ /
BhPr, 6, 2, 163.3 rūkṣaḥ kuṣṭhakaphānāhaśothagulmavraṇāpahaḥ //
BhPr, 6, 2, 168.2 bhogilūtāvṛścikākhuviṣajvarakṛmivraṇān //
BhPr, 6, 2, 187.2 yonirogānpramehāṃśca plīhaśūlavraṇāni ca //
BhPr, 6, 2, 193.2 raktātīsārakuṣṭhāsravisarpavraṇamehanut //
BhPr, 6, 2, 196.2 vraṇoraḥkṣatavīsarpakṛmikuṣṭhagadāpahā //
BhPr, 6, 2, 199.2 varṇyā tvagdoṣamehāsraśothapāṇḍuvraṇāpahā //
BhPr, 6, 2, 207.0 uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣahṛt //
BhPr, 6, 2, 232.1 medhyaṃ vahnikaraṃ hanti kaphavātavraṇodaram /
BhPr, 6, 2, 234.3 hanti gulmajvaraśvitravahnimāndyakṛmivraṇān //
BhPr, 6, Karpūrādivarga, 17.2 tiktaṃ netrāhataṃ vṛṣyaṃ jvaravraṇaviṣāpaham //
BhPr, 6, Karpūrādivarga, 19.1 pataṃgaṃ madhuraṃ śītaṃ pittaśleṣmavraṇāsranut /
BhPr, 6, Karpūrādivarga, 27.2 kaphānilasvedadāhakāsamūrchāvraṇāpahaḥ //
BhPr, 6, Karpūrādivarga, 31.2 garbhasaṃsthāpanaṃ rucyaṃ vamivraṇatṛṣāpraṇut //
BhPr, 6, Karpūrādivarga, 39.2 dīpanaḥ picchilo balyaḥ kaphavātavraṇāpacīḥ //
BhPr, 6, Karpūrādivarga, 47.2 rakṣoghnaḥ svedadaurgandhyayūkākaṇḍūvraṇapraṇut //
BhPr, 6, Karpūrādivarga, 49.2 doṣāsrasvedavīsarpajvaravraṇavipādikāḥ /
BhPr, 6, Karpūrādivarga, 78.1 kuṅkumaṃ kaṭukaṃ snigdhaṃ śirorugvraṇajantujit /
BhPr, 6, Karpūrādivarga, 82.1 laghūṣṇaṃ śukralaṃ varṇyaṃ svādu vraṇaviṣāpaham /
BhPr, 6, Karpūrādivarga, 85.2 tṛṣṇāsraviṣavīsarpakṛcchradāhavraṇāpaham //
BhPr, 6, Karpūrādivarga, 88.2 tṛṣṇāsraviṣavīsarpadāhakṛcchravraṇāpaham //
BhPr, 6, Karpūrādivarga, 96.1 sugandhiḥ kaṭupākaḥ syāt kuṣṭhārśovraṇakāsanut /
BhPr, 6, Karpūrādivarga, 100.3 śothakāsavraṇaśvāsaśūlasidhmagrahāpahā //
BhPr, 6, Karpūrādivarga, 113.2 rakṣo'śrīsvedamedo'srajvaragandhaviṣavraṇān //
BhPr, 6, Karpūrādivarga, 121.2 hanti kaṇḍūvraṇaccharditṛṭkāsārucihṛdrujaḥ /
BhPr, 6, Karpūrādivarga, 128.2 viṣavraṇaharā kaṇḍūkaphapittāsrakuṣṭhanut //
BhPr, 6, 8, 61.2 tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamaśuddhametat //
BhPr, 6, 8, 65.2 tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamidaṃ ca tadvat //
BhPr, 6, 8, 77.3 bhagnasandhānajananaṃ vraṇaśodhanaropaṇam //
BhPr, 6, 8, 110.2 vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ //
BhPr, 6, 8, 124.2 hanyāt tridoṣaṃ vraṇamedaḥkuṣṭhaplīhodaragranthiviṣakrimīṃśca //
BhPr, 6, 8, 130.3 kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān //
BhPr, 6, 8, 142.1 sphaṭikā tu kaṣāyoṣṇā vātapittakaphavraṇān /
BhPr, 6, 8, 149.2 vālukā lekhanī śītā vraṇoraḥkṣatanāśinī //
BhPr, 7, 3, 107.2 mālāṃ tathaiva vraṇapūrvikāṃ ca kuryādaśuddhaṃ khalamākṣikaṃ ca //
BhPr, 7, 3, 127.2 bhagnasandhānajanano vraṇaśodhanaropaṇaḥ //
BhPr, 7, 3, 217.2 hanyāttridoṣaṃ vraṇamehakuṣṭhaṃ plīhodaraṃ granthiviṣakrimīṃśca //
BhPr, 7, 3, 227.2 kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 24.1 mūrdhni tasya vraṇaṃ dṛṣṭvā sāntvayann idam abravīt /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 32.1 nāsāvraṇaśoṇitaśāntyarthaṃ svarasayavadūrvāyāḥ /
Haṃsadūta
Haṃsadūta, 1, 93.1 viśīrṇāṅgīm antarvraṇaviluṭhanād utkalikayā parītāṃ bhūyasyā satatam aparāgavyatikarām /
Kaiyadevanighaṇṭu
KaiNigh, 2, 31.1 hanti doṣatrayaṃ kuṣṭhaṃ vraṇamehaviṣakṛmīn /
KaiNigh, 2, 48.1 kaphapittāsyarogāsrakaṇḍūkuṣṭhakaphavraṇān /
KaiNigh, 2, 68.1 sindūraṃ kaṭukaṃ coṣṇaṃ vraṇaśodhanaropaṇam /
KaiNigh, 2, 80.1 kaphapittaviṣaśvitrakaṇḍūvraṇavisarpakān /
Mugdhāvabodhinī
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 48.1 brāhmaṇasya vraṇadvāre pūyaśoṇitasaṃbhave /
ParDhSmṛti, 9, 20.1 vraṇabhaṅge ca kartavyaḥ snehābhyaṅgas tu pāṇinā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 25.2, 1.0 sphoṭarahitaṃ vraṇavat gaṇḍarahitam //
Rasasaṃketakalikā
RSK, 4, 41.2 tridoṣātpatitaṃ raktaṃ vraṇanāḍyabhighātajam //
RSK, 5, 34.1 jaṅghābāhukarāgrapādaśirasāṃ kampānaśeṣāñjayet kuṣṭhaṃ tīvrabhagandaraṃ vraṇagaṇānrogānmahāgṛdhrasīm /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 77.1 te ātmānaṃ savraṇaṃ jñātvā tataḥ parṣado 'pakrāntāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 89, 3.1 samutkṣipte tu tenaiva sapūtirabhavadvraṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 92.2 tataḥ prasūtikāle hi kṛmibhuktaśca savraṇaḥ //
Yogaratnākara
YRā, Dh., 19.1 śuddhaṃ svarṇadalaṃ samastaviṣahṛcchūlāmlapittāpahaṃ hṛdyaṃ puṣṭikaraṃ kṣayavraṇaharaṃ kāyāgnimāndyaṃ jayet /
YRā, Dh., 76.2 hanyāt tridoṣavraṇamehakuṣṭhaplīhodaragranthiviṣakrimīṃśca //
YRā, Dh., 148.2 mūrvāsattvayutaṃ vyoma vraṇānāṃ ca vināśanam //
YRā, Dh., 168.2 karoti mālāṃ vraṇapūrvikāṃ ca mākṣīkadhāturgururapyapakvaḥ //
YRā, Dh., 181.2 kaṇḍūkuṣṭhākhyarogāsravātapittakaphavraṇān //
YRā, Dh., 262.1 nikhilakṣayabhakṣaṇadakṣataraṃ vraṇakuṣṭhabhagaṃdaramehaharam /
YRā, Dh., 291.3 vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇaḥ sudurlabhaḥ //
YRā, Dh., 323.2 jvaravisarpakuṣṭhāni śūlakṛcchravraṇāmayān /
YRā, Dh., 334.2 bhagnasaṃdhānajananaṃ vraṇaśodhanaropaṇam //
YRā, Dh., 338.1 pramehakuṣṭhapiṭikāsarvavraṇaviṣāpaham /
YRā, Dh., 347.1 bhūnāgasatvaṃ śiśiraṃ sarvakuṣṭhavraṇapraṇut /
YRā, Dh., 364.3 gulmapāṇḍuvraṇārśāṃsi nāśayet kramaśo nṛṇām //
YRā, Dh., 378.2 kalikārī sarā kuṣṭhaśophārśovraṇaśūlajit /
YRā, Dh., 379.3 koṣṇā vṛṣyā kuṣṭhakaṇḍūśleṣmapittavraṇāpahā //
YRā, Dh., 380.2 karavīradvayaṃ netrarogakuṣṭhavraṇāpaham /
YRā, Dh., 383.2 uṣṇaḥ saro vraṇaśleṣmakaṇḍūkṛmiviṣāpahaḥ //
YRā, Dh., 388.2 uṣṇo gururvraṇaśleṣmakaṇḍūkṛmiviṣāpahaḥ //