Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 27.2 jagattrayahitārthāya carate vratamuttamam //
SkPur (Rkh), Revākhaṇḍa, 10, 32.1 āśrame hyāśramāndivyānkārayāmo jitavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 45.1 vaiṣṇavajñānam āsādya kecicchaivaṃ vrataṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 10, 58.1 ye narmadātīramupetya viprāḥ śaive vrate yatnam upaprapannāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 59.1 dhyānārcanairjāpyamahāvrataiśca nārāyaṇaṃ vā satataṃ smaranti /
SkPur (Rkh), Revākhaṇḍa, 11, 28.1 vrataṃ pāśupataṃ bhaktayā yathoktaṃ pālayanti ye /
SkPur (Rkh), Revākhaṇḍa, 11, 38.1 mahābhāgye 'pi tīrthasya śāṅkaraṃ vratamāsthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 73.1 evaṃvidhairvratairnityaṃ narmadāṃ ye samāśritāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 91.2 tathānye ca mahābhāgā niyamavratacāriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 34.2 snātvā ca mantrapūtābhiratha cādbhir jitavratāḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 46.1 śṛṇu vipra mamāpyasti vratametatsudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 20, 49.3 punaścaivopanayanaṃ vratasiddhiṃ na gacchati //
SkPur (Rkh), Revākhaṇḍa, 26, 90.2 bhagavanmānuṣe loke devāstuṣyanti kairvrataiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 102.2 pratipatsu ca yā nārī pūrvāhṇe ca śucivratā //
SkPur (Rkh), Revākhaṇḍa, 26, 131.2 caitre māse tu yā nārī kuryādvratamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 26, 131.3 tasya vratasya cānyāni kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 26, 133.1 tathā duḥkhaṃ ca daurbhāgyaṃ vratādasmādvilīyate /
SkPur (Rkh), Revākhaṇḍa, 26, 160.1 dāmpatyamekaṃ vidhivatpratipūjya śubhavrataiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 164.1 anena vidhinā yā tu kumārī vratamācaret /
SkPur (Rkh), Revākhaṇḍa, 26, 169.1 etatte kathitaṃ sarvaṃ vratānāmuttamaṃ vratam /
SkPur (Rkh), Revākhaṇḍa, 26, 169.1 etatte kathitaṃ sarvaṃ vratānāmuttamaṃ vratam /
SkPur (Rkh), Revākhaṇḍa, 33, 28.2 na mantrahīnā hi vayaṃ na ca rājanvrataistathā /
SkPur (Rkh), Revākhaṇḍa, 34, 7.1 bhobho mune mahāsattva alaṃ te vratamīdṛśam /
SkPur (Rkh), Revākhaṇḍa, 35, 17.1 evaṃnāmā kṛtaḥ so 'pi paramaṃ vratamāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 18.1 vratairniyamadānaiśca homajāpyavidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 11.1 vratopavāsasaṃkhinno japahomarataḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 38, 8.1 tatra kecin mahāprājñā vasanti saṃśitavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 66.1 paramaṃ vratamāsthāya guhāvāsī samārbudam /
SkPur (Rkh), Revākhaṇḍa, 42, 20.1 nātra doṣo 'sti te kaścinmama caiva śubhavrate /
SkPur (Rkh), Revākhaṇḍa, 42, 65.2 parituṣṭo 'smi te vipra tapasānena suvrata /
SkPur (Rkh), Revākhaṇḍa, 49, 4.2 śubhavratatapojapyarato brahmanmayā hataḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 8.1 uttaraṃ dakṣiṇaṃ kūlam avāgāhat priyavrataḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 49.2 ṛkṣasiṃhasamākīrṇaṃ nānāvratadharaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 14.2 vratopavāsaniyamair yatprāpyaṃ tadvadasva me //
SkPur (Rkh), Revākhaṇḍa, 56, 25.1 kariṣyāmi vratānyāśu purāṇavihitāni ca /
SkPur (Rkh), Revākhaṇḍa, 56, 51.1 vinā puṃsā tu yā nārī dvādaśābdaṃ śucivratā /
SkPur (Rkh), Revākhaṇḍa, 56, 55.1 tvatkanyā śūlabhedasthā niyatā vratacāriṇī /
SkPur (Rkh), Revākhaṇḍa, 56, 57.3 dvādaśābdāni sā rājñī suvratā tatra saṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 56, 76.2 vratasthā niyatāhārā nāmnā bhānumatī satī //
SkPur (Rkh), Revākhaṇḍa, 56, 125.2 pūrvajanmārjitaṃ pāpaṃ snānadānavratādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 132.1 pāraṇaṃ kuru bhojendra vrataṃ yena na naśyati /
SkPur (Rkh), Revākhaṇḍa, 57, 22.3 kṛtāpakṛtakarmā vai vratadānair viśudhyati //
SkPur (Rkh), Revākhaṇḍa, 58, 9.2 saṃdeśaṃ kathayiṣyāmastvayoktaṃ śobhanavrate /
SkPur (Rkh), Revākhaṇḍa, 69, 9.1 sapatnīkān nṛpaśreṣṭha caturthyaṅgārake vrate /
SkPur (Rkh), Revākhaṇḍa, 69, 10.1 vratānte caiva gaurdhuryaiḥ śivamuddiśya dīyate /
SkPur (Rkh), Revākhaṇḍa, 72, 47.2 sa vipro dūratastyājyo vrate śrāddhe narādhipa //
SkPur (Rkh), Revākhaṇḍa, 75, 4.2 dadhibhaktena sampūjya brāhmaṇāñchaṃsitavratān /
SkPur (Rkh), Revākhaṇḍa, 76, 14.1 upoṣya parayā bhaktyā vratam etat samācaret /
SkPur (Rkh), Revākhaṇḍa, 76, 17.1 prīṇayennarmadātīre brāhmaṇāñchaṃsitavratān /
SkPur (Rkh), Revākhaṇḍa, 77, 1.3 sevitaṃ ṛṣisaṅghaiśca bhīmavratadharaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 71.1 vrate śrāddhe tathā dāne dūratastān vivarjayet /
SkPur (Rkh), Revākhaṇḍa, 90, 88.2 pakṣopavāsaṃ pārākaṃ vrataṃ cāndrāyaṇaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 90, 89.1 māsopavāsamugraṃ ca ṣaṣṭhānnaṃ pañcamaṃ vratam /
SkPur (Rkh), Revākhaṇḍa, 97, 100.2 necchanti dakṣiṇe kūle vratabhaṅgabhayādatha /
SkPur (Rkh), Revākhaṇḍa, 97, 160.1 īdṛśānvarjayecchrāddhe dāne sarvavrateṣu ca /
SkPur (Rkh), Revākhaṇḍa, 102, 2.2 putraṃ sā labhate pārtha satyasaṅghaṃ dṛḍhavratam //
SkPur (Rkh), Revākhaṇḍa, 103, 19.3 vratopavāsaniyamaiḥ śākāhāreṇa sundari //
SkPur (Rkh), Revākhaṇḍa, 103, 20.1 kṣīṇadehastu tiṣṭhāmi hyaśakto 'haṃ mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 23.1 īdṛśaṃ tu mahādoṣaṃ strīṇāṃ tu vratasādhane /
SkPur (Rkh), Revākhaṇḍa, 103, 28.2 mahāvrate mahāprājñe sattvavati śubhekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 103, 37.1 toṣayantī trīṃśca devāñchubhaiḥ stotrair vrataistathā /
SkPur (Rkh), Revākhaṇḍa, 103, 46.1 asmākaṃ kautukaṃ jātaṃ tāpasena vratena yat /
SkPur (Rkh), Revākhaṇḍa, 103, 64.1 evaṃ brahmā ca viṣṇuśca rudraścaiva mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 87.2 sādhu sādhu mahāprājñe hyanasūye mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 183.1 śrāddhe dāne vrate yogyān brāhmaṇān pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 108, 17.1 prasannā te mahābhāge vratena niyamena ca /
SkPur (Rkh), Revākhaṇḍa, 112, 5.2 vedavidyāvratasnātaṃ sarvaśāstraviśāradam //
SkPur (Rkh), Revākhaṇḍa, 120, 10.2 iṣṭaṃ vratānāṃ paramaṃ maunaṃ sarvārthasādhanam //
SkPur (Rkh), Revākhaṇḍa, 121, 13.1 upavāsaṃ ca dānāni vratāni niyamāṃs tathā /
SkPur (Rkh), Revākhaṇḍa, 131, 5.2 bhūyo bhūyaḥ smṛtirjātā śravaṇe mama suvrata //
SkPur (Rkh), Revākhaṇḍa, 131, 20.2 dāsatvaṃ prāpsyase tvaṃ hi paṇenānena suvrate //
SkPur (Rkh), Revākhaṇḍa, 133, 20.1 vedavidyāvratasnātān sarvaśāstraviśāradān /
SkPur (Rkh), Revākhaṇḍa, 142, 71.1 brāhmaṇāḥ satyavantaśca nirgatāḥ śaṃsitavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 27.1 anye 'pi bahavastatra munayaḥ śaṃsitavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 19.1 vedavidyāvratasnātaṃ sarvaśāstraviśāradam /
SkPur (Rkh), Revākhaṇḍa, 153, 17.1 evamukto dvijaḥ prāha priye 'dyāhaṃ vratānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 18.2 punaḥ sā chanditā tena vratastho 'dyeti bhārata //
SkPur (Rkh), Revākhaṇḍa, 165, 7.1 japantaśca paraṃ brahma yogasiddhā mahāvratāḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 12.1 so 'pi maunavrataṃ kṛtvā bālabhāvādyudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 168, 12.2 sarvabhūtābhayaṃ dattvā cacāra paramaṃ vratam //
SkPur (Rkh), Revākhaṇḍa, 169, 11.1 vratopavāsaniyamaiḥ patnībhiḥ saha tasthivān /
SkPur (Rkh), Revākhaṇḍa, 170, 18.1 cauracaryāṃ vratacchannaḥ paradravyāpaharakaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 71.1 caturdaśyāṃ nirāhāraḥ sthito bhūtvā śucivrataḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 11.1 vratopavāsairvividhaiḥ snānadānajapādikaiḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 2.2 purā varṣaśataṃ sāgraṃ paramaṃ vratamāsthitā //
SkPur (Rkh), Revākhaṇḍa, 178, 13.2 bhraṣṭānaśanasaṃnyāsaniyatavratacāriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 13.2 pālayasva yathārthaṃ vai sthānakaṃ mama suvrata //
SkPur (Rkh), Revākhaṇḍa, 182, 36.1 vedavidyāvratasnātāḥ sarvaśāstraviśāradāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 54.2 dattvā dvije sarvavratopapanne phalaṃ ca yatsyāttadihaiva nūnam //
SkPur (Rkh), Revākhaṇḍa, 190, 15.1 upavāsastu dānāni vratāni niyamāśca ye /
SkPur (Rkh), Revākhaṇḍa, 194, 5.2 vratena tapasā vāpi dānena niyamena ca //
SkPur (Rkh), Revākhaṇḍa, 194, 8.1 tapasaiva hi te prāpyastasmāttaccara suvrate /
SkPur (Rkh), Revākhaṇḍa, 194, 26.2 revājale naraḥ snātvā yo 'rcayen māṃ yatavrataḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 59.3 ya ete brāhmaṇāḥ śiṣyā bhṛgvādīnāṃ yatavratāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 61.1 naiṣṭhikavratino viprā bahavo 'tra yatavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 61.2 prājāpatye vrate brāhme kecidatra vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 65.1 brahmacaryavratasthānāṃ vratabrahmavicāriṇām /
SkPur (Rkh), Revākhaṇḍa, 194, 65.1 brahmacaryavratasthānāṃ vratabrahmavicāriṇām /
SkPur (Rkh), Revākhaṇḍa, 195, 19.2 akṣaye viṣṇuloke 'sau modate caritavrataḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 7.2 ūrdhvabāhurmahātejāstasthau maunavratānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 5.2 vedavidyāvratasnātaḥ sarvabhūtābhayapradaḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 8.1 kṛcchracāndrāyaṇādīni vratāni ca tilairapi /
SkPur (Rkh), Revākhaṇḍa, 225, 8.1 tatra pārtha tapaścakre nirāhārā jitavratā /
SkPur (Rkh), Revākhaṇḍa, 227, 30.2 akrodhanaśca rājendra satyaśīlo dṛḍhavrataḥ //
SkPur (Rkh), Revākhaṇḍa, 228, 8.2 na cāsyopadiśeddharmaṃ na cāsya vratamādiśet //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 23.2 kīrtanaṃ tīrthadānānāṃ madhukatṛtīyāvratam //
SkPur (Rkh), Revākhaṇḍa, 232, 20.1 garimā gāṇyate tāvattapodānavratādiṣu /