Occurrences

Yājñavalkyasmṛti

Yājñavalkyasmṛti
YāSmṛ, 1, 32.2 brāhmaṇaḥ kāmam aśnīyāc chrāddhe vratam apīḍayan //
YāSmṛ, 1, 51.2 vedaṃ vratāni vā pāraṃ nītvā hy ubhayam eva vā //
YāSmṛ, 3, 23.2 trirātram ā vratādeśād daśarātram ataḥ param //
YāSmṛ, 3, 185.2 te 'pi tenaiva mārgeṇa satyavrataparāyaṇāḥ //
YāSmṛ, 3, 236.2 nāstikyaṃ vratalopaś ca sutānāṃ caiva vikrayaḥ //
YāSmṛ, 3, 238.2 kanyāpradānaṃ tasyaiva kauṭilyaṃ vratalopanam //
YāSmṛ, 3, 251.1 yāgasthakṣatraviḍghātī cared brahmahaṇi vratam /
YāSmṛ, 3, 252.1 cared vratam ahatvāpi ghātārthaṃ cet samāgataḥ /
YāSmṛ, 3, 252.2 dviguṇaṃ savanasthe tu brāhmaṇe vratam ādiśet //
YāSmṛ, 3, 254.1 vālavāsā jaṭī vāpi brahmahatyāvrataṃ caret /
YāSmṛ, 3, 258.1 anivedya nṛpe śudhyet surāpavratam ācaran /
YāSmṛ, 3, 266.2 brahmahatyāvrataṃ vāpi vatsaratritayaṃ caret //
YāSmṛ, 3, 269.1 apraduṣṭāṃ striyaṃ hatvā śūdrahatyāvrataṃ caret /
YāSmṛ, 3, 282.2 madhumāṃsāśane kāryaḥ kṛcchraḥ śeṣavratāni ca //
YāSmṛ, 3, 290.1 goṣṭhe vasan brahmacārī māsam ekaṃ payovratam /
YāSmṛ, 3, 296.1 caritavrata āyāte ninayeran navaṃ ghaṭam /
YāSmṛ, 3, 299.2 cīrṇavratān api sataḥ kṛtaghnasahitān imān //
YāSmṛ, 3, 301.1 vikhyātadoṣaḥ kurvīta parṣado 'numataṃ vratam /
YāSmṛ, 3, 301.2 anabhikhyātadoṣas tu rahasyaṃ vratam ācaret //