Occurrences

Vasiṣṭhadharmasūtra

Vasiṣṭhadharmasūtra
VasDhS, 3, 4.1 avratā hy anadhīyānā yatra bhaikṣacarā dvijāḥ /
VasDhS, 3, 5.1 avratānām amantrāṇāṃ jātimātropajīvinām /
VasDhS, 6, 22.1 vrateṣu niyameṣu cejyādhyayanadharmeṣu //
VasDhS, 6, 30.2 strīṣu kṣāntaṃ dhārmikaṃ gośaraṇyaṃ vrataiḥ klāntaṃ tādṛśaṃ pātram āhuḥ //
VasDhS, 12, 1.1 athātaḥ snātakavratāni //
VasDhS, 15, 17.1 patitānāṃ tu caritavratānāṃ pratyuddhāraḥ //
VasDhS, 17, 55.1 pretapatnī ṣaṇmāsān vratacāriṇy akṣāralavaṇaṃ bhuñjānādhaḥ śayīta //
VasDhS, 18, 14.2 na cāsyopadiśed dharmaṃ na cāsya vratam ādiśet //
VasDhS, 18, 15.1 yaś cāsyopadiśed dharmaṃ yaś cāsya vratam ādiśet /
VasDhS, 20, 18.2 vapanaṃ mekhalā daṇḍo bhaikṣacaryā vratāni ca /
VasDhS, 21, 14.1 pativratānāṃ gṛhamedhinīnāṃ satyavratānāṃ ca śucivratānām /
VasDhS, 21, 14.1 pativratānāṃ gṛhamedhinīnāṃ satyavratānāṃ ca śucivratānām /
VasDhS, 21, 20.2 tryaham ayācitavratas tryahaṃ na bhug iti kṛcchraḥ //
VasDhS, 22, 11.1 upavāsanyāyena payovratatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ somapānam iti medhyāni //
VasDhS, 23, 4.1 etad eva retasaḥ prayatnotsarge divāsvapne vratāntareṣu vā samāvartanāt //
VasDhS, 23, 7.1 brahmacāriṇaḥ śavakarmaṇo vratān nivṛttiḥ //
VasDhS, 23, 11.1 brahmacārī cen māṃsam aśnīyād ucchiṣṭabhojanīyaṃ kṛcchraṃ dvādaśarātraṃ caritvā vrataśeṣaṃ samāpayet //
VasDhS, 23, 16.3 sa taptakṛcchrasahitaṃ careccāndrāyaṇavratam iti //
VasDhS, 24, 4.0 kṛcchrāṇāṃ vratarūpāṇi //
VasDhS, 28, 15.1 trīṇy ājyadohāni rathantaraṃ ca agner vrataṃ vāmadevyaṃ bṛhacca /