Occurrences

Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Ṛgvidhāna
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 12, 16, 9.1 śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 2, 4.1 athemāni brāhmaṇāni sāṃvatsarikair vratair adhyeyāni bhavanti hotāraḥ śukriyāṇy upaniṣado godānaṃ sammitaṃ iti //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 6.5 ṛṣaya āyuṣmantaste vratair āyuṣmantastena tvāyuṣāyuṣmantaṃ karomi /
Vasiṣṭhadharmasūtra
VasDhS, 6, 30.2 strīṣu kṣāntaṃ dhārmikaṃ gośaraṇyaṃ vrataiḥ klāntaṃ tādṛśaṃ pātram āhuḥ //
Ṛgveda
ṚV, 4, 53, 5.2 tisro divaḥ pṛthivīs tisra invati tribhir vratair abhi no rakṣati tmanā //
ṚV, 6, 14, 3.2 tūrvanto dasyum āyavo vrataiḥ sīkṣanto avratam //
ṚV, 7, 35, 9.1 śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ /
ṚV, 8, 1, 27.1 ya eko asti daṃsanā mahāṁ ugro abhi vrataiḥ /
Ṛgvidhāna
ṚgVidh, 1, 10, 2.2 ebhir vratair vipūtātmā kuryāt karmāṇy atandritaḥ //
Mahābhārata
MBh, 1, 13, 41.3 vrataiśca vividhair brahman svādhyāyaiścānṛṇo 'bhavat //
MBh, 1, 54, 4.2 na vratair nopavāsaiśca na prasūtyā na manyunā //
MBh, 3, 91, 22.1 te yūyaṃ mānasaiḥ śuddhāḥ śarīraniyamavrataiḥ /
MBh, 3, 149, 36.2 bhaikṣahomavratair hīnās tathaiva guruvāsinām //
MBh, 9, 5, 15.1 ārādhya tryambakaṃ yatnād vratair ugrair mahātapāḥ /
MBh, 9, 36, 22.2 vrataiśca niyamaiścaiva kāle kāle sma bhuñjate //
MBh, 9, 47, 10.1 vrataiśca niyamaiścaiva tapasā ca tapodhana /
MBh, 12, 37, 31.1 na durjane dauṣkule vā vratair vā yo na saṃskṛtaḥ /
MBh, 12, 306, 106.2 yajñaistapobhir niyamair vrataiśca divaṃ samāsādya patanti bhūmau //
MBh, 12, 342, 13.2 kecid uñchavrataiḥ siddhāḥ svargamārgasamāśritāḥ //
MBh, 13, 16, 61.1 japyahomavrataiḥ kṛcchrair niyamair dehapātanaiḥ /
MBh, 13, 32, 22.2 vrataiśca vividhair yuktāstānnamasyāmi mādhava //
MBh, 13, 82, 40.1 vrataiśca vividhaiḥ puṇyaistathā tīrthānusevanāt /
MBh, 13, 112, 107.1 ye pāpāni narāḥ kṛtvā nirasyanti vrataiḥ sadā /
MBh, 13, 130, 38.2 upavāsavratair dāntā ahiṃsrāḥ satyavādinaḥ /
Manusmṛti
ManuS, 2, 28.1 svādhyāyena vratair homais traividyenejyayā sutaiḥ /
ManuS, 2, 165.1 tapoviśeṣair vividhair vrataiś ca vidhicoditaiḥ /
ManuS, 11, 71.2 yair yair vratair apohyante tāni samyaṅ nibodhata //
ManuS, 11, 103.1 etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ /
ManuS, 11, 103.2 gurustrīgamanīyaṃ tu vratair ebhir apānudet //
ManuS, 11, 108.1 etair vratair apoheyur mahāpātakino malam /
ManuS, 11, 108.2 upapātakinas tv evam ebhir nānāvidhair vrataiḥ //
ManuS, 11, 146.1 etair vratair apohyaṃ syād eno hiṃsāsamudbhavam /
ManuS, 11, 170.1 etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ /
ManuS, 11, 170.2 agamyāgamanīyaṃ tu vratair ebhir apānudet //
ManuS, 11, 227.1 etair dvijātayaḥ śodhyā vratair āviṣkṛtainasaḥ /
Rāmāyaṇa
Rām, Ay, 109, 11.2 anasūyāvratais tāta pratyūhāś ca nibarhitāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 1.3 bhūtaṃ jayed ahiṃsecchaṃ japahomabalivrataiḥ /
Bodhicaryāvatāra
BoCA, 5, 18.2 cittarakṣāvrataṃ muktvā bahubhiḥ kiṃ mama vrataiḥ //
Kumārasaṃbhava
KumSaṃ, 5, 29.1 mṛṇālikāpelavam evamādibhir vrataiḥ svam aṅgaṃ glapayanty aharniśam /
KumSaṃ, 5, 48.1 munivratais tvām atimātrakarśitāṃ divākarāpluṣṭavibhūṣaṇāspadām /
Kūrmapurāṇa
KūPur, 2, 32, 20.1 ebhirvratairapohanti mahāpātakino malam /
Liṅgapurāṇa
LiPur, 1, 29, 82.1 tyāgena vā kiṃ vidhināpyanena bhaktasya rudrasya śubhairvrataiśca /
LiPur, 1, 30, 31.2 vratairvā bhagavadbhaktā bhaviṣyanti dvijātayaḥ //
LiPur, 1, 30, 32.3 yajñair homair vratair vedair yogaśāstrair nirodhanaiḥ //
LiPur, 1, 86, 46.2 āśramairna ca devaiś ca yajñaiḥ sāṃkhyairvratais tathā //
LiPur, 2, 7, 12.2 kiṃ tasya bahubhirmantraiḥ kiṃ tasya bahubhirvrataiḥ //
Matsyapurāṇa
MPur, 68, 11.2 upavāsairvratairdivyairvedasūktaiśca nārada /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 84.2 na vedavidyādhyayanair vratairvā prāpyaṃ phalaṃ yady ahiṃsakasya //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 7.2 parāvare brahmaṇi dharmato vrataiḥ snātasya me nyūnam alaṃ vicakṣva //
BhāgPur, 1, 11, 32.2 uttasthurārāt sahasāsanāśayāt sākaṃ vratairvrīḍitalocanānanāḥ //
BhāgPur, 3, 14, 26.2 vayaṃ vratair yac caraṇāpaviddhām āśāsmahe 'jāṃ bata bhuktabhogām //
BhāgPur, 4, 25, 19.1 nānāraṇyamṛgavrātairanābādhe munivrataiḥ /
Bhāratamañjarī
BhāMañj, 13, 1712.2 nāhaṃ vratairna saṃnyāsairna dānena divaṃ śritā //
Garuḍapurāṇa
GarPur, 1, 1, 8.2 kairvrataiḥ sa tu tuṣṭaḥ syātkena yogena vāpyate //
GarPur, 1, 2, 33.3 ko dhyeyaḥ kaśca vai pūjyaḥ kairvratais tuṣyate paraḥ //
GarPur, 1, 2, 40.2 niyamaiśca vrataistuṣṭa ācāreṇa ca mānavaiḥ //
Skandapurāṇa
SkPur, 15, 3.1 ṛṣīṇāṃ vighnakartāraṃ niyamānāṃ vrataiḥ saha /
Haribhaktivilāsa
HBhVil, 1, 137.2 kim anyair bahubhir mantraiḥ kim anyair bahubhir vrataiḥ /
HBhVil, 3, 120.2 kintv asya bahubhis tīrthaiḥ kiṃ tasya bahubhir vrataiḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 40.1 upavāsair vrataiḥ puṇyaiḥ snānasaṃdhyārcanādibhiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 59.1 dhyānārcanairjāpyamahāvrataiśca nārāyaṇaṃ vā satataṃ smaranti /
SkPur (Rkh), Revākhaṇḍa, 11, 73.1 evaṃvidhairvratairnityaṃ narmadāṃ ye samāśritāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 90.2 bhagavanmānuṣe loke devāstuṣyanti kairvrataiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 160.1 dāmpatyamekaṃ vidhivatpratipūjya śubhavrataiḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 28.2 na mantrahīnā hi vayaṃ na ca rājanvrataistathā /
SkPur (Rkh), Revākhaṇḍa, 35, 18.1 vratairniyamadānaiśca homajāpyavidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 37.1 toṣayantī trīṃśca devāñchubhaiḥ stotrair vrataistathā /