Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Matsyapurāṇa
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 1, 15, 6.1 yuvaṃ dakṣaṃ dhṛtavrata mitrāvaruṇa dūḍabham /
ṚV, 1, 45, 3.2 aṅgirasvan mahivrata praskaṇvasya śrudhī havam //
ṚV, 8, 43, 16.1 agne bhrātaḥ sahaskṛta rohidaśva śucivrata /
ṚV, 9, 100, 9.1 tvaṃ dyāṃ ca mahivrata pṛthivīṃ cāti jabhriṣe /
ṚV, 10, 118, 1.2 sve kṣaye śucivrata //
Mahābhārata
MBh, 1, 11, 9.1 yat tu vakṣyāmi te vākyaṃ śṛṇu tan me dhṛtavrata /
MBh, 1, 37, 27.6 parikṣito mahābhāga tathā kuru yatavrata //
MBh, 1, 94, 84.3 vidyate puruṣavyāghra tvayi satyaṃ mahāvrata /
MBh, 1, 121, 17.5 ahaṃ dhanam anantaṃ hi prārthaye vipulavrata //
MBh, 1, 137, 16.55 mā śocastvaṃ naravyāghra jahi śokaṃ mahāvrata /
MBh, 3, 10, 3.2 putrasnehena bhagavañjānann api yatavrata //
MBh, 3, 200, 53.2 indriyāṇi tu yānyāhuḥ kāni tāni yatavrata /
MBh, 3, 205, 4.2 pativratāyāḥ satyāyāḥ śīlāḍhyāyā yatavrata /
MBh, 3, 246, 29.2 saśarīro bhavān gantā svargaṃ sucaritavrata //
MBh, 5, 176, 27.2 bhagavañ śaraṇaṃ tvādya prapannāsmi mahāvrata /
MBh, 8, 23, 2.1 satyavrata mahābhāga dviṣatām aghavardhana /
MBh, 9, 49, 46.2 śṛṇu devala bhūtārthaṃ śaṃsatāṃ no dṛḍhavrata /
MBh, 12, 326, 60.2 pitṝṇāṃ ca mahābhāga satataṃ saṃśitavrata /
MBh, 13, 12, 44.1 varaṃ ca vṛṇu rājendra yaṃ tvam icchasi suvrata /
MBh, 13, 16, 11.1 namaskṛtvā tu sa prāha devadevāya suvrata /
MBh, 13, 52, 17.1 yadi rājyaṃ yadi dhanaṃ yadi gāḥ saṃśitavrata /
MBh, 13, 137, 8.2 vikrameṇa mahīṃ kṛtsnāṃ jayeyaṃ vipulavrata /
MBh, 13, 141, 18.1 aśvibhyāṃ saha necchāmaḥ pātuṃ somaṃ mahāvrata /
MBh, 13, 143, 2.1 kāṃ vā brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā mahāvrata /
Rāmāyaṇa
Rām, Su, 26, 11.1 hā rāma satyavrata dīrghabāho hā pūrṇacandrapratimānavaktra /
Rām, Utt, 87, 15.1 lokāpavādabhītasya tava rāma mahāvrata /
Agnipurāṇa
AgniPur, 248, 22.1 bhujābhyāmatra kuñjābhyāṃ prakoṣṭhābhyāṃ śubhavrata /
Harivaṃśa
HV, 11, 22.1 mayā ca tava jijñāsā prayuktaiṣā dṛḍhavrata /
Matsyapurāṇa
MPur, 147, 6.3 āhārābhimukho daitya tanno brūhi mahāvrata //
Garuḍapurāṇa
GarPur, 1, 8, 8.1 sarveṣu nābhikṣetraṣu mānenānena suvrata /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 65.2 parituṣṭo 'smi te vipra tapasānena suvrata /
SkPur (Rkh), Revākhaṇḍa, 131, 5.2 bhūyo bhūyaḥ smṛtirjātā śravaṇe mama suvrata //
SkPur (Rkh), Revākhaṇḍa, 182, 13.2 pālayasva yathārthaṃ vai sthānakaṃ mama suvrata //