Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 30, 15.6 praśādhi kim ato mātaḥ kariṣyāmi śubhavrate /
MBh, 1, 72, 12.2 aniyojye niyoge māṃ niyunakṣi śubhavrate /
MBh, 1, 113, 25.1 ṛtāvṛtau rājaputri striyā bhartā yatavrate /
MBh, 3, 281, 50.3 tathā tathā me tvayi bhaktir uttamā varaṃ vṛṇīṣvāpratimaṃ yatavrate //
MBh, 9, 47, 16.1 pacasvaitāni subhage badarāṇi śubhavrate /
MBh, 9, 47, 47.2 yathā tvayā mahābhāge madarthaṃ saṃśitavrate //
MBh, 9, 51, 12.1 evaṃ hi śrutam asmābhir devaloke mahāvrate /
Rāmāyaṇa
Rām, Ay, 110, 14.2 tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate //
Matsyapurāṇa
MPur, 26, 12.2 aniyojye niyoge māṃ niyunakṣi śubhavrate /
MPur, 100, 25.1 janmaprabhṛti pāpiṣṭhau kukarmāṇau dṛḍhavrate /
Skandapurāṇa
SkPur, 16, 14.1 atha kāle 'timahati samatīte śubhavrate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 20.1 nātra doṣo 'sti te kaścinmama caiva śubhavrate /
SkPur (Rkh), Revākhaṇḍa, 58, 9.2 saṃdeśaṃ kathayiṣyāmastvayoktaṃ śobhanavrate /
SkPur (Rkh), Revākhaṇḍa, 103, 64.1 evaṃ brahmā ca viṣṇuśca rudraścaiva mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 87.2 sādhu sādhu mahāprājñe hyanasūye mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 131, 20.2 dāsatvaṃ prāpsyase tvaṃ hi paṇenānena suvrate //
SkPur (Rkh), Revākhaṇḍa, 194, 8.1 tapasaiva hi te prāpyastasmāttaccara suvrate /