Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Pañcārthabhāṣya
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 4, 2.0 so 'gnaye vratapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 5, 4, 9.0 agnaye vratapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped ya āhitāgnir ārtijam aśru kuryāt tataḥ pravaset //
Atharvaveda (Śaunaka)
AVŚ, 7, 74, 4.1 vratena tvaṃ vratapate samakto viśvāhā sumanā dīdihīha /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 15.1 atha vivāhasyārundhatyupasthānāt kṛtvā vratam upaiti agne vratapate upayamanaṃ vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 17.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BaudhŚS, 16, 30, 2.0 śramaṇaḥ khārīvivadhī sarasvatyai jaghanyodake 'gnaye vratapataye puroḍāśam aṣṭākapālaṃ nirvapati //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 16.0 agne vratapata iti hutvā paścād agner udagagreṣu darbheṣu prāṅ ācāryo 'vatiṣṭhate //
Gopathabrāhmaṇa
GB, 2, 1, 14, 1.0 agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ san pravaset //
GB, 2, 1, 14, 3.0 agnir vai devānāṃ vratapatiḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 47.0 paścād agneḥ paccho 'rdharcaśaḥ sarvām ityanūcya vedam ārabhyāgne vratapata iti ghṛtenāktāḥ samidha ādadhāti //
Kauśikasūtra
KauśS, 1, 1, 37.0 vratena tvāṃ vratapate iti vā //
KauśS, 1, 6, 19.0 vratāni vratapataye iti samidham ādadhāti //
KauśS, 5, 6, 17.3 yan me vrataṃ vratapate lulobhāhorātre samadhātāṃ ma enat /
KauśS, 5, 6, 17.7 vratāni vratapataya upākaromy agnaye /
KauśS, 7, 7, 6.1 agne vratapate vrataṃ cariṣyāmi tac chakeyaṃ tat samāpeyaṃ tan me rādhyatāṃ tan me samṛdhyatāṃ tan me mā vyanaśat tena rādhyāsaṃ tat te prabravīmi tad upākaromi agnaye vratapataye svāhā //
KauśS, 7, 7, 6.1 agne vratapate vrataṃ cariṣyāmi tac chakeyaṃ tat samāpeyaṃ tan me rādhyatāṃ tan me samṛdhyatāṃ tan me mā vyanaśat tena rādhyāsaṃ tat te prabravīmi tad upākaromi agnaye vratapataye svāhā //
KauśS, 7, 7, 7.6 vratānāṃ vratapatayo vratam acāriṣaṃ tad aśakaṃ tat samāptaṃ tan me rāddhaṃ tan me samṛddhaṃ tan me mā vyanaśat tena rādho 'smi tad vaḥ prabravīmi tad upākaromi vratebhyo vratapatibhyaḥ svāheti //
Kāṭhakasaṃhitā
KS, 10, 5, 17.0 agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgnis sann avratyaṃ caret //
KS, 10, 5, 23.0 vratapater evādhi vratam ālabhate //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 7.3 suvite mā dhā agne vratapate /
MS, 1, 2, 7, 7.4 yā mama tanūr eṣā sā tvayy agne vratapate /
MS, 1, 2, 7, 7.6 saha nau vratapate vratinor vratāni /
MS, 1, 2, 13, 6.9 agne vratapate yā tava tanūr mayy abhūd eṣā sā tvayi /
MS, 1, 2, 13, 6.10 agne vratapate yā mama tanūs tvayy abhūd iyaṃ sā mayi /
MS, 1, 2, 13, 6.11 punar nau vratapate vratinor vratāni yathāyathaṃ nau vratapate vratinor vratāni vi vratāni sṛjāvahai //
MS, 1, 2, 13, 6.11 punar nau vratapate vratinor vratāni yathāyathaṃ nau vratapate vratinor vratāni vi vratāni sṛjāvahai //
MS, 1, 4, 1, 2.1 agne vratapate vratam ālapsye tat te prabrūmas tan no gopāya tañ śakeyam //
MS, 1, 4, 5, 11.0 agne vratapate vratam ālapsya iti //
MS, 1, 4, 5, 13.0 vratapataya eva procya vratam ālabhate //
MS, 1, 8, 9, 20.0 agnaye vratapataye 'ṣṭākapālaṃ nirvapet //
MS, 2, 1, 10, 8.0 agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ san pravaset //
Taittirīyasaṃhitā
TS, 1, 6, 7, 13.0 vratam upaiṣyan brūyād agne vratapate vrataṃ cariṣyāmīti //
TS, 1, 7, 6, 73.1 agne vratapate vratam acāriṣam iti //
Vaitānasūtra
VaitS, 1, 4, 22.1 vratāni vratapataya iti vratavisarjanīm ādadhāti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 5.1 agne vratapate vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām /
VSM, 2, 28.1 agne vratapate vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi /
VSM, 5, 6.2 saha nau vratapate vratāny anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatiḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 5.3 iti pāṇī prakṣālyāgne vratapata ity āhavanīyaṃ yajamāna upatiṣṭhate //
VārŚS, 1, 1, 4, 33.1 agne vratapate vratam acāriṣaṃ taṃ te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsam ity āhavanīyam //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 2.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ity agnir vai devānāṃ vratapatistasmā evaitatprāha vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāmiti nātra tirohitamivāsti //
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 40, 26.0 yathā agne vratapate vrataṃ cariṣyāmi iti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 4, 6.0 pañcahaviṣam eke 'gnaye bhagine vratapataye ca //
ŚāṅkhŚS, 4, 8, 4.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
ŚāṅkhŚS, 4, 12, 14.2 agne vratapate vratam acāriṣaṃ tad aśakaṃ tenārātsaṃ ya eva asmi so 'smīty āhavanīye samidham ādhāya /