Occurrences

Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhagṛhyasūtra
Arthaśāstra
Buddhacarita
Mahābhārata
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Narmamālā
Tantrāloka
Ānandakanda
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 3, 5.1 tatrendrāvasiktā nāma vallīgulmalatāvṛkṣāṇām ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 6.1 retovasiktā nāma māṃsaṃ vyāghravṛkaśyenādibhir anyatamena vā hatam ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 7.1 vaituṣikās tuṣadhānyavarjaṃ taṇḍulān ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 4, 7, 6.2 maunavratī haviṣyāśī nigṛhītendriyakriyaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 1.1 sa yaḥ kāmayeta mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti /
Jaiminīyabrāhmaṇa
JB, 1, 27, 6.0 sa yad ihāśnāti yat pibati yasmai kasmaicana prativyādadāti sarvaṃ tad asyānaśitaṃ bhavati yāvajjīvānāśakavratī bhavati //
Kauśikasūtra
KauśS, 11, 3, 46.1 brahmacārī vraty adhaḥ śayīta //
Khādiragṛhyasūtra
KhādGS, 4, 1, 5.0 ardhamāsavratī //
KhādGS, 4, 1, 12.0 ardhamāsavratī paurṇamāsyāṃ rātrau nābhimātraṃ pragāhyāvidāsini hrade 'kṣatataṇḍulānāsyena juhuyād udake vṛkṣa iveti pañcabhiḥ pārthivaṃ karma //
KhādGS, 4, 2, 1.0 ardhamāsavratī tāmisrādau brāhmaṇānāśayet vrīhikaṃsaudanam //
KhādGS, 4, 3, 1.0 ardhamāsavratī paurṇamāsyāṃ rātrau śaṅkuśataṃ juhuyād ekākṣaryayāyasānvayakāmaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 7.6 saha nau vratapate vratinor vratāni /
MS, 1, 2, 13, 6.11 punar nau vratapate vratinor vratāni yathāyathaṃ nau vratapate vratinor vratāni vi vratāni sṛjāvahai //
MS, 1, 2, 13, 6.11 punar nau vratapate vratinor vratāni yathāyathaṃ nau vratapate vratinor vratāni vi vratāni sṛjāvahai //
Taittirīyasaṃhitā
TS, 1, 3, 4, 5.4 yathāyathaṃ nau vratapate vratinor vratāni //
Vaitānasūtra
VaitS, 2, 2, 13.1 brahmacārī vraty adho 'gnīn upaśete //
Vārāhagṛhyasūtra
VārGS, 3, 12.1 agnidhanvantarī putravratī chāgameṣābhyām iṣṭvā dīrghāṇāṃ vyāhṛtibhiḥ kumāraṃ catuḥ prāśayet /
Arthaśāstra
ArthaŚ, 1, 3, 10.1 brahmacāriṇaḥ svādhyāyo 'gnikāryābhiṣekau bhaikṣavratitvam ācārye prāṇāntikī vṛttistadabhāve guruputre sabrahmacāriṇi vā //
Buddhacarita
BCar, 2, 10.1 pṛthagvratibhyo vibhave 'pi garhye na prārthayanti sma narāḥ parebhyaḥ /
BCar, 8, 58.2 kathaṃ bata svapsyati so 'dya me vratī paṭaikadeśāntarite mahītale //
BCar, 12, 91.2 tapaḥpravṛttān vratino bhikṣūn pañca niraikṣata //
Mahābhārata
MBh, 1, 121, 16.6 tataḥ sa vratibhiḥ śiṣyaistapoyuktair mahātapāḥ /
MBh, 1, 153, 4.2 dadau pratiśrayaṃ tasmai sadā sarvātithivratī //
MBh, 3, 246, 4.1 atithivratī kriyāvāṃśca kāpotīṃ vṛttim āsthitaḥ /
MBh, 3, 246, 15.1 prādāt sa tapasopāttaṃ kṣudhitāyātithivratī /
MBh, 7, 15, 25.1 taṃ śūram āryavratinam astrārthakṛtaniśramam /
MBh, 8, 24, 48.2 taponityāya piṅgāya vratine kṛttivāsase //
MBh, 12, 36, 22.2 saṃvatsaraṃ vratī bhūtvā tathā mucyeta kilbiṣāt //
MBh, 12, 78, 9.1 na ca me brāhmaṇo 'vidvān nāvratī nāpyasomapaḥ /
MBh, 12, 159, 27.2 sthānāsanābhyāṃ vicaran vratī saṃs tribhir varṣaiḥ śamayed ātmapāpam //
MBh, 12, 336, 49.1 vratināṃ cāpi yo dharmaḥ sa te pūrvaṃ nṛpottama /
MBh, 13, 23, 16.2 yad idaṃ brāhmaṇā loke vratino bhuñjate haviḥ /
MBh, 13, 24, 55.1 vratino niyamasthāśca ye viprāḥ śrutasaṃmatāḥ /
MBh, 13, 70, 49.1 vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne /
MBh, 13, 72, 29.1 yo 'graṃ bhaktān kiṃcid aprāśya dadyād gobhyo nityaṃ govratī satyavādī /
MBh, 13, 72, 30.2 daśa varṣāṇyanantāni govratī go'nukampakaḥ //
MBh, 13, 75, 19.1 gā vai dattvā govratī syāt trirātraṃ niśāṃ caikāṃ saṃvaseteha tābhiḥ /
MBh, 13, 75, 20.1 vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne /
MBh, 13, 96, 27.2 anṛtau jaṭī vratinyāṃ vai bhāryāyāṃ samprajāyatu /
Harivaṃśa
HV, 28, 34.1 satyabhāmottamā strīṇāṃ vratinī ca dṛḍhavratā /
Harṣacarita
Harṣacarita, 1, 89.1 mānayāmi munervacanam ityuktvotthāya kṛtamahītalāvataraṇasaṃkalpā parityajya viyogaviklavaṃ svaparijanaṃ jñātivargam avigaṇayyāvagaṇā triḥ pradakṣiṇīkṛtya caturmukhaṃ katham apy anunayanivartitānuyāyivrativrātā brahmalokataḥ sāvitrīdvitīyā nirjagāma //
Kūrmapurāṇa
KūPur, 2, 21, 3.2 vratino niyamasthāśca ṛtukālābhigāminaḥ //
KūPur, 2, 21, 7.1 ṛṣivratī ṛṣīkaśca tathā dvādaśavārṣikaḥ /
KūPur, 2, 33, 77.2 gāyatryaṣṭasahasraṃ tu tryahaṃ copavased vratī //
Liṅgapurāṇa
LiPur, 1, 92, 64.2 vratinaś ca nirārambhāḥ sarve te mayi bhāvitāḥ //
Matsyapurāṇa
MPur, 45, 21.1 satyabhāmā varā strīṇāṃ vratinī ca dṛḍhavratā /
MPur, 95, 30.1 jyeṣṭhasāmavide deyaṃ navakavratine kvacit /
Yājñavalkyasmṛti
YāSmṛ, 3, 15.1 ācāryapitṛupādhyāyān nirhṛtyāpi vratī vratī /
YāSmṛ, 3, 15.1 ācāryapitṛupādhyāyān nirhṛtyāpi vratī vratī /
Garuḍapurāṇa
GarPur, 1, 105, 43.1 goṣṭhe vasanbrahmacārī māsamekaṃ payovratī /
GarPur, 1, 107, 5.1 apūrvaḥ suvratī vipro hyapūrvā yatayastadā /
GarPur, 1, 122, 5.1 hariṃ yajet triṣavaṇasnāyī gandhādibhirvratī /
GarPur, 1, 135, 1.3 devīṃ vipraṃllakṣam ekaṃ japedvīraṃ vratī naraḥ //
GarPur, 1, 143, 14.2 nandigrāme sthito bhakto hyayodhyāṃ nāviśadvratī //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 132.2 sampūrṇaikādaśī nāma tatraivopavased vratī //
Narmamālā
KṣNarm, 3, 16.1 nagno velāvratī maunī stotrakṛjjānughaṇṭikaḥ /
Tantrāloka
TĀ, 8, 32.2 vratino ye vikarmasthā niṣiddhācārakāriṇaḥ //
TĀ, 8, 301.2 kapālavratinaḥ svāṅgahotāraḥ kaṣṭatāpasāḥ //
Ānandakanda
ĀK, 1, 2, 238.1 sa puṇyaḥ sa vratī dhanyaḥ sa ślāghyaḥ sa ca buddhimān /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 49.1 apūrvaḥ suvratī vipro hy apūrvaś cātithir yathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 156, 30.2 yajvināṃ vratināṃ caiva tatra tīrthanivāsinām //
SkPur (Rkh), Revākhaṇḍa, 194, 61.1 naiṣṭhikavratino viprā bahavo 'tra yatavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 62.3 papraccha vratinaḥ sarvānvṛttibhede vyavasthitān //
SkPur (Rkh), Revākhaṇḍa, 195, 38.1 snātvā revājale puṇye pradadyādadhikaṃ vratī /
SkPur (Rkh), Revākhaṇḍa, 222, 6.2 tasthau yatra vratī pārtha jābāliḥ prāśayaṃstilān //