Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kātyāyanasmṛti
Kāvyālaṃkāra
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rājanighaṇṭu
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Kokilasaṃdeśa

Atharvaveda (Paippalāda)
AVP, 1, 29, 1.2 etam apsarasāṃ vrātaṃ brahmaṇāchā vadāmasi //
AVP, 4, 18, 1.1 vrātam aham apakṣānāṃ vrātaṃ muṇḍīyasām uta /
AVP, 4, 18, 1.1 vrātam aham apakṣānāṃ vrātaṃ muṇḍīyasām uta /
AVP, 4, 18, 1.2 vrātaṃ muṇḍivlānām ahaṃ pra dhvāṅkṣāṁ iva cātaye //
Atharvaveda (Śaunaka)
AVŚ, 2, 9, 2.1 āgād ud agād ayaṃ jīvānāṃ vrātam apy agāt /
Kauśikasūtra
KauśS, 11, 10, 1.6 jīvaṃ vrātaṃ sacemahi /
Kāṭhakasaṃhitā
KS, 8, 11, 18.0 śreyaso vrātasya bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 3, 12.2 jīvaṃ vrātaṃ sacemahi //
MS, 2, 6, 12, 2.1 sarve vrātā varuṇasyābhūma ni mitrayur aratīn atārīt /
MS, 2, 9, 4, 14.0 namo vrātebhyo vrātapatibhyaś ca vo namaḥ //
MS, 2, 9, 4, 14.0 namo vrātebhyo vrātapatibhyaś ca vo namaḥ //
MS, 3, 16, 3, 14.2 citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ //
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 24.0 davidyutatyā ruceti vrātāya pratipadaṃ kuryāt //
PB, 6, 9, 26.0 vṛddhā vā eta indriyeṇa vīryeṇa yad vrāta indriyaṃ vīryaṃ chandāṃsīndriyeṇaivainān vīryeṇa samardhayati //
Taittirīyasaṃhitā
TS, 1, 8, 5, 18.2 jīvaṃ vrātaṃ sacemahi //
TS, 1, 8, 10, 22.1 sarve vrātā varuṇasyābhūvan vi mitra evair arātim atārīt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 55.2 jīvaṃ vrātaṃ sacemahi //
Ṛgveda
ṚV, 1, 85, 4.2 manojuvo yan maruto ratheṣv ā vṛṣavrātāsaḥ pṛṣatīr ayugdhvam //
ṚV, 1, 163, 8.2 anu vrātāsas tava sakhyam īyur anu devā mamire vīryaṃ te //
ṚV, 3, 26, 6.1 vrātaṃ vrātaṃ gaṇaṃ gaṇaṃ suśastibhir agner bhāmam marutām oja īmahe /
ṚV, 3, 26, 6.1 vrātaṃ vrātaṃ gaṇaṃ gaṇaṃ suśastibhir agner bhāmam marutām oja īmahe /
ṚV, 3, 30, 3.1 indraḥ suśipro maghavā tarutro mahāvrātas tuvikūrmir ṛghāvān /
ṚV, 5, 53, 11.1 śardhaṃ śardhaṃ va eṣāṃ vrātaṃ vrātaṃ gaṇaṃ gaṇaṃ suśastibhiḥ /
ṚV, 5, 53, 11.1 śardhaṃ śardhaṃ va eṣāṃ vrātaṃ vrātaṃ gaṇaṃ gaṇaṃ suśastibhiḥ /
ṚV, 6, 75, 9.2 citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ //
ṚV, 9, 14, 2.1 girā yadī sabandhavaḥ pañca vrātā apasyavaḥ /
ṚV, 10, 34, 8.1 tripañcāśaḥ krīḍati vrāta eṣāṃ deva iva savitā satyadharmā /
ṚV, 10, 34, 12.1 yo vaḥ senānīr mahato gaṇasya rājā vrātasya prathamo babhūva /
ṚV, 10, 47, 5.2 bhadravrātaṃ vipravīraṃ svarṣām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 57, 5.2 jīvaṃ vrātaṃ sacemahi //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 21.0 vrātena jīvati //
Aṣṭādhyāyī, 5, 3, 113.0 vrātacphañor astriyām //
Mahābhārata
MBh, 2, 13, 55.1 aṣṭādaśa sahasrāṇi vrātānāṃ santi naḥ kule /
MBh, 2, 66, 15.2 abhighnanto rathavrātān senāyogāya niryayuḥ //
MBh, 3, 166, 18.1 tatas te dānavās tatra yodhavrātānyanekaśaḥ /
MBh, 4, 32, 4.2 abhyadravanmatsyarājaṃ rathavrātena sarvaśaḥ //
MBh, 4, 49, 8.2 vrātān rathānām adahat sa manyur vanaṃ yathāgniḥ kurupuṃgavānām //
MBh, 4, 53, 24.2 chādayetāṃ śaravrātair anyonyam aparājitau //
MBh, 5, 53, 11.1 pravarṣataḥ śaravrātān arjunasya śitān bahūn /
MBh, 5, 54, 45.1 śaravrātaistu bhīṣmeṇa śataśo 'tha sahasraśaḥ /
MBh, 5, 170, 17.2 rathavrātena mahatā sarvataḥ paryavārayan //
MBh, 5, 180, 5.2 śaravrātena mahatā sarvataḥ paryavārayat //
MBh, 6, 15, 45.1 asakṛt kṣatriyavrātāḥ saṃkhye yena vinirjitāḥ /
MBh, 6, 42, 14.2 chādayantaḥ śaravrātair meghā iva divākaram //
MBh, 6, 43, 71.2 kuntibhojastatastūrṇaṃ śaravrātair avākirat //
MBh, 6, 45, 41.1 bhinnamarmā śaravrātaiśchinnahastaḥ sa vāraṇaḥ /
MBh, 6, 58, 27.2 chādayetāṃ śaravrātaistad adbhutam ivābhavat //
MBh, 6, 75, 50.1 chādyamānaṃ śaravrātaiḥ śatānīkaṃ yaśasvinam /
MBh, 6, 86, 83.1 kiṃ punaḥ pṛthivīśūrair yodhavrātaiḥ samāvṛtaḥ /
MBh, 6, 113, 35.2 śaravrātaiḥ śaravrātān bahudhā vidudhāva tān //
MBh, 6, 113, 35.2 śaravrātaiḥ śaravrātān bahudhā vidudhāva tān //
MBh, 6, 113, 48.1 te varāśvarathavrātair vāraṇaiḥ sapadātibhiḥ /
MBh, 7, 10, 18.1 nānādigbhyaśca samprāptān vrātān aśvaśakān prati /
MBh, 7, 13, 47.1 pauravastvatha saubhadraṃ śaravrātair avākirat /
MBh, 7, 15, 9.1 karṇātmajaṃ śaravrātaiścakruścādṛśyam añjasā /
MBh, 7, 15, 38.1 tān pramṛdya śaravrātaiḥ pāṇḍavānāṃ mahārathān /
MBh, 7, 17, 16.2 bhramarāṇām iva vrātāḥ phulladrumagaṇe vane //
MBh, 7, 18, 7.2 chādayantaḥ śaravrātaiḥ parivavrur dhanaṃjayam //
MBh, 7, 18, 23.1 tataḥ saṃśaptakavrātān sāśvadviparathāyudhān /
MBh, 7, 18, 29.2 chinnadhvajarathavrātāḥ kecit kecit kvacit kvacit //
MBh, 7, 19, 30.2 nānāliṅgaiḥ śaravrātaiḥ pārṣataṃ samamohayat //
MBh, 7, 21, 22.2 āyasena ca daṇḍena vrātān vrātān haniṣyati //
MBh, 7, 21, 22.2 āyasena ca daṇḍena vrātān vrātān haniṣyati //
MBh, 7, 22, 37.1 śaravrātair vidhunvantaḥ śatrūn vitatakārmukāḥ /
MBh, 7, 24, 9.1 taṃ śaineyaḥ śaravrātaiḥ kruddhaḥ kruddham avārayat /
MBh, 7, 24, 41.1 te cainaṃ bhṛśasaṃkruddhāḥ śaravrātair avākiran /
MBh, 7, 27, 10.2 suśarmāṇaṃ śaravrātair mohayitvā nyavartata //
MBh, 7, 29, 5.1 tato 'rjunaḥ śaravrātair nānāpraharaṇair api /
MBh, 7, 35, 20.2 kṣiprāstro nyavadhīd vrātānmarmajño marmabhedibhiḥ //
MBh, 7, 44, 18.1 chādyamānaṃ śaravrātair hṛṣṭo duryodhano 'bhavat /
MBh, 7, 45, 23.1 tataḥ krāthaḥ śaravrātair ārjuniṃ samavākirat /
MBh, 7, 50, 2.2 hatvā saṃśaptakavrātān divyair astraiḥ kapidhvajaḥ //
MBh, 7, 66, 8.1 etāvad uktvā taṃ droṇaḥ śaravrātair avākirat /
MBh, 7, 66, 9.1 tato 'rjunaḥ śaravrātān droṇasyāvārya sāyakaiḥ /
MBh, 7, 68, 43.1 na te sma śakyāḥ saṃkhyātuṃ vrātāḥ śatasahasraśaḥ /
MBh, 7, 85, 25.2 atāpayaccharavrātair gabhastibhir ivāṃśumān //
MBh, 7, 92, 1.2 te kirantaḥ śaravrātān sarve yattāḥ prahāriṇaḥ /
MBh, 7, 93, 1.3 bhāradvājaḥ śaravrātair mahadbhiḥ samavākirat //
MBh, 7, 104, 19.1 taṃ karṇaśchādayāmāsa śaravrātair anekaśaḥ /
MBh, 7, 109, 3.1 atha karṇaḥ śaravrātair bhīmaṃ balavad ardayat /
MBh, 7, 114, 29.2 śalabhānām iva vrātāḥ śarāḥ karṇasamīritāḥ //
MBh, 7, 116, 3.2 avākirañ śaravrātaiḥ kruddhāḥ paramadhanvinaḥ //
MBh, 7, 116, 9.2 niyacchantaḥ śaravrātair mattaṃ dvipam ivāṅkuśaiḥ //
MBh, 7, 121, 3.1 prasṛtāṃstasya gāṇḍīvāccharavrātānmahātmanaḥ /
MBh, 7, 121, 7.1 bhramanta iva śūrasya śaravrātā mahātmanaḥ /
MBh, 7, 149, 11.2 ghaṭotkacaṃ śaravrātair nānāliṅgaiḥ samārdayat //
MBh, 7, 149, 12.2 vyadrāvayaccharavrātaiḥ pāṇḍavānām anīkinīm //
MBh, 7, 149, 17.1 tataḥ karṇaṃ śaravrātaiḥ kurūn anyān sahasraśaḥ /
MBh, 7, 150, 26.2 dhakṣyamāṇau śaravrātair nodīkṣitum aśaknutām //
MBh, 7, 161, 12.2 abhyavarṣañ śaravrātaiḥ kuntīputraṃ dhanaṃjayam //
MBh, 7, 165, 14.2 nirdahan kṣatriyavrātān droṇaḥ paryacarad raṇe //
MBh, 8, 14, 62.2 nyahanad dviṣatāṃ vrātān gatāsūn antako yathā //
MBh, 8, 17, 69.2 śalabhānāṃ yathā vrātais tadvad āsīt samākulam //
MBh, 8, 18, 23.2 pataṃgānām iva vrātāḥ śaravrātā mahāratham //
MBh, 8, 18, 23.2 pataṃgānām iva vrātāḥ śaravrātā mahāratham //
MBh, 8, 18, 24.2 pramṛdnaṃś ca śarāṃs tāṃs tāñ śaravrātair mahāyaśāḥ //
MBh, 8, 19, 5.1 te sṛjantaḥ śaravrātān kiranto 'rjunam āhave /
MBh, 8, 21, 29.2 śaravrātāṃś ca saṃkruddho nighnan karṇo vyadṛśyata //
MBh, 8, 31, 13.2 śalabhānām iva vrātaiḥ piśācair iva durdṛśaiḥ //
MBh, 8, 35, 9.3 te vyamuñcañ śaravrātān nānāliṅgān samantataḥ //
MBh, 8, 40, 59.2 pāñcālānāṃ rathavrātān karṇo drāvayate tathā //
MBh, 8, 40, 103.1 hastyaśvarathapattīnāṃ vrātān nighnantam arjunam /
MBh, 8, 44, 31.2 dhṛṣṭadyumnaṃ śaravrātaiḥ samantāt paryavārayat //
MBh, 8, 51, 103.2 bhramarāṇām iva vrātās tāpayantaḥ sma tāvakān //
MBh, 9, 10, 22.1 bhramarāṇām iva vrātāḥ śalabhānām iva vrajāḥ /
MBh, 9, 13, 34.2 avākiraccharavrātaiḥ sarvakṣatrasya paśyataḥ //
MBh, 10, 8, 45.3 avākirañ śaravrātair bhāradvājam abhītavat //
MBh, 14, 78, 19.1 tataḥ sa rājā taṃ vīraṃ śaravrātaiḥ sahasraśaḥ /
Bhallaṭaśataka
BhallŚ, 1, 95.1 ko 'yaṃ bhrāntiprakāras tava pavana padaṃ lokapādāhatīnāṃ tejasvivrātasevye nabhasi nayasi yat pāṃsupūraṃ pratiṣṭhām /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 94.2 sarāvakukkuṭavrātaṃ vayaḥpañjaramaṇḍalam //
BKŚS, 18, 320.2 kātarāṇām iva vrāte sthirasattvam avasthitam //
BKŚS, 20, 96.1 saśastrapuruṣavrātarakṣitāśācatuṣṭayam /
Daśakumāracarita
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 2, 1, 27.1 campeśvaro 'pi siṃhavarmā siṃha ivāsahyavikramaḥ prākāraṃ bhedayitvā mahatā balasamudāyena nirgatya svaprahitadūtavrātāhūtānāṃ sāhāyyadānāyātisatvaram āpatatāṃ dharāpatīnām acirakālabhāvinyapi saṃnidhāvadattāpekṣaḥ sa sākṣādivāvalepo vapuṣmān akṣamāparītaḥ pratibalaṃ pratijagrāha //
Harṣacarita
Harṣacarita, 1, 89.1 mānayāmi munervacanam ityuktvotthāya kṛtamahītalāvataraṇasaṃkalpā parityajya viyogaviklavaṃ svaparijanaṃ jñātivargam avigaṇayyāvagaṇā triḥ pradakṣiṇīkṛtya caturmukhaṃ katham apy anunayanivartitānuyāyivrativrātā brahmalokataḥ sāvitrīdvitīyā nirjagāma //
Harṣacarita, 1, 180.1 haṃsapakṣatālavṛntavātavrātavitataiḥ śoṇaśīkarair asiktāpy ārdratāmagāt //
Kirātārjunīya
Kir, 13, 26.2 sa javena patan paraḥśatānāṃ patatāṃ vrāta ivāravaṃ vitene //
Kātyāyanasmṛti
KātySmṛ, 1, 349.1 liṅginaḥ śreṇipūgāś ca vaṇigvrātās tathāpare /
KātySmṛ, 1, 678.2 nānāyudhadharā vrātāḥ samavetāḥ prakīrtitāḥ //
KātySmṛ, 1, 682.1 gaṇapāṣaṇḍapūgāś ca vrātāś ca śreṇayas tathā /
Kāvyālaṃkāra
KāvyAl, 5, 68.2 śaṅkhavrātākulāntas timimakarakulākīrṇavīcīpratāno dadhre yasyāmbur āśiḥśaśikumudasudhākṣīraśuddhāṃ sukīrtim //
Matsyapurāṇa
MPur, 70, 27.1 teṣāṃ vrātasahasrāṇi śatānyapi ca yoṣitām /
MPur, 116, 15.1 taraṃgavrātasaṃkrāntasūryamaṇḍaladurdṛśam /
MPur, 150, 6.1 sa vicintya śaravrātaṃ grasanasya rathaṃ prati /
MPur, 150, 78.2 sa taṃ daityaḥ śaravrātaṃ cicheda niśitaiḥ śaraiḥ //
MPur, 150, 120.1 cichedāsya śaravrātānsvaśarair atilāghavāt /
MPur, 153, 171.2 tato'cchinnaṃ śaravrātaṃ saṃgrāme mumucuḥ surāḥ //
MPur, 154, 189.2 surāsuramunivrātavaradeyaṃ bhaviṣyati //
MPur, 154, 334.2 surendramukuṭavrātanighṛṣṭacaraṇo'rihā //
Nāradasmṛti
NāSmṛ, 2, 10, 2.1 pāṣaṇḍanaigamaśreṇīpūgavrātagaṇādiṣu /
Viṣṇupurāṇa
ViPur, 5, 30, 54.2 mumoca ca śaravrātaṃ sahasrāyutasaṃmitam //
Bhāgavatapurāṇa
BhāgPur, 3, 21, 9.2 snigdhanīlālakavrātavaktrābjaṃ virajo 'mbaram //
BhāgPur, 3, 23, 20.1 haṃsapārāvatavrātais tatra tatra nikūjitam /
BhāgPur, 4, 9, 60.1 mahāmaṇivrātamaye sa tasmin bhavanottame /
BhāgPur, 4, 25, 19.1 nānāraṇyamṛgavrātairanābādhe munivrataiḥ /
BhāgPur, 10, 4, 33.1 asyataste śaravrātairhanyamānāḥ samantataḥ /
Bhāratamañjarī
BhāMañj, 1, 173.2 mantrarakṣauṣadhivrātair vidadhe guptimātmanaḥ //
BhāMañj, 1, 195.1 nirdagdhabhujagavrātavasāvipulakardamāḥ /
BhāMañj, 1, 230.1 sa hatvā kesarivrātānsainyamadhyādvinirgataḥ /
BhāMañj, 7, 459.2 babhūva viśikhavrātairnaranāgarathakṣayaḥ //
BhāMañj, 8, 163.1 athārjunaśaravrātakṛttavaktrairnareśvaraiḥ /
Kathāsaritsāgara
KSS, 3, 5, 109.1 turuṣkaturagavrātāḥ kṣubdhasyābdher ivormayaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 24.1 tadvartivācakavrātavācyān aṣṭau maheśvarān /
MṛgT, Vidyāpāda, 9, 17.1 anyathā kārakavrātapravṛttyanupapattitaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 1.0 mantroddhāraprakaraṇābhidhāsyamānajñānamadhyavartino vācakavrātasya mantragaṇasya ye vācyā anantādayo 'ṣṭau vidyeśās tāṃs tathā māyīyasyāśuddhasyādhvanas tatkālam anāvirbhāvāc chuddhavidyābhuvane kṛtasthitīn saptakoṭisaṃkhyātān mantrān parameśvaro vidhatta iti pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 18.0 śivas tv apratibaddhaniratiśayasarvārthadṛkkriyāśaktiḥ teṣāṃ yogyatām apekṣya anugrahe pravṛttaḥ pāśavrātam apohati nirasyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 10.0 pratyātmasthena svasvapariṇāmakālāpasāriṇā śaktivrātena yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 1.0 satyasadutpattyabhyupagame kārakavrātasyaiva pravṛttir nopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 2.0 yataḥ paṭākārapratibandhakaṃ tantugatamākāraṃ vemādikārakavrātenāpāsya anantaraṃ paṭasya vyaktiḥ prakāśyate na tūpalabhyamānapaṭāntaravat sadeva tantvādibhyaḥ paṭādyutpadyate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 3.0 tacca puṃstattvaṃ pradhānādes tattvavrātasyāpūrakaṃ puruṣārthatvena kāryasahitasya pradhānasyeṣṭatvāt //
Narmamālā
KṣNarm, 3, 113.1 iti diviraniyogivrātaduśceṣṭitānāṃ kusṛticaritacarcā narmamālā kṛteyam /
Rājanighaṇṭu
RājNigh, 2, 1.1 nānākṣauṇījanānājalamṛgasahitaṃ nirjharavrātaśītaṃ śailākīrṇaṃ kanīyaḥ kuraramukhakhagālaṃkṛtaṃ tāmrabhūmi /
RājNigh, Pānīyādivarga, 56.2 jantuvrātavimiśritaṃ gurutaraṃ parṇaughapaṅkāvilaṃ candrārkāṃśutirohitaṃ ca na pibennīraṃ jaḍaṃ doṣalam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 6.0 siddhasaṃghaiḥ siddhā aṇimādiyuktāsteṣāṃ saṃghā vrātāstairiti //
Tantrāloka
TĀ, 1, 153.1 sā dehārambhibāhyasthatattvavrātādhiśāyinī /
TĀ, 1, 330.1 ātmā saṃvitprakāśasthitir anavayavā saṃvidityāttaśaktivrātaṃ tasya svarūpaṃ sa ca nija mahasaśchādanādbaddharūpaḥ /
TĀ, 1, 332.1 bhāvavrātahaṭhājjanasya hṛdayānyākramya yannartayan bhaṅgībhirvividhābhirātmahṛdayaṃ pracchādya saṃkrīḍase /
TĀ, 5, 59.2 tadvanmuhurlīnasṛṣṭabhāvavrātasunirbharām //
TĀ, 16, 87.1 bhinnakāryākṛtivrātendriyacakrānusandhimān /
TĀ, 26, 70.1 dvārapīṭhaguruvrātasamarpitanivedanāt /
Ānandakanda
ĀK, 1, 16, 31.1 vṛddhatvaṃ harate balaṃ ca kurute mṛtyuṃ nirasyetparaṃ vyādhivrātam apākaroti kurute kāntiṃ nayatyārjavam /
ĀK, 1, 19, 147.1 savārivāridavrātatirohitadivākare /
Kokilasaṃdeśa
KokSam, 2, 68.2 śaṃsanti tvāṃ nanu parabhṛtaṃ śaiśave yadbhṛto 'nyaiḥ patrivrātābharaṇa bharaṇenādya sa tvaṃ pareṣām //