Occurrences

Mahābhārata
Matsyapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 2, 66, 15.2 abhighnanto rathavrātān senāyogāya niryayuḥ //
MBh, 4, 49, 8.2 vrātān rathānām adahat sa manyur vanaṃ yathāgniḥ kurupuṃgavānām //
MBh, 5, 53, 11.1 pravarṣataḥ śaravrātān arjunasya śitān bahūn /
MBh, 6, 113, 35.2 śaravrātaiḥ śaravrātān bahudhā vidudhāva tān //
MBh, 7, 10, 18.1 nānādigbhyaśca samprāptān vrātān aśvaśakān prati /
MBh, 7, 18, 23.1 tataḥ saṃśaptakavrātān sāśvadviparathāyudhān /
MBh, 7, 21, 22.2 āyasena ca daṇḍena vrātān vrātān haniṣyati //
MBh, 7, 21, 22.2 āyasena ca daṇḍena vrātān vrātān haniṣyati //
MBh, 7, 35, 20.2 kṣiprāstro nyavadhīd vrātānmarmajño marmabhedibhiḥ //
MBh, 7, 50, 2.2 hatvā saṃśaptakavrātān divyair astraiḥ kapidhvajaḥ //
MBh, 7, 66, 9.1 tato 'rjunaḥ śaravrātān droṇasyāvārya sāyakaiḥ /
MBh, 7, 92, 1.2 te kirantaḥ śaravrātān sarve yattāḥ prahāriṇaḥ /
MBh, 7, 121, 3.1 prasṛtāṃstasya gāṇḍīvāccharavrātānmahātmanaḥ /
MBh, 7, 165, 14.2 nirdahan kṣatriyavrātān droṇaḥ paryacarad raṇe //
MBh, 8, 14, 62.2 nyahanad dviṣatāṃ vrātān gatāsūn antako yathā //
MBh, 8, 19, 5.1 te sṛjantaḥ śaravrātān kiranto 'rjunam āhave /
MBh, 8, 21, 29.2 śaravrātāṃś ca saṃkruddho nighnan karṇo vyadṛśyata //
MBh, 8, 35, 9.3 te vyamuñcañ śaravrātān nānāliṅgān samantataḥ //
MBh, 8, 40, 59.2 pāñcālānāṃ rathavrātān karṇo drāvayate tathā //
MBh, 8, 40, 103.1 hastyaśvarathapattīnāṃ vrātān nighnantam arjunam /
Matsyapurāṇa
MPur, 150, 120.1 cichedāsya śaravrātānsvaśarair atilāghavāt /
Bhāratamañjarī
BhāMañj, 1, 230.1 sa hatvā kesarivrātānsainyamadhyādvinirgataḥ /